Śrīmad-Bhāgavatam
Canto 4 - Creación del Cuarto Orden

<< 11 - El Manu Svāyambhuva aconseja a Mahārāja Dhruva que deje de luchar >>
    Indice        Transliteración        Devanagari        Descripción    
4.11.1maitreya uvāca niśamya gadatām evam ṛṣīṇāṁ dhanuṣi dhruvaḥ sandadhe ’stram upaspṛśya yan nārāyaṇa-nirmitam
4.11.2sandhīyamāna etasmin māyā guhyaka-nirmitāḥ kṣipraṁ vineśur vidura kleśā jñānodaye yathā
4.11.3tasyārṣāstraṁ dhanuṣi prayuñjataḥ suvarṇa-puṅkhāḥ kalahaṁsa-vāsasaḥ viniḥsṛtā āviviśur dviṣad-balaṁ yathā vanaṁ bhīma-ravāḥ śikhaṇḍinaḥ
4.11.4tais tigma-dhāraiḥ pradhane śilī-mukhair itas tataḥ puṇya-janā upadrutāḥ tam abhyadhāvan kupitā udāyudhāḥ suparṇam unnaddha-phaṇā ivāhayaḥ
4.11.5sa tān pṛṣatkair abhidhāvato mṛdhe nikṛtta-bāhūru-śirodharodarān nināya lokaṁ param arka-maṇḍalaṁ vrajanti nirbhidya yam ūrdhva-retasaḥ
4.11.6tān hanyamānān abhivīkṣya guhyakān anāgasaś citra-rathena bhūriśaḥ auttānapādiṁ kṛpayā pitāmaho manur jagādopagataḥ saharṣibhiḥ
4.11.7manur uvāca alaṁ vatsātiroṣeṇa tamo-dvāreṇa pāpmanā yena puṇya-janān etān avadhīs tvam anāgasaḥ
4.11.8nāsmat-kulocitaṁ tāta karmaitat sad-vigarhitam vadho yad upadevānām ārabdhas te ’kṛtainasām
4.11.9nanv ekasyāparādhena prasaṅgād bahavo hatāḥ bhrātur vadhābhitaptena tvayāṅga bhrātṛ-vatsala
4.11.10nāyaṁ mārgo hi sādhūnāṁ hṛṣīkeśānuvartinām yad ātmānaṁ parāg gṛhya paśuvad bhūta-vaiśasam
4.11.11sarva-bhūtātma-bhāvena bhūtāvāsaṁ hariṁ bhavān ārādhyāpa durārādhyaṁ viṣṇos tat paramaṁ padam
4.11.12sa tvaṁ harer anudhyātas tat-puṁsām api sammataḥ kathaṁ tv avadyaṁ kṛtavān anuśikṣan satāṁ vratam
4.11.13titikṣayā karuṇayā maitryā cākhila-jantuṣu samatvena ca sarvātmā bhagavān samprasīdati
4.11.14samprasanne bhagavati puruṣaḥ prākṛtair guṇaiḥ vimukto jīva-nirmukto brahma nirvāṇam ṛcchati
4.11.15bhūtaiḥ pañcabhir ārabdhair yoṣit puruṣa eva hi tayor vyavāyāt sambhūtir yoṣit-puruṣayor iha
4.11.16evaṁ pravartate sargaḥ sthitiḥ saṁyama eva ca guṇa-vyatikarād rājan māyayā paramātmanaḥ
4.11.17nimitta-mātraṁ tatrāsīn nirguṇaḥ puruṣarṣabhaḥ vyaktāvyaktam idaṁ viśvaṁ yatra bhramati lohavat
4.11.18sa khalv idaṁ bhagavān kāla-śaktyā guṇa-pravāheṇa vibhakta-vīryaḥ karoty akartaiva nihanty ahantā ceṣṭā vibhūmnaḥ khalu durvibhāvyā
4.11.19so ’nanto ’nta-karaḥ kālo ’nādir ādi-kṛd avyayaḥ janaṁ janena janayan mārayan mṛtyunāntakam
4.11.20na vai sva-pakṣo ’sya vipakṣa eva vā parasya mṛtyor viśataḥ samaṁ prajāḥ taṁ dhāvamānam anudhāvanty anīśā yathā rajāṁsy anilaṁ bhūta-saṅghāḥ
4.11.21āyuṣo ’pacayaṁ jantos tathaivopacayaṁ vibhuḥ ubhābhyāṁ rahitaḥ sva-stho duḥsthasya vidadhāty asau
4.11.22kecit karma vadanty enaṁ svabhāvam apare nṛpa eke kālaṁ pare daivaṁ puṁsaḥ kāmam utāpare
4.11.23avyaktasyāprameyasya nānā-śakty-udayasya ca na vai cikīrṣitaṁ tāta ko vedātha sva-sambhavam
4.11.24na caite putraka bhrātur hantāro dhanadānugāḥ visargādānayos tāta puṁso daivaṁ hi kāraṇam
4.11.25sa eva viśvaṁ sṛjati sa evāvati hanti ca athāpi hy anahaṅkārān nājyate guṇa-karmabhiḥ
4.11.26eṣa bhūtāni bhūtātmā bhūteśo bhūta-bhāvanaḥ sva-śaktyā māyayā yuktaḥ sṛjaty atti ca pāti ca
4.11.27tam eva mṛtyum amṛtaṁ tāta daivaṁ sarvātmanopehi jagat-parāyaṇam yasmai baliṁ viśva-sṛjo haranti gāvo yathā vai nasi dāma-yantritāḥ
4.11.28yaḥ pañca-varṣo jananīṁ tvaṁ vihāya mātuḥ sapatnyā vacasā bhinna-marmā vanaṁ gatas tapasā pratyag-akṣam ārādhya lebhe mūrdhni padaṁ tri-lokyāḥ
4.11.29tam enam aṅgātmani mukta-vigrahe vyapāśritaṁ nirguṇam ekam akṣaram ātmānam anviccha vimuktam ātma-dṛg yasminn idaṁ bhedam asat pratīyate
4.11.30tvaṁ pratyag-ātmani tadā bhagavaty ananta ānanda-mātra upapanna-samasta-śaktau bhaktiṁ vidhāya paramāṁ śanakair avidyā- granthiṁ vibhetsyasi mamāham iti prarūḍham
4.11.31saṁyaccha roṣaṁ bhadraṁ te pratīpaṁ śreyasāṁ param śrutena bhūyasā rājann agadena yathāmayam
4.11.32yenopasṛṣṭāt puruṣāl loka udvijate bhṛśam na budhas tad-vaśaṁ gacched icchann abhayam ātmanaḥ
4.11.33helanaṁ giriśa-bhrātur dhanadasya tvayā kṛtam yaj jaghnivān puṇya-janān bhrātṛ-ghnān ity amarṣitaḥ
4.11.34taṁ prasādaya vatsāśu sannatyā praśrayoktibhiḥ na yāvan mahatāṁ tejaḥ kulaṁ no ’bhibhaviṣyati
4.11.35evaṁ svāyambhuvaḥ pautram anuśāsya manur dhruvam tenābhivanditaḥ sākam ṛṣibhiḥ sva-puraṁ yayau
Dona al Bhaktivedanta Library