Śrīmad-Bhāgavatam
Canto 4 - Creación del Cuarto Orden

<< 2 - Dakṣa maldice al Señor Śiva >>
    Indice        Transliteración        Devanagari        Descripción    
4.2.1vidura uvāca bhave śīlavatāṁ śreṣṭhe dakṣo duhitṛ-vatsalaḥ vidveṣam akarot kasmād anādṛtyātmajāṁ satīm
4.2.2kas taṁ carācara-guruṁ nirvairaṁ śānta-vigraham ātmārāmaṁ kathaṁ dveṣṭi jagato daivataṁ mahat
4.2.3etad ākhyāhi me brahman jāmātuḥ śvaśurasya ca vidveṣas tu yataḥ prāṇāṁs tatyaje dustyajān satī
4.2.4maitreya uvāca purā viśva-sṛjāṁ satre sametāḥ paramarṣayaḥ tathāmara-gaṇāḥ sarve sānugā munayo ’gnayaḥ
4.2.5tatra praviṣṭam ṛṣayo dṛṣṭvārkam iva rociṣā bhrājamānaṁ vitimiraṁ kurvantaṁ tan mahat sadaḥ
4.2.6udatiṣṭhan sadasyās te sva-dhiṣṇyebhyaḥ sahāgnayaḥ ṛte viriñcāṁ śarvaṁ ca tad-bhāsākṣipta-cetasaḥ
4.2.7sadasas-patibhir dakṣo bhagavān sādhu sat-kṛtaḥ ajaṁ loka-guruṁ natvā niṣasāda tad-ājñayā
4.2.8prāṅ-niṣaṇṇaṁ mṛḍaṁ dṛṣṭvā nāmṛṣyat tad-anādṛtaḥ uvāca vāmaṁ cakṣurbhyām abhivīkṣya dahann iva
4.2.9śrūyatāṁ brahmarṣayo me saha-devāḥ sahāgnayaḥ sādhūnāṁ bruvato vṛttaṁ nājñānān na ca matsarāt
4.2.10ayaṁ tu loka-pālānāṁ yaśo-ghno nirapatrapaḥ sadbhir ācaritaḥ panthā yena stabdhena dūṣitaḥ
4.2.11eṣa me śiṣyatāṁ prāpto yan me duhitur agrahīt pāṇiṁ viprāgni-mukhataḥ sāvitryā iva sādhuvat
4.2.12gṛhītvā mṛga-śāvākṣyāḥ pāṇiṁ markaṭa-locanaḥ pratyutthānābhivādārhe vācāpy akṛta nocitam
4.2.13lupta-kriyāyāśucaye mānine bhinna-setave anicchann apy adāṁ bālāṁ śūdrāyevośatīṁ giram
4.2.14-15pretāvāseṣu ghoreṣu pretair bhūta-gaṇair vṛtaḥ aṭaty unmattavan nagno vyupta-keśo hasan rudan citā-bhasma-kṛta-snānaḥ preta-sraṅ-nrasthi-bhūṣaṇaḥ śivāpadeśo hy aśivo matto matta-jana-priyaḥ patiḥ pramatha-nāthānāṁ tamo-mātrātmakātmanām
4.2.16tasmā unmāda-nāthāya naṣṭa-śaucāya durhṛde dattā bata mayā sādhvī codite parameṣṭhinā
4.2.17maitreya uvāca vinindyaivaṁ sa giriśam apratīpam avasthitam dakṣo ’thāpa upaspṛśya kruddhaḥ śaptuṁ pracakrame
4.2.18ayaṁ tu deva-yajana indropendrādibhir bhavaḥ saha bhāgaṁ na labhatāṁ devair deva-gaṇādhamaḥ
4.2.19niṣidhyamānaḥ sa sadasya-mukhyair dakṣo giritrāya visṛjya śāpam tasmād viniṣkramya vivṛddha-manyur jagāma kauravya nijaṁ niketanam
4.2.20vijñāya śāpaṁ giriśānugāgraṇīr nandīśvaro roṣa-kaṣāya-dūṣitaḥ dakṣāya śāpaṁ visasarja dāruṇaṁ ye cānvamodaṁs tad-avācyatāṁ dvijāḥ
4.2.21ya etan martyam uddiśya bhagavaty apratidruhi druhyaty ajñaḥ pṛthag-dṛṣṭis tattvato vimukho bhavet
4.2.22gṛheṣu kūṭa-dharmeṣu sakto grāmya-sukhecchayā karma-tantraṁ vitanute veda-vāda-vipanna-dhīḥ
4.2.23buddhyā parābhidhyāyinyā vismṛtātma-gatiḥ paśuḥ strī-kāmaḥ so ’stv atitarāṁ dakṣo basta-mukho ’cirāt
4.2.24vidyā-buddhir avidyāyāṁ karmamayyām asau jaḍaḥ saṁsarantv iha ye cāmum anu śarvāvamāninam
4.2.25giraḥ śrutāyāḥ puṣpiṇyā madhu-gandhena bhūriṇā mathnā conmathitātmānaḥ sammuhyantu hara-dviṣaḥ
4.2.26sarva-bhakṣā dvijā vṛttyai dhṛta-vidyā-tapo-vratāḥ vitta-dehendriyārāmā yācakā vicarantv iha
4.2.27tasyaivaṁ vadataḥ śāpaṁ śrutvā dvija-kulāya vai bhṛguḥ pratyasṛjac chāpaṁ brahma-daṇḍaṁ duratyayam
4.2.28bhava-vrata-dharā ye ca ye ca tān samanuvratāḥ pāṣaṇḍinas te bhavantu sac-chāstra-paripanthinaḥ
4.2.29naṣṭa-śaucā mūḍha-dhiyo jaṭā-bhasmāsthi-dhāriṇaḥ viśantu śiva-dīkṣāyāṁ yatra daivaṁ surāsavam
4.2.30brahma ca brāhmaṇāṁś caiva yad yūyaṁ parinindatha setuṁ vidhāraṇaṁ puṁsām ataḥ pāṣaṇḍam āśritāḥ
4.2.31eṣa eva hi lokānāṁ śivaḥ panthāḥ sanātanaḥ yaṁ pūrve cānusantasthur yat-pramāṇaṁ janārdanaḥ
4.2.32tad brahma paramaṁ śuddhaṁ satāṁ vartma sanātanam vigarhya yāta pāṣaṇḍaṁ daivaṁ vo yatra bhūta-rāṭ
4.2.33maitreya uvāca tasyaivaṁ vadataḥ śāpaṁ bhṛgoḥ sa bhagavān bhavaḥ niścakrāma tataḥ kiñcid vimanā iva sānugaḥ
4.2.34te ’pi viśva-sṛjaḥ satraṁ sahasra-parivatsarān saṁvidhāya maheṣvāsa yatrejya ṛṣabho hariḥ
4.2.35āplutyāvabhṛthaṁ yatra gaṅgā yamunayānvitā virajenātmanā sarve svaṁ svaṁ dhāma yayus tataḥ
Dona al Bhaktivedanta Library