Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 4 - Creación del Cuarto Orden
<<
18 - Mahārāja Pṛthu ordeña a la Tierra
>>
Indice
Transliteración
Devanagari
Descripción
4.18.1
maitreya uvāca
itthaṁ pṛthum abhiṣṭūya
ruṣā prasphuritādharam
punar āhāvanir bhītā
saṁstabhyātmānam ātmanā
4.18.2
sanniyacchābhibho manyuṁ
nibodha śrāvitaṁ ca me
sarvataḥ sāram ādatte
yathā madhu-karo budhaḥ
4.18.3
asmil loke ’thavāmuṣmin
munibhis tattva-darśibhiḥ
dṛṣṭā yogāḥ prayuktāś ca
puṁsāṁ śreyaḥ-prasiddhaye
4.18.4
tān ātiṣṭhati yaḥ samyag
upāyān pūrva-darśitān
avaraḥ śraddhayopeta
upeyān vindate ’ñjasā
4.18.5
tān anādṛtya yo ’vidvān
arthān ārabhate svayam
tasya vyabhicaranty arthā
ārabdhāś ca punaḥ punaḥ
4.18.6
purā sṛṣṭā hy oṣadhayo
brahmaṇā yā viśāmpate
bhujyamānā mayā dṛṣṭā
asadbhir adhṛta-vrataiḥ
4.18.7
apālitānādṛtā ca
bhavadbhir loka-pālakaiḥ
corī-bhūte ’tha loke ’haṁ
yajñārthe ’grasam oṣadhīḥ
4.18.8
nūnaṁ tā vīrudhaḥ kṣīṇā
mayi kālena bhūyasā
tatra yogena dṛṣṭena
bhavān ādātum arhati
4.18.9-10
vatsaṁ kalpaya me vīra
yenāhaṁ vatsalā tava
dhokṣye kṣīramayān kāmān
anurūpaṁ ca dohanam
dogdhāraṁ ca mahā-bāho
bhūtānāṁ bhūta-bhāvana
annam īpsitam ūrjasvad
bhagavān vāñchate yadi
4.18.11
samāṁ ca kuru māṁ rājan
deva-vṛṣṭaṁ yathā payaḥ
apartāv api bhadraṁ te
upāvarteta me vibho
4.18.12
iti priyaṁ hitaṁ vākyaṁ
bhuva ādāya bhūpatiḥ
vatsaṁ kṛtvā manuṁ pāṇāv
aduhat sakalauṣadhīḥ
4.18.13
tathāpare ca sarvatra
sāram ādadate budhāḥ
tato ’nye ca yathā-kāmaṁ
duduhuḥ pṛthu-bhāvitām
4.18.14
ṛṣayo duduhur devīm
indriyeṣv atha sattama
vatsaṁ bṛhaspatiṁ kṛtvā
payaś chandomayaṁ śuci
4.18.15
kṛtvā vatsaṁ sura-gaṇā
indraṁ somam adūduhan
hiraṇmayena pātreṇa
vīryam ojo balaṁ payaḥ
4.18.16
daiteyā dānavā vatsaṁ
prahlādam asurarṣabham
vidhāyādūduhan kṣīram
ayaḥ-pātre surāsavam
4.18.17
gandharvāpsaraso ’dhukṣan
pātre padmamaye payaḥ
vatsaṁ viśvāvasuṁ kṛtvā
gāndharvaṁ madhu saubhagam
4.18.18
vatsena pitaro ’ryamṇā
kavyaṁ kṣīram adhukṣata
āma-pātre mahā-bhāgāḥ
śraddhayā śrāddha-devatāḥ
4.18.19
prakalpya vatsaṁ kapilaṁ
siddhāḥ saṅkalpanāmayīm
siddhiṁ nabhasi vidyāṁ ca
ye ca vidyādharādayaḥ
4.18.20
anye ca māyino māyām
antardhānādbhutātmanām
mayaṁ prakalpya vatsaṁ te
duduhur dhāraṇāmayīm
4.18.21
yakṣa-rakṣāṁsi bhūtāni
piśācāḥ piśitāśanāḥ
bhūteśa-vatsā duduhuḥ
kapāle kṣatajāsavam
4.18.22
tathāhayo dandaśūkāḥ
sarpā nāgāś ca takṣakam
vidhāya vatsaṁ duduhur
bila-pātre viṣaṁ payaḥ
4.18.23-24
paśavo yavasaṁ kṣīraṁ
vatsaṁ kṛtvā ca go-vṛṣam
araṇya-pātre cādhukṣan
mṛgendreṇa ca daṁṣṭriṇaḥ
kravyādāḥ prāṇinaḥ kravyaṁ
duduhuḥ sve kalevare
suparṇa-vatsā vihagāś
caraṁ cācaram eva ca
4.18.25
vaṭa-vatsā vanaspatayaḥ
pṛthag rasamayaṁ payaḥ
girayo himavad-vatsā
nānā-dhātūn sva-sānuṣu
4.18.26
sarve sva-mukhya-vatsena
sve sve pātre pṛthak payaḥ
sarva-kāma-dughāṁ pṛthvīṁ
duduhuḥ pṛthu-bhāvitām
4.18.27
evaṁ pṛthv-ādayaḥ pṛthvīm
annādāḥ svannam ātmanaḥ
doha-vatsādi-bhedena
kṣīra-bhedaṁ kurūdvaha
4.18.28
tato mahīpatiḥ prītaḥ
sarva-kāma-dughāṁ pṛthuḥ
duhitṛtve cakāremāṁ
premṇā duhitṛ-vatsalaḥ
4.18.29
cūrṇayan sva-dhanuṣ-koṭyā
giri-kūṭāni rāja-rāṭ
bhū-maṇḍalam idaṁ vainyaḥ
prāyaś cakre samaṁ vibhuḥ
4.18.30
athāsmin bhagavān vainyaḥ
prajānāṁ vṛttidaḥ pitā
nivāsān kalpayāṁ cakre
tatra tatra yathārhataḥ
4.18.31
grāmān puraḥ pattanāni
durgāṇi vividhāni ca
ghoṣān vrajān sa-śibirān
ākarān kheṭa-kharvaṭān
4.18.32
prāk pṛthor iha naivaiṣā
pura-grāmādi-kalpanā
yathā-sukhaṁ vasanti sma
tatra tatrākutobhayāḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library