Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 4 - Creación del Cuarto Orden
<<
14 - Historia del Rey Vena
>>
Indice
Transliteración
Devanagari
Descripción
4.14.1
maitreya uvāca
bhṛgv-ādayas te munayo
lokānāṁ kṣema-darśinaḥ
goptary asati vai nṝṇāṁ
paśyantaḥ paśu-sāmyatām
4.14.2
vīra-mātaram āhūya
sunīthāṁ brahma-vādinaḥ
prakṛty-asammataṁ venam
abhyaṣiñcan patiṁ bhuvaḥ
4.14.3
śrutvā nṛpāsana-gataṁ
venam atyugra-śāsanam
nililyur dasyavaḥ sadyaḥ
sarpa-trastā ivākhavaḥ
4.14.4
sa ārūḍha-nṛpa-sthāna
unnaddho ’ṣṭa-vibhūtibhiḥ
avamene mahā-bhāgān
stabdhaḥ sambhāvitaḥ svataḥ
4.14.5
evaṁ madāndha utsikto
niraṅkuśa iva dvipaḥ
paryaṭan ratham āsthāya
kampayann iva rodasī
4.14.6
na yaṣṭavyaṁ na dātavyaṁ
na hotavyaṁ dvijāḥ kvacit
iti nyavārayad dharmaṁ
bherī-ghoṣeṇa sarvaśaḥ
4.14.7
venasyāvekṣya munayo
durvṛttasya viceṣṭitam
vimṛśya loka-vyasanaṁ
kṛpayocuḥ sma satriṇaḥ
4.14.8
aho ubhayataḥ prāptaṁ
lokasya vyasanaṁ mahat
dāruṇy ubhayato dīpte
iva taskara-pālayoḥ
4.14.9
arājaka-bhayād eṣa
kṛto rājātad-arhaṇaḥ
tato ’py āsīd bhayaṁ tv adya
kathaṁ syāt svasti dehinām
4.14.10
aher iva payaḥ-poṣaḥ
poṣakasyāpy anartha-bhṛt
venaḥ prakṛtyaiva khalaḥ
sunīthā-garbha-sambhavaḥ
4.14.11
nirūpitaḥ prajā-pālaḥ
sa jighāṁsati vai prajāḥ
tathāpi sāntvayemāmuṁ
nāsmāṁs tat-pātakaṁ spṛśet
4.14.12
tad-vidvadbhir asad-vṛtto
veno ’smābhiḥ kṛto nṛpaḥ
sāntvito yadi no vācaṁ
na grahīṣyaty adharma-kṛt
loka-dhikkāra-sandagdhaṁ
dahiṣyāmaḥ sva-tejasā
4.14.13
evam adhyavasāyainaṁ
munayo gūḍha-manyavaḥ
upavrajyābruvan venaṁ
sāntvayitvā ca sāmabhiḥ
4.14.14
munaya ūcuḥ
nṛpa-varya nibodhaitad
yat te vijñāpayāma bhoḥ
āyuḥ-śrī-bala-kīrtīnāṁ
tava tāta vivardhanam
4.14.15
dharma ācaritaḥ puṁsāṁ
vāṅ-manaḥ-kāya-buddhibhiḥ
lokān viśokān vitaraty
athānantyam asaṅginām
4.14.16
sa te mā vinaśed vīra
prajānāṁ kṣema-lakṣaṇaḥ
yasmin vinaṣṭe nṛpatir
aiśvaryād avarohati
4.14.17
rājann asādhv-amātyebhyaś
corādibhyaḥ prajā nṛpaḥ
rakṣan yathā baliṁ gṛhṇann
iha pretya ca modate
4.14.18
yasya rāṣṭre pure caiva
bhagavān yajña-pūruṣaḥ
ijyate svena dharmeṇa
janair varṇāśramānvitaiḥ
4.14.19
tasya rājño mahā-bhāga
bhagavān bhūta-bhāvanaḥ
parituṣyati viśvātmā
tiṣṭhato nija-śāsane
4.14.20
tasmiṁs tuṣṭe kim aprāpyaṁ
jagatām īśvareśvare
lokāḥ sapālā hy etasmai
haranti balim ādṛtāḥ
4.14.21
taṁ sarva-lokāmara-yajña-saṅgrahaṁ
trayīmayaṁ dravyamayaṁ tapomayam
yajñair vicitrair yajato bhavāya te
rājan sva-deśān anuroddhum arhasi
4.14.22
yajñena yuṣmad-viṣaye dvijātibhir
vitāyamānena surāḥ kalā hareḥ
