Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 4 - Creación del Cuarto Orden
<<
6 - Brahmā satīsface al Señor Śiva
>>
Indice
Transliteración
Devanagari
Descripción
4.6.1-2
maitreya uvāca
atha deva-gaṇāḥ sarve
rudrānīkaiḥ parājitāḥ
śūla-paṭṭiśa-nistrimśa-
gadā-parigha-mudgaraiḥ
sañchinna-bhinna-sarvāṅgāḥ
sartvik-sabhyā bhayākulāḥ
svayambhuve namaskṛtya
kārtsnyenaitan nyavedayan
4.6.3
upalabhya puraivaitad
bhagavān abja-sambhavaḥ
nārāyaṇaś ca viśvātmā
na kasyādhvaram īyatuḥ
4.6.4
tad ākarṇya vibhuḥ prāha
tejīyasi kṛtāgasi
kṣemāya tatra sā bhūyān
na prāyeṇa bubhūṣatām
4.6.5
athāpi yūyaṁ kṛta-kilbiṣā bhavaṁ
ye barhiṣo bhāga-bhājaṁ parāduḥ
prasādayadhvaṁ pariśuddha-cetasā
kṣipra-prasādaṁ pragṛhītāṅghri-padmam
4.6.6
āśāsānā jīvitam adhvarasya
lokaḥ sa-pālaḥ kupite na yasmin
tam āśu devaṁ priyayā vihīnaṁ
kṣamāpayadhvaṁ hṛdi viddhaṁ duruktaiḥ
4.6.7
nāhaṁ na yajño na ca yūyam anye
ye deha-bhājo munayaś ca tattvam
viduḥ pramāṇaṁ bala-vīryayor vā
yasyātma-tantrasya ka upāyaṁ vidhitset
4.6.8
sa ittham ādiśya surān ajas tu taiḥ
samanvitaḥ pitṛbhiḥ sa-prajeśaiḥ
yayau sva-dhiṣṇyān nilayaṁ pura-dviṣaḥ
kailāsam adri-pravaraṁ priyaṁ prabhoḥ
4.6.9
janmauṣadhi-tapo-mantra-
yoga-siddhair naretaraiḥ
juṣṭaṁ kinnara-gandharvair
apsarobhir vṛtaṁ sadā
4.6.10
nānā-maṇimayaiḥ śṛṅgair
nānā-dhātu-vicitritaiḥ
nānā-druma-latā-gulmair
nānā-mṛga-gaṇāvṛtaiḥ
4.6.11
nānāmala-prasravaṇair
nānā-kandara-sānubhiḥ
ramaṇaṁ viharantīnāṁ
ramaṇaiḥ siddha-yoṣitām
4.6.12
mayūra-kekābhirutaṁ
madāndhāli-vimūrcchitam
plāvitai rakta-kaṇṭhānāṁ
kūjitaiś ca patattriṇām
4.6.13
āhvayantam ivoddhastair
dvijān kāma-dughair drumaiḥ
vrajantam iva mātaṅgair
gṛṇantam iva nirjharaiḥ
4.6.14-15
mandāraiḥ pārijātaiś ca
saralaiś copaśobhitam
tamālaiḥ śāla-tālaiś ca
kovidārāsanārjunaiḥ
cūtaiḥ kadambair nīpaiś ca
nāga-punnāga-campakaiḥ
pāṭalāśoka-bakulaiḥ
kundaiḥ kurabakair api
4.6.16
svarṇārṇa-śata-patraiś ca
vara-reṇuka-jātibhiḥ
kubjakair mallikābhiś ca
mādhavībhiś ca maṇḍitam
4.6.17
panasodumbarāśvattha-
plakṣa-nyagrodha-hiṅgubhiḥ
bhūrjair oṣadhibhiḥ pūgai
rājapūgaiś ca jambubhiḥ
