Śrīmad-Bhāgavatam
Canto 4 - Creación del Cuarto Orden

<< 14 - Historia del Rey Vena >>
    Indice        Transliteración        Devanagari        Descripción    
4.14.1maitreya uvāca bhṛgv-ādayas te munayo lokānāṁ kṣema-darśinaḥ goptary asati vai nṝṇāṁ paśyantaḥ paśu-sāmyatām
4.14.2vīra-mātaram āhūya sunīthāṁ brahma-vādinaḥ prakṛty-asammataṁ venam abhyaṣiñcan patiṁ bhuvaḥ
4.14.3śrutvā nṛpāsana-gataṁ venam atyugra-śāsanam nililyur dasyavaḥ sadyaḥ sarpa-trastā ivākhavaḥ
4.14.4sa ārūḍha-nṛpa-sthāna unnaddho ’ṣṭa-vibhūtibhiḥ avamene mahā-bhāgān stabdhaḥ sambhāvitaḥ svataḥ
4.14.5evaṁ madāndha utsikto niraṅkuśa iva dvipaḥ paryaṭan ratham āsthāya kampayann iva rodasī
4.14.6na yaṣṭavyaṁ na dātavyaṁ na hotavyaṁ dvijāḥ kvacit iti nyavārayad dharmaṁ bherī-ghoṣeṇa sarvaśaḥ
4.14.7venasyāvekṣya munayo durvṛttasya viceṣṭitam vimṛśya loka-vyasanaṁ kṛpayocuḥ sma satriṇaḥ
4.14.8aho ubhayataḥ prāptaṁ lokasya vyasanaṁ mahat dāruṇy ubhayato dīpte iva taskara-pālayoḥ
4.14.9arājaka-bhayād eṣa kṛto rājātad-arhaṇaḥ tato ’py āsīd bhayaṁ tv adya kathaṁ syāt svasti dehinām
4.14.10aher iva payaḥ-poṣaḥ poṣakasyāpy anartha-bhṛt venaḥ prakṛtyaiva khalaḥ sunīthā-garbha-sambhavaḥ
4.14.11nirūpitaḥ prajā-pālaḥ sa jighāṁsati vai prajāḥ tathāpi sāntvayemāmuṁ nāsmāṁs tat-pātakaṁ spṛśet
4.14.12tad-vidvadbhir asad-vṛtto veno ’smābhiḥ kṛto nṛpaḥ sāntvito yadi no vācaṁ na grahīṣyaty adharma-kṛt loka-dhikkāra-sandagdhaṁ dahiṣyāmaḥ sva-tejasā
4.14.13evam adhyavasāyainaṁ munayo gūḍha-manyavaḥ upavrajyābruvan venaṁ sāntvayitvā ca sāmabhiḥ
4.14.14munaya ūcuḥ nṛpa-varya nibodhaitad yat te vijñāpayāma bhoḥ āyuḥ-śrī-bala-kīrtīnāṁ tava tāta vivardhanam
4.14.15dharma ācaritaḥ puṁsāṁ vāṅ-manaḥ-kāya-buddhibhiḥ lokān viśokān vitaraty athānantyam asaṅginām
4.14.16sa te mā vinaśed vīra prajānāṁ kṣema-lakṣaṇaḥ yasmin vinaṣṭe nṛpatir aiśvaryād avarohati
4.14.17rājann asādhv-amātyebhyaś corādibhyaḥ prajā nṛpaḥ rakṣan yathā baliṁ gṛhṇann iha pretya ca modate
4.14.18yasya rāṣṭre pure caiva bhagavān yajña-pūruṣaḥ ijyate svena dharmeṇa janair varṇāśramānvitaiḥ
4.14.19tasya rājño mahā-bhāga bhagavān bhūta-bhāvanaḥ parituṣyati viśvātmā tiṣṭhato nija-śāsane
4.14.20tasmiṁs tuṣṭe kim aprāpyaṁ jagatām īśvareśvare lokāḥ sapālā hy etasmai haranti balim ādṛtāḥ
4.14.21taṁ sarva-lokāmara-yajña-saṅgrahaṁ trayīmayaṁ dravyamayaṁ tapomayam yajñair vicitrair yajato bhavāya te rājan sva-deśān anuroddhum arhasi