sviṣṭāḥ sutuṣṭāḥ pradiśanti vāñchitaṁ
tad-dhelanaṁ nārhasi vīra ceṣṭitum
4.14.23
vena uvāca
bāliśā bata yūyaṁ vā
adharme dharma-māninaḥ
ye vṛttidaṁ patiṁ hitvā
jāraṁ patim upāsate
4.14.24
avajānanty amī mūḍhā
nṛpa-rūpiṇam īśvaram
nānuvindanti te bhadram
iha loke paratra ca
4.14.25
ko yajña-puruṣo nāma
yatra vo bhaktir īdṛśī
bhartṛ-sneha-vidūrāṇāṁ
yathā jāre kuyoṣitām
4.14.26-27
viṣṇur viriñco giriśa
indro vāyur yamo raviḥ
parjanyo dhanadaḥ somaḥ
kṣitir agnir apāmpatiḥ
ete cānye ca vibudhāḥ
prabhavo vara-śāpayoḥ
dehe bhavanti nṛpateḥ
sarva-devamayo nṛpaḥ
4.14.28
tasmān māṁ karmabhir viprā
yajadhvaṁ gata-matsarāḥ
baliṁ ca mahyaṁ harata
matto ’nyaḥ ko ’gra-bhuk pumān
4.14.29
maitreya uvāca
itthaṁ viparyaya-matiḥ
pāpīyān utpathaṁ gataḥ
anunīyamānas tad-yācñāṁ
na cakre bhraṣṭa-maṅgalaḥ
4.14.30
iti te ’sat-kṛtās tena
dvijāḥ paṇḍita-māninā
bhagnāyāṁ bhavya-yācñāyāṁ
tasmai vidura cukrudhuḥ
4.14.31
hanyatāṁ hanyatām eṣa
pāpaḥ prakṛti-dāruṇaḥ
jīvañ jagad asāv āśu
kurute bhasmasād dhruvam
4.14.32
nāyam arhaty asad-vṛtto
naradeva-varāsanam
yo ’dhiyajña-patiṁ viṣṇuṁ
vinindaty anapatrapaḥ
4.14.33
ko vainaṁ paricakṣīta
venam ekam ṛte ’śubham
prāpta īdṛśam aiśvaryaṁ
yad-anugraha-bhājanaḥ
4.14.34
itthaṁ vyavasitā hantum
ṛṣayo rūḍha-manyavaḥ
nijaghnur huṅkṛtair venaṁ
hatam acyuta-nindayā
4.14.35
ṛṣibhiḥ svāśrama-padaṁ
gate putra-kalevaram
sunīthā pālayām āsa
vidyā-yogena śocatī
4.14.36
ekadā munayas te tu
sarasvat-salilāplutāḥ
hutvāgnīn sat-kathāś cakrur
upaviṣṭāḥ sarit-taṭe
4.14.37
vīkṣyotthitāṁs tadotpātān
āhur loka-bhayaṅkarān
apy abhadram anāthāyā
dasyubhyo na bhaved bhuvaḥ
4.14.38
evaṁ mṛśanta ṛṣayo
dhāvatāṁ sarvato-diśam
pāṁsuḥ samutthito bhūriś
corāṇām abhilumpatām
4.14.39-40
tad upadravam ājñāya
lokasya vasu lumpatām
bhartary uparate tasminn
anyonyaṁ ca jighāṁ-satām
cora-prāyaṁ jana-padaṁ
hīna-sattvam arājakam
lokān nāvārayañ chaktā
api tad-doṣa-darśinaḥ
4.14.41
brāhmaṇaḥ sama-dṛk śānto
dīnānāṁ samupekṣakaḥ
sravate brahma tasyāpi
bhinna-bhāṇḍāt payo yathā
4.14.42
nāṅgasya vaṁśo rājarṣer
eṣa saṁsthātum arhati
amogha-vīryā hi nṛpā
vaṁśe ’smin keśavāśrayāḥ
4.14.43
viniścityaivam ṛṣayo
vipannasya mahīpateḥ
mamanthur ūruṁ tarasā
tatrāsīd bāhuko naraḥ
4.14.44
kāka-kṛṣṇo ’tihrasvāṅgo
hrasva-bāhur mahā-hanuḥ
hrasva-pān nimna-nāsāgro
raktākṣas tāmra-mūrdhajaḥ
4.14.45
taṁ tu te ’vanataṁ dīnaṁ
kiṁ karomīti vādinam
niṣīdety abruvaṁs tāta
sa niṣādas tato ’bhavat
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library