4.6.18
kharjūrāmrātakāmrādyaiḥ
priyāla-madhukeṅgudaiḥ
druma-jātibhir anyaiś ca
rājitaṁ veṇu-kīcakaiḥ
4.6.19-20
kumudotpala-kahlāra-
śatapatra-vanarddhibhiḥ
nalinīṣu kalaṁ kūjat-
khaga-vṛndopaśobhitam
mṛgaiḥ śākhāmṛgaiḥ kroḍair
mṛgendrair ṛkṣa-śalyakaiḥ
gavayaiḥ śarabhair vyāghrai
rurubhir mahiṣādibhiḥ
4.6.21
karṇāntraikapadāśvāsyair
nirjuṣṭaṁ vṛka-nābhibhiḥ
kadalī-khaṇḍa-saṁruddha-
nalinī-pulina-śriyam
4.6.22
paryastaṁ nandayā satyāḥ
snāna-puṇyatarodayā
vilokya bhūteśa-giriṁ
vibudhā vismayaṁ yayuḥ
4.6.23
dadṛśus tatra te ramyām
alakāṁ nāma vai purīm
vanaṁ saugandhikaṁ cāpi
yatra tan-nāma paṅkajam
4.6.24
nandā cālakanandā ca
saritau bāhyataḥ puraḥ
tīrthapāda-padāmbhoja-
rajasātīva pāvane
4.6.25
yayoḥ sura-striyaḥ kṣattar
avaruhya sva-dhiṣṇyataḥ
krīḍanti puṁsaḥ siñcantyo
vigāhya rati-karśitāḥ
4.6.26
yayos tat-snāna-vibhraṣṭa-
nava-kuṅkuma-piñjaram
vitṛṣo 'pi pibanty ambhaḥ
pāyayanto gajā gajīḥ
4.6.27
tāra-hema-mahāratna-
vimāna-śata-saṅkulām
juṣṭāṁ puṇyajana-strībhir
yathā khaṁ sataḍid-ghanam
4.6.28
hitvā yakṣeśvara-purīṁ
vanaṁ saugandhikaṁ ca tat
drumaiḥ kāma-dughair hṛdyaṁ
citra-mālya-phala-cchadaiḥ
4.6.29
rakta-kaṇṭha-khagānīka-
svara-maṇḍita-ṣaṭpadam
kalahaṁsa-kula-preṣṭhaṁ
kharadaṇḍa-jalāśayam
4.6.30
vana-kuñjara-saṅghṛṣṭa-
haricandana-vāyunā
adhi puṇyajana-strīṇāṁ
muhur unmathayan manaḥ
4.6.31
vaidūrya-kṛta-sopānā
vāpya utpala-mālinīḥ
prāptaṁ kimpuruṣair dṛṣṭvā
ta ārād dadṛśur vaṭam
4.6.32
sa yojana-śatotsedhaḥ
pādona-viṭapāyataḥ
paryak-kṛtācala-cchāyo
nirnīḍas tāpa-varjitaḥ
4.6.33
tasmin mahā-yogamaye
mumukṣu-śaraṇe surāḥ
dadṛśuḥ śivam āsīnaṁ
tyaktāmarṣam ivāntakam
4.6.34
sanandanādyair mahā-siddhaiḥ
śāntaiḥ samśānta-vigraham
upāsyamānaṁ sakhyā ca
bhartrā guhyaka-rakṣasām
4.6.35
vidyā-tapo-yoga-patham
āsthitaṁ tam adhīśvaram
carantaṁ viśva-suhṛdaṁ
vātsalyāl loka-maṅgalam
4.6.36
liṅgaṁ ca tāpasābhīṣṭaṁ
bhasma-daṇḍa-jaṭājinam
aṅgena sandhyābhra-rucā
candra-lekhāṁ ca bibhratam
4.6.37
upaviṣṭaṁ darbhamayyāṁ
bṛsyāṁ brahma sanātanam
nāradāya pravocantaṁ
pṛcchate śṛṇvatāṁ satām
4.6.38
kṛtvorau dakṣiṇe savyaṁ
pāda-padmaṁ ca jānuni
