Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 4 - Creación del Cuarto Orden
<<
15 - Advenimiento y coronación del Rey Pṛthu
>>
Indice
Transliteración
Devanagari
Descripción
4.15.1
maitreya uvāca
atha tasya punar viprair
aputrasya mahīpateḥ
bāhubhyāṁ mathyamānābhyāṁ
mithunaṁ samapadyata
4.15.2
tad dṛṣṭvā mithunaṁ jātam
ṛṣayo brahma-vādinaḥ
ūcuḥ parama-santuṣṭā
viditvā bhagavat-kalām
4.15.3
ṛṣaya ūcuḥ
eṣa viṣṇor bhagavataḥ
kalā bhuvana-pālinī
iyaṁ ca lakṣmyāḥ sambhūtiḥ
puruṣasyānapāyinī
4.15.4
ayaṁ tu prathamo rājñāṁ
pumān prathayitā yaśaḥ
pṛthur nāma mahārājo
bhaviṣyati pṛthu-śravāḥ
4.15.5
iyaṁ ca sudatī devī
guṇa-bhūṣaṇa-bhūṣaṇā
arcir nāma varārohā
pṛthum evāvarundhatī
4.15.6
eṣa sākṣād dharer aṁśo
jāto loka-rirakṣayā
iyaṁ ca tat-parā hi śrīr
anujajñe ’napāyinī
4.15.7
maitreya uvāca
praśaṁsanti sma taṁ viprā
gandharva-pravarā jaguḥ
mumucuḥ sumano-dhārāḥ
siddhā nṛtyanti svaḥ-striyaḥ
4.15.8
śaṅkha-tūrya-mṛdaṅgādyā
nedur dundubhayo divi
tatra sarva upājagmur
devarṣi-pitṝṇāṁ gaṇāḥ
4.15.9-10
brahmā jagad-gurur devaiḥ
sahāsṛtya sureśvaraiḥ
vainyasya dakṣiṇe haste
dṛṣṭvā cihnaṁ gadābhṛtaḥ
pādayor aravindaṁ ca
taṁ vai mene hareḥ kalām
yasyāpratihataṁ cakram
aṁśaḥ sa parameṣṭhinaḥ
4.15.11
tasyābhiṣeka ārabdho
brāhmaṇair brahma-vādibhiḥ
ābhiṣecanikāny asmai
ājahruḥ sarvato janāḥ
4.15.12
sarit-samudrā girayo
nāgā gāvaḥ khagā mṛgāḥ
dyauḥ kṣitiḥ sarva-bhūtāni
samājahrur upāyanam
4.15.13
so ’bhiṣikto mahārājaḥ
suvāsāḥ sādhv-alaṅkṛtaḥ
patnyārciṣālaṅkṛtayā
vireje ’gnir ivāparaḥ
4.15.14
tasmai jahāra dhanado
haimaṁ vīra varāsanam
varuṇaḥ salila-srāvam
ātapatraṁ śaśi-prabham
4.15.15
vāyuś ca vāla-vyajane
dharmaḥ kīrtimayīṁ srajam
indraḥ kirīṭam utkṛṣṭaṁ
daṇḍaṁ saṁyamanaṁ yamaḥ
4.15.16
brahmā brahmamayaṁ varma
bhāratī hāram uttamam
hariḥ sudarśanaṁ cakraṁ
tat-patny avyāhatāṁ śriyam
4.15.17
daśa-candram asiṁ rudraḥ
śata-candraṁ tathāmbikā
somo ’mṛtamayān aśvāṁs
tvaṣṭā rūpāśrayaṁ ratham
4.15.18
agnir āja-gavaṁ cāpaṁ
sūryo raśmimayān iṣūn
bhūḥ pāduke yogamayyau
dyauḥ puṣpāvalim anvaham
4.15.19
nāṭyaṁ sugītaṁ vāditram
antardhānaṁ ca khecarāḥ
ṛṣayaś cāśiṣaḥ satyāḥ
samudraḥ śaṅkham ātmajam
4.15.20
sindhavaḥ parvatā nadyo
ratha-vīthīr mahātmanaḥ
sūto ’tha māgadho vandī
taṁ stotum upatasthire
4.15.21
stāvakāṁs tān abhipretya
pṛthur vainyaḥ pratāpavān
megha-nirhrādayā vācā
prahasann idam abravīt
4.15.22
pṛthur uvāca
bhoḥ sūta he māgadha saumya vandiḻ
loke ’dhunāspaṣṭa-guṇasya me syāt
kim āśrayo me stava eṣa yojyatāṁ
mā mayy abhūvan vitathā giro vaḥ
4.15.23
tasmāt parokṣe ’smad-upaśrutāny alaṁ
kariṣyatha stotram apīcya-vācaḥ
saty uttamaśloka-guṇānuvāde
jugupsitaṁ na stavayanti sabhyāḥ
4.15.24
mahad-guṇān ātmani kartum īśaḥ
kaḥ stāvakaiḥ stāvayate ’sato ’pi
te ’syābhaviṣyann iti vipralabdho
janāvahāsaṁ kumatir na veda
4.15.25
prabhavo hy ātmanaḥ stotraṁ
jugupsanty api viśrutāḥ
hrīmantaḥ paramodārāḥ
pauruṣaṁ vā vigarhitam
4.15.26
vayaṁ tv aviditā loke
sūtādyāpi varīmabhiḥ
karmabhiḥ katham ātmānaṁ
gāpayiṣyāma bālavat
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library