|
Śrīmad-Bhāgavatam << Canto 5, Los Impulsos Creadores >> << 1 - Actividades de Mahārāja Priyavrata >> <<VERSO 34 >>
duhitaraṁ corjasvatīṁ nāmośanase prāyacchad yasyām āsīd devayānī nāma kāvya-sutā duhitaraṁ corjasvatīṁ nāmośanase prāyacchad yasyām āsīd devayānī nāma kāvya-sutā
PALABRA POR PALABRA
TRADUCCION
 | Después, el rey Priyavrata casó a su hija, ¶rjasvatī, con Śukrācārya, quien engendró en ella una hija, a quien pusieron de nombre Devayānī.
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |