Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 4 - Creación del Cuarto Orden
<<
8 - Mahārāja Dhruva abandona el hogar y se Va al bosque
>>
Indice
Transliteración
Devanagari
Descripción
4.8.1
maitreya uvāca
sanakādyā nāradaś ca
ṛbhur haṁso ’ruṇir yatiḥ
naite gṛhān brahma-sutā
hy āvasann ūrdhva-retasaḥ
4.8.2
mṛṣādharmasya bhāryāsīd
dambhaṁ māyāṁ ca śatru-han
asūta mithunaṁ tat tu
nirṛtir jagṛhe ’prajaḥ
4.8.3
tayoḥ samabhaval lobho
nikṛtiś ca mahā-mate
tābhyāṁ krodhaś ca hiṁsā ca
yad duruktiḥ svasā kaliḥ
4.8.4
duruktau kalir ādhatta
bhayaṁ mṛtyuṁ ca sattama
tayoś ca mithunaṁ jajñe
yātanā nirayas tathā
4.8.5
saṅgraheṇa mayākhyātaḥ
pratisargas tavānagha
triḥ śrutvaitat pumān puṇyaṁ
vidhunoty ātmano malam
4.8.6
athātaḥ kīrtaye vaṁśaṁ
puṇya-kīrteḥ kurūdvaha
svāyambhuvasyāpi manor
harer aṁśāṁśa-janmanaḥ
4.8.7
priyavratottānapādau
śatarūpā-pateḥ sutau
vāsudevasya kalayā
rakṣāyāṁ jagataḥ sthitau
4.8.8
jāye uttānapādasya
sunītiḥ surucis tayoḥ
suruciḥ preyasī patyur
netarā yat-suto dhruvaḥ
4.8.9
ekadā suruceḥ putram
aṅkam āropya lālayan
uttamaṁ nārurukṣantaṁ
dhruvaṁ rājābhyanandata
4.8.10
tathā cikīrṣamāṇaṁ taṁ
sapatnyās tanayaṁ dhruvam
suruciḥ śṛṇvato rājñaḥ
serṣyam āhātigarvitā
4.8.11
na vatsa nṛpater dhiṣṇyaṁ
bhavān āroḍhum arhati
na gṛhīto mayā yat tvaṁ
kukṣāv api nṛpātmajaḥ
4.8.12
bālo ’si bata nātmānam
anya-strī-garbha-sambhṛtam
nūnaṁ veda bhavān yasya
durlabhe ’rthe manorathaḥ
4.8.13
tapasārādhya puruṣaṁ
tasyaivānugraheṇa me
garbhe tvaṁ sādhayātmānaṁ
yadīcchasi nṛpāsanam
4.8.14
maitreya uvāca
mātuḥ sapatnyāḥ sa durukti-viddhaḥ
śvasan ruṣā daṇḍa-hato yathāhiḥ
hitvā miṣantaṁ pitaraṁ sanna-vācaṁ
jagāma mātuḥ prarudan sakāśam
4.8.15
taṁ niḥśvasantaṁ sphuritādharoṣṭhaṁ
sunītir utsaṅga udūhya bālam
niśamya tat-paura-mukhān nitāntaṁ
sā vivyathe yad gaditaṁ sapatnyā
4.8.16
sotsṛjya dhairyaṁ vilalāpa śoka-
dāvāgninā dāva-lateva bālā
vākyaṁ sapatnyāḥ smaratī saroja-
śriyā dṛśā bāṣpa-kalām uvāha
4.8.17
dīrghaṁ śvasantī vṛjinasya pāram
apaśyatī bālakam āha bālā
māmaṅgalaṁ tāta pareṣu maṁsthā
bhuṅkte jano yat para-duḥkhadas tat
4.8.18
satyaṁ surucyābhihitaṁ bhavān me
yad durbhagāyā udare gṛhītaḥ
stanyena vṛddhaś ca vilajjate yāṁ
bhāryeti vā voḍhum iḍaspatir mām
4.8.19
ātiṣṭha tat tāta vimatsaras tvam
uktaṁ samātrāpi yad avyalīkam
ārādhayādhokṣaja-pāda-padmaṁ
yadīcchase ’dhyāsanam uttamo yathā
4.8.20
yasyāṅghri-padmaṁ paricarya viśva-
vibhāvanāyātta-guṇābhipatteḥ
ajo ’dhyatiṣṭhat khalu pārameṣṭhyaṁ
padaṁ jitātma-śvasanābhivandyam
4.8.21
tathā manur vo bhagavān pitāmaho
yam eka-matyā puru-dakṣiṇair makhaiḥ
iṣṭvābhipede duravāpam anyato
bhaumaṁ sukhaṁ divyam athāpavargyam
4.8.22
tam eva vatsāśraya bhṛtya-vatsalaṁ
mumukṣubhir mṛgya-padābja-paddhatim
ananya-bhāve nija-dharma-bhāvite
manasy avasthāpya bhajasva pūruṣam
4.8.23
nānyaṁ tataḥ padma-palāśa-locanād
duḥkha-cchidaṁ te mṛgayāmi kañcana
yo mṛgyate hasta-gṛhīta-padmayā
śriyetarair aṅga vimṛgyamāṇayā
4.8.24
maitreya uvāca
evaṁ sañjalpitaṁ mātur
ākarṇyārthāgamaṁ vacaḥ
sanniyamyātmanātmānaṁ
niścakrāma pituḥ purāt
4.8.25
nāradas tad upākarṇya
jñātvā tasya cikīrṣitam
spṛṣṭvā mūrdhany agha-ghnena
pāṇinā prāha vismitaḥ
4.8.26
aho tejaḥ kṣatriyāṇāṁ
māna-bhaṅgam amṛṣyatām
bālo ’py ayaṁ hṛdā dhatte
yat samātur asad-vacaḥ
4.8.27
nārada uvāca
nādhunāpy avamānaṁ te
sammānaṁ vāpi putraka
lakṣayāmaḥ kumārasya
saktasya krīḍanādiṣu
4.8.28
vikalpe vidyamāne ’pi
na hy asantoṣa-hetavaḥ
puṁso moham ṛte bhinnā
yal loke nija-karmabhiḥ
4.8.29
parituṣyet tatas tāta
tāvan-mātreṇa pūruṣaḥ
daivopasāditaṁ yāvad
vīkṣyeśvara-gatiṁ budhaḥ
4.8.30
atha mātropadiṣṭena
yogenāvarurutsasi
yat-prasādaṁ sa vai puṁsāṁ
durārādhyo mato mama
4.8.31
munayaḥ padavīṁ yasya
niḥsaṅgenoru-janmabhiḥ
na vidur mṛgayanto ’pi
tīvra-yoga-samādhinā
4.8.32
ato nivartatām eṣa
nirbandhas tava niṣphalaḥ
yatiṣyati bhavān kāle
śreyasāṁ samupasthite
4.8.33
yasya yad daiva-vihitaṁ
sa tena sukha-duḥkhayoḥ
ātmānaṁ toṣayan dehī
tamasaḥ pāram ṛcchati
4.8.34
guṇādhikān mudaṁ lipsed
anukrośaṁ guṇādhamāt
maitrīṁ samānād anvicchen
na tāpair abhibhūyate
4.8.35
dhruva uvāca
so ’yaṁ śamo bhagavatā
sukha-duḥkha-hatātmanām
darśitaḥ kṛpayā puṁsāṁ
durdarśo ’smad-vidhais tu yaḥ
4.8.36
athāpi me ’vinītasya
kṣāttraṁ ghoram upeyuṣaḥ
surucyā durvaco-bāṇair
na bhinne śrayate hṛdi
4.8.37
padaṁ tri-bhuvanotkṛṣṭaṁ
jigīṣoḥ sādhu vartma me
brūhy asmat-pitṛbhir brahmann
anyair apy anadhiṣṭhitam
4.8.38
nūnaṁ bhavān bhagavato
yo ’ṅgajaḥ parameṣṭhinaḥ
vitudann aṭate vīṇāṁ
hitāya jagato ’rkavat
4.8.39
maitreya uvāca
ity udāhṛtam ākarṇya
bhagavān nāradas tadā
prītaḥ pratyāha taṁ bālaṁ
sad-vākyam anukampayā
4.8.40
nārada uvāca
jananyābhihitaḥ panthāḥ
sa vai niḥśreyasasya te
bhagavān vāsudevas taṁ
bhaja taṁ pravaṇātmanā
4.8.41
dharmārtha-kāma-mokṣākhyaṁ
ya icchec chreya ātmanaḥ
ekaṁ hy eva hares tatra
kāraṇaṁ pāda-sevanam
4.8.42
tat tāta gaccha bhadraṁ te
yamunāyās taṭaṁ śuci
puṇyaṁ madhuvanaṁ yatra
sānnidhyaṁ nityadā hareḥ
4.8.43
snātvānusavanaṁ tasmin
kālindyāḥ salile śive
kṛtvocitāni nivasann
ātmanaḥ kalpitāsanaḥ
4.8.44
prāṇāyāmena tri-vṛtā
prāṇendriya-mano-malam
śanair vyudasyābhidhyāyen
manasā guruṇā gurum
4.8.45
prasādābhimukhaṁ śaśvat
prasanna-vadanekṣaṇam
sunāsaṁ subhruvaṁ cāru-
kapolaṁ sura-sundaram
4.8.46
taruṇaṁ ramaṇīyāṅgam
aruṇoṣṭhekṣaṇādharam
praṇatāśrayaṇaṁ nṛmṇaṁ
śaraṇyaṁ karuṇārṇavam
4.8.47
śrīvatsāṅkaṁ ghana-śyāmaṁ
puruṣaṁ vana-mālinam
śaṅkha-cakra-gadā-padmair
abhivyakta-caturbhujam
4.8.48
kirīṭinaṁ kuṇḍalinaṁ
keyūra-valayānvitam
kaustubhābharaṇa-grīvaṁ
pīta-kauśeya-vāsasam
4.8.49
kāñcī-kalāpa-paryastaṁ
lasat-kāñcana-nūpuram
darśanīyatamaṁ śāntaṁ
mano-nayana-vardhanam
4.8.50
padbhyāṁ nakha-maṇi-śreṇyā
vilasadbhyāṁ samarcatām
hṛt-padma-karṇikā-dhiṣṇyam
ākramyātmany avasthitam
4.8.51
smayamānam abhidhyāyet
sānurāgāvalokanam
niyatenaika-bhūtena
manasā varadarṣabham
4.8.52
evaṁ bhagavato rūpaṁ
subhadraṁ dhyāyato manaḥ
nirvṛtyā parayā tūrṇaṁ
sampannaṁ na nivartate
4.8.53
japaś ca paramo guhyaḥ
śrūyatāṁ me nṛpātmaja
yaṁ sapta-rātraṁ prapaṭhan
pumān paśyati khecarān
4.8.54
oṁ namo bhagavate vāsudevāya
mantreṇānena devasya
kuryād dravyamayīṁ budhaḥ
saparyāṁ vividhair dravyair
deśa-kāla-vibhāgavit
4.8.55
salilaiḥ śucibhir mālyair
vanyair mūla-phalādibhiḥ
śastāṅkurāṁśukaiś cārcet
tulasyā priyayā prabhum
4.8.56
labdhvā dravyamayīm arcāṁ
kṣity-ambv-ādiṣu vārcayet
ābhṛtātmā muniḥ śānto
yata-vāṅ mita-vanya-bhuk
4.8.57
svecchāvatāra-caritair
acintya-nija-māyayā
kariṣyaty uttamaślokas
tad dhyāyed dhṛdayaṅ-gamam
4.8.58
paricaryā bhagavato
yāvatyaḥ pūrva-sevitāḥ
tā mantra-hṛdayenaiva
prayuñjyān mantra-mūrtaye
4.8.59-60
evaṁ kāyena manasā
vacasā ca mano-gatam
paricaryamāṇo bhagavān
bhaktimat-paricaryayā
puṁsām amāyināṁ samyag
bhajatāṁ bhāva-vardhanaḥ
śreyo diśaty abhimataṁ
yad dharmādiṣu dehinām
4.8.61
viraktaś cendriya-ratau
bhakti-yogena bhūyasā
taṁ nirantara-bhāvena
bhajetāddhā vimuktaye
4.8.62
ity uktas taṁ parikramya
praṇamya ca nṛpārbhakaḥ
yayau madhuvanaṁ puṇyaṁ
hareś caraṇa-carcitam
