Śrīmad-Bhāgavatam
<< Canto 5, Los Impulsos Creadores >>
<< 15 - Las glorias de los descendientes del Rey Priyavrata >>
<<VERSO 3 >>

athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ
athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ

PALABRA POR PALABRA



TRADUCCION

Después, Devatājit engendró en su esposa, Āsurī, un hijo que recibió el nombre de Devadyumna. Devadyumna y su esposa, Dhenumatī, concibieron un hijo que se llamó Parameṣṭhī. Parameṣṭhī se casó con Suvarcalā y engendró en ella a Pratīha.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.



Dona al Bhaktivedanta Library