bāhuṁ prakoṣṭhe 'kṣa-mālām
āsīnaṁ tarka-mudrayā
4.6.39
taṁ brahma-nirvāṇa-samādhim āśritaṁ
vyupāśritaṁ giriśaṁ yoga-kakṣām
sa-loka-pālā munayo manūnām
ādyaṁ manuṁ prāñjalayaḥ praṇemuḥ
4.6.40
sa tūpalabhyāgatam ātma-yoniṁ
surāsureśair abhivanditāṅghriḥ
utthāya cakre śirasābhivandanam
arhattamaḥ kasya yathaiva viṣṇuḥ
4.6.41
tathāpare siddha-gaṇā maharṣibhir
ye vai samantād anu nīlalohitam
namaskṛtaḥ prāha śaśāṅka-śekharaṁ
kṛta-praṇāmaṁ prahasann ivātmabhūḥ
4.6.42
brahmovāca
jāne tvām īśaṁ viśvasya
jagato yoni-bījayoḥ
śakteḥ śivasya ca paraṁ
yat tad brahma nirantaram
4.6.43
tvam eva bhagavann etac
chiva-śaktyoḥ svarūpayoḥ
viśvaṁ sṛjasi pāsy atsi
krīḍann ūrṇa-paṭo yathā
4.6.44
tvam eva dharmārtha-dughābhipattaye
dakṣeṇa sūtreṇa sasarjithādhvaram
tvayaiva loke 'vasitāś ca setavo
yān brāhmaṇāḥ śraddadhate dhṛta-vratāḥ
4.6.45
tvaṁ karmaṇāṁ maṅgala maṅgalānāṁ
kartuḥ sva-lokaṁ tanuṣe svaḥ paraṁ vā
amaṅgalānāṁ ca tamisram ulbaṇaṁ
viparyayaḥ kena tad eva kasyacit
4.6.46
na vai satāṁ tvac-caraṇārpitātmanāṁ
bhūteṣu sarveṣv abhipaśyatāṁ tava
bhūtāni cātmany apṛthag-didṛkṣatāṁ
prāyeṇa roṣo 'bhibhaved yathā paśum
4.6.47
pṛthag-dhiyaḥ karma-dṛśo durāśayāḥ
parodayenārpita-hṛd-rujo 'niśam
parān duruktair vitudanty aruntudās
tān māvadhīd daiva-vadhān bhavad-vidhaḥ
4.6.48
yasmin yadā puṣkara-nābha-māyayā
durantayā spṛṣṭa-dhiyaḥ pṛthag-dṛśaḥ
kurvanti tatra hy anukampayā kṛpāṁ
na sādhavo daiva-balāt kṛte kramam
4.6.49
bhavāṁs tu puṁsaḥ paramasya māyayā
durantayāspṛṣṭa-matiḥ samasta-dṛk
tayā hatātmasv anukarma-cetaḥsv
anugrahaṁ kartum ihārhasi prabho
4.6.50
kurv adhvarasyoddharaṇaṁ hatasya bhoḥ
tvayāsamāptasya mano prajāpateḥ
na yatra bhāgaṁ tava bhāgino daduḥ
kuyājino yena makho ninīyate
4.6.51
jīvatād yajamāno 'yaṁ
prapadyetākṣiṇī bhagaḥ
bhṛgoḥ śmaśrūṇi rohantu
pūṣṇo dantāś ca pūrvavat
4.6.52
devānāṁ bhagna-gātrāṇām
ṛtvijāṁ cāyudhāśmabhiḥ
bhavatānugṛhītānām
āśu manyo 'stv anāturam
4.6.53
eṣa te rudra bhāgo 'stu
yad-ucchiṣṭo 'dhvarasya vai
yajñas te rudra bhāgena
kalpatām adya yajña-han
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library