Śrīmad-Bhāgavatam
Canto 4 - Creación del Cuarto Orden

<< 6 - Brahmā satīsface al Señor Śiva >>
    Indice        Transliteración        Devanagari        Descripción    
4.6.1-2maitreya uvāca atha deva-gaṇāḥ sarve rudrānīkaiḥ parājitāḥ śūla-paṭṭiśa-nistrimśa- gadā-parigha-mudgaraiḥ sañchinna-bhinna-sarvāṅgāḥ sartvik-sabhyā bhayākulāḥ svayambhuve namaskṛtya kārtsnyenaitan nyavedayan
4.6.3upalabhya puraivaitad bhagavān abja-sambhavaḥ nārāyaṇaś ca viśvātmā na kasyādhvaram īyatuḥ
4.6.4tad ākarṇya vibhuḥ prāha tejīyasi kṛtāgasi kṣemāya tatra sā bhūyān na prāyeṇa bubhūṣatām
4.6.5athāpi yūyaṁ kṛta-kilbiṣā bhavaṁ ye barhiṣo bhāga-bhājaṁ parāduḥ prasādayadhvaṁ pariśuddha-cetasā kṣipra-prasādaṁ pragṛhītāṅghri-padmam
4.6.6āśāsānā jīvitam adhvarasya lokaḥ sa-pālaḥ kupite na yasmin tam āśu devaṁ priyayā vihīnaṁ kṣamāpayadhvaṁ hṛdi viddhaṁ duruktaiḥ
4.6.7nāhaṁ na yajño na ca yūyam anye ye deha-bhājo munayaś ca tattvam viduḥ pramāṇaṁ bala-vīryayor vā yasyātma-tantrasya ka upāyaṁ vidhitset
4.6.8sa ittham ādiśya surān ajas tu taiḥ samanvitaḥ pitṛbhiḥ sa-prajeśaiḥ yayau sva-dhiṣṇyān nilayaṁ pura-dviṣaḥ kailāsam adri-pravaraṁ priyaṁ prabhoḥ
4.6.9janmauṣadhi-tapo-mantra- yoga-siddhair naretaraiḥ juṣṭaṁ kinnara-gandharvair apsarobhir vṛtaṁ sadā
4.6.10nānā-maṇimayaiḥ śṛṅgair nānā-dhātu-vicitritaiḥ nānā-druma-latā-gulmair nānā-mṛga-gaṇāvṛtaiḥ
4.6.11nānāmala-prasravaṇair nānā-kandara-sānubhiḥ ramaṇaṁ viharantīnāṁ ramaṇaiḥ siddha-yoṣitām
4.6.12mayūra-kekābhirutaṁ madāndhāli-vimūrcchitam plāvitai rakta-kaṇṭhānāṁ kūjitaiś ca patattriṇām
4.6.13āhvayantam ivoddhastair dvijān kāma-dughair drumaiḥ vrajantam iva mātaṅgair gṛṇantam iva nirjharaiḥ
4.6.14-15mandāraiḥ pārijātaiś ca saralaiś copaśobhitam tamālaiḥ śāla-tālaiś ca kovidārāsanārjunaiḥ cūtaiḥ kadambair nīpaiś ca nāga-punnāga-campakaiḥ pāṭalāśoka-bakulaiḥ kundaiḥ kurabakair api
4.6.16svarṇārṇa-śata-patraiś ca vara-reṇuka-jātibhiḥ kubjakair mallikābhiś ca mādhavībhiś ca maṇḍitam
4.6.17panasodumbarāśvattha- plakṣa-nyagrodha-hiṅgubhiḥ bhūrjair oṣadhibhiḥ pūgai rājapūgaiś ca jambubhiḥ
4.6.18kharjūrāmrātakāmrādyaiḥ priyāla-madhukeṅgudaiḥ druma-jātibhir anyaiś ca rājitaṁ veṇu-kīcakaiḥ
4.6.19-20kumudotpala-kahlāra- śatapatra-vanarddhibhiḥ nalinīṣu kalaṁ kūjat- khaga-vṛndopaśobhitam mṛgaiḥ śākhāmṛgaiḥ kroḍair mṛgendrair ṛkṣa-śalyakaiḥ gavayaiḥ śarabhair vyāghrai rurubhir mahiṣādibhiḥ
4.6.21karṇāntraikapadāśvāsyair nirjuṣṭaṁ vṛka-nābhibhiḥ kadalī-khaṇḍa-saṁruddha- nalinī-pulina-śriyam
4.6.22paryastaṁ nandayā satyāḥ snāna-puṇyatarodayā vilokya bhūteśa-giriṁ vibudhā vismayaṁ yayuḥ
4.6.23dadṛśus tatra te ramyām alakāṁ nāma vai purīm vanaṁ saugandhikaṁ cāpi yatra tan-nāma paṅkajam
4.6.24nandā cālakanandā ca saritau bāhyataḥ puraḥ tīrthapāda-padāmbhoja- rajasātīva pāvane
4.6.25yayoḥ sura-striyaḥ kṣattar avaruhya sva-dhiṣṇyataḥ krīḍanti puṁsaḥ siñcantyo vigāhya rati-karśitāḥ
4.6.26yayos tat-snāna-vibhraṣṭa- nava-kuṅkuma-piñjaram vitṛṣo 'pi pibanty ambhaḥ pāyayanto gajā gajīḥ
4.6.27tāra-hema-mahāratna- vimāna-śata-saṅkulām juṣṭāṁ puṇyajana-strībhir yathā khaṁ sataḍid-ghanam