4.14.22yajñena yuṣmad-viṣaye dvijātibhir vitāyamānena surāḥ kalā hareḥ sviṣṭāḥ sutuṣṭāḥ pradiśanti vāñchitaṁ tad-dhelanaṁ nārhasi vīra ceṣṭitum
4.14.23vena uvāca bāliśā bata yūyaṁ vā adharme dharma-māninaḥ ye vṛttidaṁ patiṁ hitvā jāraṁ patim upāsate
4.14.24avajānanty amī mūḍhā nṛpa-rūpiṇam īśvaram nānuvindanti te bhadram iha loke paratra ca
4.14.25ko yajña-puruṣo nāma yatra vo bhaktir īdṛśī bhartṛ-sneha-vidūrāṇāṁ yathā jāre kuyoṣitām
4.14.26-27viṣṇur viriñco giriśa indro vāyur yamo raviḥ parjanyo dhanadaḥ somaḥ kṣitir agnir apāmpatiḥ ete cānye ca vibudhāḥ prabhavo vara-śāpayoḥ dehe bhavanti nṛpateḥ sarva-devamayo nṛpaḥ
4.14.28tasmān māṁ karmabhir viprā yajadhvaṁ gata-matsarāḥ baliṁ ca mahyaṁ harata matto ’nyaḥ ko ’gra-bhuk pumān
4.14.29maitreya uvāca itthaṁ viparyaya-matiḥ pāpīyān utpathaṁ gataḥ anunīyamānas tad-yācñāṁ na cakre bhraṣṭa-maṅgalaḥ
4.14.30iti te ’sat-kṛtās tena dvijāḥ paṇḍita-māninā bhagnāyāṁ bhavya-yācñāyāṁ tasmai vidura cukrudhuḥ
4.14.31hanyatāṁ hanyatām eṣa pāpaḥ prakṛti-dāruṇaḥ jīvañ jagad asāv āśu kurute bhasmasād dhruvam
4.14.32nāyam arhaty asad-vṛtto naradeva-varāsanam yo ’dhiyajña-patiṁ viṣṇuṁ vinindaty anapatrapaḥ
4.14.33ko vainaṁ paricakṣīta venam ekam ṛte ’śubham prāpta īdṛśam aiśvaryaṁ yad-anugraha-bhājanaḥ
4.14.34itthaṁ vyavasitā hantum ṛṣayo rūḍha-manyavaḥ nijaghnur huṅkṛtair venaṁ hatam acyuta-nindayā
4.14.35ṛṣibhiḥ svāśrama-padaṁ gate putra-kalevaram sunīthā pālayām āsa vidyā-yogena śocatī
4.14.36ekadā munayas te tu sarasvat-salilāplutāḥ hutvāgnīn sat-kathāś cakrur upaviṣṭāḥ sarit-taṭe
4.14.37vīkṣyotthitāṁs tadotpātān āhur loka-bhayaṅkarān apy abhadram anāthāyā dasyubhyo na bhaved bhuvaḥ
4.14.38evaṁ mṛśanta ṛṣayo dhāvatāṁ sarvato-diśam pāṁsuḥ samutthito bhūriś corāṇām abhilumpatām
4.14.39-40tad upadravam ājñāya lokasya vasu lumpatām bhartary uparate tasminn anyonyaṁ ca jighāṁ-satām cora-prāyaṁ jana-padaṁ hīna-sattvam arājakam lokān nāvārayañ chaktā api tad-doṣa-darśinaḥ
4.14.41brāhmaṇaḥ sama-dṛk śānto dīnānāṁ samupekṣakaḥ sravate brahma tasyāpi bhinna-bhāṇḍāt payo yathā
4.14.42nāṅgasya vaṁśo rājarṣer eṣa saṁsthātum arhati amogha-vīryā hi nṛpā vaṁśe ’smin keśavāśrayāḥ
4.14.43viniścityaivam ṛṣayo vipannasya mahīpateḥ mamanthur ūruṁ tarasā tatrāsīd bāhuko naraḥ
4.14.44kāka-kṛṣṇo ’tihrasvāṅgo hrasva-bāhur mahā-hanuḥ hrasva-pān nimna-nāsāgro raktākṣas tāmra-mūrdhajaḥ
4.14.45taṁ tu te ’vanataṁ dīnaṁ kiṁ karomīti vādinam niṣīdety abruvaṁs tāta sa niṣādas tato ’bhavat
Dona al Bhaktivedanta Library