Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 4 - Creación del Cuarto Orden
<<
16 - Los recitadores profesionales alaban al Rey Pṛthu
>>
Indice
Transliteración
Devanagari
Descripción
4.16.1
maitreya uvāca
iti bruvāṇaṁ nṛpatiṁ
gāyakā muni-coditāḥ
tuṣṭuvus tuṣṭa-manasas
tad-vāg-amṛta-sevayā
4.16.2
nālaṁ vayaṁ te mahimānuvarṇane
yo deva-varyo ’vatatāra māyayā
venāṅga-jātasya ca pauruṣāṇi te
vācas-patīnām api babhramur dhiyaḥ
4.16.3
athāpy udāra-śravasaḥ pṛthor hareḥ
kalāvatārasya kathāmṛtādṛtāḥ
yathopadeśaṁ munibhiḥ pracoditāḥ
ślāghyāni karmāṇi vayaṁ vitanmahi
4.16.4
eṣa dharma-bhṛtāṁ śreṣṭho
lokaṁ dharme ’nuvartayan
goptā ca dharma-setūnāṁ
śāstā tat-paripanthinām
4.16.5
eṣa vai loka-pālānāṁ
bibharty ekas tanau tanūḥ
kāle kāle yathā-bhāgaṁ
lokayor ubhayor hitam
4.16.6
vasu kāla upādatte
kāle cāyaṁ vimuñcati
samaḥ sarveṣu bhūteṣu
pratapan sūryavad vibhuḥ
4.16.7
titikṣaty akramaṁ vainya
upary ākramatām api
bhūtānāṁ karuṇaḥ śaśvad
ārtānāṁ kṣiti-vṛttimān
4.16.8
deve ’varṣaty asau devo
naradeva-vapur hariḥ
kṛcchra-prāṇāḥ prajā hy eṣa
rakṣiṣyaty añjasendravat
4.16.9
āpyāyayaty asau lokaṁ
vadanāmṛta-mūrtinā
sānurāgāvalokena
viśada-smita-cāruṇā
4.16.10
avyakta-vartmaiṣa nigūḍha-kāryo
gambhīra-vedhā upagupta-vittaḥ
ananta-māhātmya-guṇaika-dhāmā
pṛthuḥ pracetā iva saṁvṛtātmā
4.16.11
durāsado durviṣaha
āsanno ’pi vidūravat
naivābhibhavituṁ śakyo
venāraṇy-utthito ’nalaḥ
4.16.12
antar bahiś ca bhūtānāṁ
paśyan karmāṇi cāraṇaiḥ
udāsīna ivādhyakṣo
vāyur ātmeva dehinām
4.16.13
nādaṇḍyaṁ daṇḍayaty eṣa
sutam ātma-dviṣām api
daṇḍayaty ātmajam api
daṇḍyaṁ dharma-pathe sthitaḥ
4.16.14
asyāpratihataṁ cakraṁ
pṛthor āmānasācalāt
vartate bhagavān arko
yāvat tapati go-gaṇaiḥ
4.16.15
rañjayiṣyati yal lokam
ayam ātma-viceṣṭitaiḥ
athāmum āhū rājānaṁ
mano-rañjanakaiḥ prajāḥ
4.16.16
dṛḍha-vrataḥ satya-sandho
brahmaṇyo vṛddha-sevakaḥ
śaraṇyaḥ sarva-bhūtānāṁ
mānado dīna-vatsalaḥ
4.16.17
mātṛ-bhaktiḥ para-strīṣu
patnyām ardha ivātmanaḥ
prajāsu pitṛvat snigdhaḥ
kiṅkaro brahma-vādinām
4.16.18
dehinām ātmavat-preṣṭhaḥ
suhṛdāṁ nandi-vardhanaḥ
mukta-saṅga-prasaṅgo ’yaṁ
daṇḍa-pāṇir asādhuṣu
4.16.19
ayaṁ tu sākṣād bhagavāṁs try-adhīśaḥ
kūṭa-stha ātmā kalayāvatīrṇaḥ
yasminn avidyā-racitaṁ nirarthakaṁ
paśyanti nānātvam api pratītam
4.16.20
ayaṁ bhuvo maṇḍalam odayādrer
goptaika-vīro naradeva-nāthaḥ
āsthāya jaitraṁ ratham ātta-cāpaḥ
paryasyate dakṣiṇato yathārkaḥ
4.16.21
asmai nṛ-pālāḥ kila tatra tatra
baliṁ hariṣyanti saloka-pālāḥ
maṁsyanta eṣāṁ striya ādi-rājaṁ
cakrāyudhaṁ tad-yaśa uddharantyaḥ
4.16.22
ayaṁ mahīṁ gāṁ duduhe ’dhirājaḥ
prajāpatir vṛtti-karaḥ prajānām
yo līlayādrīn sva-śarāsa-koṭyā
bhindan samāṁ gām akarod yathendraḥ
4.16.23
visphūrjayann āja-gavaṁ dhanuḥ svayaṁ
yadācarat kṣmām aviṣahyam ājau
tadā nililyur diśi diśy asanto
lāṅgūlam udyamya yathā mṛgendraḥ
4.16.24
eṣo ’śvamedhāñ śatam ājahāra
sarasvatī prādurabhāvi yatra
ahārṣīd yasya hayaṁ purandaraḥ
śata-kratuś carame vartamāne
4.16.25
eṣa sva-sadmopavane sametya
sanat-kumāraṁ bhagavantam ekam
ārādhya bhaktyālabhatāmalaṁ taj
jñānaṁ yato brahma paraṁ vidanti
4.16.26
tatra tatra giras tās tā
iti viśruta-vikramaḥ
śroṣyaty ātmāśritā gāthāḥ
pṛthuḥ pṛthu-parākramaḥ
4.16.27
diśo vijityāpratiruddha-cakraḥ
sva-tejasotpāṭita-loka-śalyaḥ
surāsurendrair upagīyamāna-
mahānubhāvo bhavitā patir bhuvaḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library