4.6.28hitvā yakṣeśvara-purīṁ vanaṁ saugandhikaṁ ca tat drumaiḥ kāma-dughair hṛdyaṁ citra-mālya-phala-cchadaiḥ
4.6.29rakta-kaṇṭha-khagānīka- svara-maṇḍita-ṣaṭpadam kalahaṁsa-kula-preṣṭhaṁ kharadaṇḍa-jalāśayam
4.6.30vana-kuñjara-saṅghṛṣṭa- haricandana-vāyunā adhi puṇyajana-strīṇāṁ muhur unmathayan manaḥ
4.6.31vaidūrya-kṛta-sopānā vāpya utpala-mālinīḥ prāptaṁ kimpuruṣair dṛṣṭvā ta ārād dadṛśur vaṭam
4.6.32sa yojana-śatotsedhaḥ pādona-viṭapāyataḥ paryak-kṛtācala-cchāyo nirnīḍas tāpa-varjitaḥ
4.6.33tasmin mahā-yogamaye mumukṣu-śaraṇe surāḥ dadṛśuḥ śivam āsīnaṁ tyaktāmarṣam ivāntakam
4.6.34sanandanādyair mahā-siddhaiḥ śāntaiḥ samśānta-vigraham upāsyamānaṁ sakhyā ca bhartrā guhyaka-rakṣasām
4.6.35vidyā-tapo-yoga-patham āsthitaṁ tam adhīśvaram carantaṁ viśva-suhṛdaṁ vātsalyāl loka-maṅgalam
4.6.36liṅgaṁ ca tāpasābhīṣṭaṁ bhasma-daṇḍa-jaṭājinam aṅgena sandhyābhra-rucā candra-lekhāṁ ca bibhratam
4.6.37upaviṣṭaṁ darbhamayyāṁ bṛsyāṁ brahma sanātanam nāradāya pravocantaṁ pṛcchate śṛṇvatāṁ satām
4.6.38kṛtvorau dakṣiṇe savyaṁ pāda-padmaṁ ca jānuni bāhuṁ prakoṣṭhe 'kṣa-mālām āsīnaṁ tarka-mudrayā
4.6.39taṁ brahma-nirvāṇa-samādhim āśritaṁ vyupāśritaṁ giriśaṁ yoga-kakṣām sa-loka-pālā munayo manūnām ādyaṁ manuṁ prāñjalayaḥ praṇemuḥ
4.6.40sa tūpalabhyāgatam ātma-yoniṁ surāsureśair abhivanditāṅghriḥ utthāya cakre śirasābhivandanam arhattamaḥ kasya yathaiva viṣṇuḥ
4.6.41tathāpare siddha-gaṇā maharṣibhir ye vai samantād anu nīlalohitam namaskṛtaḥ prāha śaśāṅka-śekharaṁ kṛta-praṇāmaṁ prahasann ivātmabhūḥ
4.6.42brahmovāca jāne tvām īśaṁ viśvasya jagato yoni-bījayoḥ śakteḥ śivasya ca paraṁ yat tad brahma nirantaram
4.6.43tvam eva bhagavann etac chiva-śaktyoḥ svarūpayoḥ viśvaṁ sṛjasi pāsy atsi krīḍann ūrṇa-paṭo yathā
4.6.44tvam eva dharmārtha-dughābhipattaye dakṣeṇa sūtreṇa sasarjithādhvaram tvayaiva loke 'vasitāś ca setavo yān brāhmaṇāḥ śraddadhate dhṛta-vratāḥ
4.6.45tvaṁ karmaṇāṁ maṅgala maṅgalānāṁ kartuḥ sva-lokaṁ tanuṣe svaḥ paraṁ vā amaṅgalānāṁ ca tamisram ulbaṇaṁ viparyayaḥ kena tad eva kasyacit
4.6.46na vai satāṁ tvac-caraṇārpitātmanāṁ bhūteṣu sarveṣv abhipaśyatāṁ tava bhūtāni cātmany apṛthag-didṛkṣatāṁ prāyeṇa roṣo 'bhibhaved yathā paśum
4.6.47pṛthag-dhiyaḥ karma-dṛśo durāśayāḥ parodayenārpita-hṛd-rujo 'niśam parān duruktair vitudanty aruntudās tān māvadhīd daiva-vadhān bhavad-vidhaḥ
4.6.48yasmin yadā puṣkara-nābha-māyayā durantayā spṛṣṭa-dhiyaḥ pṛthag-dṛśaḥ kurvanti tatra hy anukampayā kṛpāṁ na sādhavo daiva-balāt kṛte kramam
4.6.49bhavāṁs tu puṁsaḥ paramasya māyayā durantayāspṛṣṭa-matiḥ samasta-dṛk tayā hatātmasv anukarma-cetaḥsv anugrahaṁ kartum ihārhasi prabho
4.6.50kurv adhvarasyoddharaṇaṁ hatasya bhoḥ tvayāsamāptasya mano prajāpateḥ na yatra bhāgaṁ tava bhāgino daduḥ kuyājino yena makho ninīyate
4.6.51jīvatād yajamāno 'yaṁ prapadyetākṣiṇī bhagaḥ bhṛgoḥ śmaśrūṇi rohantu pūṣṇo dantāś ca pūrvavat
4.6.52devānāṁ bhagna-gātrāṇām ṛtvijāṁ cāyudhāśmabhiḥ bhavatānugṛhītānām āśu manyo 'stv anāturam
4.6.53eṣa te rudra bhāgo 'stu yad-ucchiṣṭo 'dhvarasya vai yajñas te rudra bhāgena kalpatām adya yajña-han
Dona al Bhaktivedanta Library