4.8.63
tapo-vanaṁ gate tasmin
praviṣṭo ’ntaḥ-puraṁ muniḥ
arhitārhaṇako rājñā
sukhāsīna uvāca tam
4.8.64
nārada uvāca
rājan kiṁ dhyāyase dīrghaṁ
mukhena pariśuṣyatā
kiṁ vā na riṣyate kāmo
dharmo vārthena saṁyutaḥ
4.8.65
rājovāca
suto me bālako brahman
straiṇenākaruṇātmanā
nirvāsitaḥ pañca-varṣaḥ
saha mātrā mahān kaviḥ
4.8.66
apy anāthaṁ vane brahman
mā smādanty arbhakaṁ vṛkāḥ
śrāntaṁ śayānaṁ kṣudhitaṁ
parimlāna-mukhāmbujam
4.8.67
aho me bata daurātmyaṁ
strī-jitasyopadhāraya
yo ’ṅkaṁ premṇārurukṣantaṁ
nābhyanandam asattamaḥ
4.8.68
nārada uvāca
mā mā śucaḥ sva-tanayaṁ
deva-guptaṁ viśāmpate
tat-prabhāvam avijñāya
prāvṛṅkte yad-yaśo jagat
4.8.69
suduṣkaraṁ karma kṛtvā
loka-pālair api prabhuḥ
aiṣyaty acirato rājan
yaśo vipulayaṁs tava
4.8.70
maitreya uvāca
iti devarṣiṇā proktaṁ
viśrutya jagatī-patiḥ
rāja-lakṣmīm anādṛtya
putram evānvacintayat
4.8.71
tatrābhiṣiktaḥ prayatas
tām upoṣya vibhāvarīm
samāhitaḥ paryacarad
ṛṣy-ādeśena pūruṣam
4.8.72
tri-rātrānte tri-rātrānte
kapittha-badarāśanaḥ
ātma-vṛtty-anusāreṇa
māsaṁ ninye ’rcayan harim
4.8.73
dvitīyaṁ ca tathā māsaṁ
ṣaṣṭhe ṣaṣṭhe ’rbhako dine
tṛṇa-parṇādibhiḥ śīrṇaiḥ
kṛtānno ’bhyarcayan vibhum
4.8.74
tṛtīyaṁ cānayan māsaṁ
navame navame ’hani
ab-bhakṣa uttamaślokam
upādhāvat samādhinā
4.8.75
caturtham api vai māsaṁ
dvādaśe dvādaśe ’hani
vāyu-bhakṣo jita-śvāso
dhyāyan devam adhārayat
4.8.76
pañcame māsy anuprāpte
jita-śvāso nṛpātmajaḥ
dhyāyan brahma padaikena
tasthau sthāṇur ivācalaḥ
4.8.77
sarvato mana ākṛṣya
hṛdi bhūtendriyāśayam
dhyāyan bhagavato rūpaṁ
nādrākṣīt kiñcanāparam
4.8.78
ādhāraṁ mahad-ādīnāṁ
pradhāna-puruṣeśvaram
brahma dhārayamāṇasya
trayo lokāś cakampire
4.8.79
yadaika-pādena sa pārthivārbhakas
tasthau tad-aṅguṣṭha-nipīḍitā mahī
nanāma tatrārdham ibhendra-dhiṣṭhitā
tarīva savyetarataḥ pade pade
4.8.80
tasminn abhidhyāyati viśvam ātmano
dvāraṁ nirudhyāsum ananyayā dhiyā
lokā nirucchvāsa-nipīḍitā bhṛśaṁ
sa-loka-pālāḥ śaraṇaṁ yayur harim
4.8.81
devā ūcuḥ
naivaṁ vidāmo bhagavan prāṇa-rodhaṁ
carācarasyākhila-sattva-dhāmnaḥ
vidhehi tan no vṛjinād vimokṣaṁ
prāptā vayaṁ tvāṁ śaraṇaṁ śaraṇyam
4.8.82
śrī-bhagavān uvāca
mā bhaiṣṭa bālaṁ tapaso duratyayān
nivartayiṣye pratiyāta sva-dhāma
yato hi vaḥ prāṇa-nirodha āsīd
auttānapādir mayi saṅgatātmā
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library