|
Śrīmad-Bhāgavatam << Canto 4, Creación del Cuarto Orden >> << 1 - Árbol genealógico de las hijas de Manu >> <<VERSO 7 >>
तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट्
toṣaḥ pratoṣaḥ santoṣo bhadraḥ śāntir iḍaspatiḥ idhmaḥ kavir vibhuḥ svahnaḥ sudevo rocano dvi-ṣaṭ
PALABRA POR PALABRA
toṣaḥ Toṣa; pratoṣaḥ Pratoṣa; santoṣaḥ Santoṣa; bhadraḥ Bhadra; śāntiḥ Śānti; iḍaspatiḥ Iḍaspati; idhmaḥ Idhma; kaviḥ Kavi; vibhuḥ Vibhu; svahnaḥ Svahna; sudevaḥ Sudeva; rocanaḥ Rocana; dviṣaṭ doce;
TRADUCCION
 | Los doce hijos de Yajña y Dakṣiṇā recibieron los siguientes nombres: Toṣa, Pratoṣa, Santoṣa, Bhadra, Śānti, Iḍaspati, Idhma, Kavi, Vibhu, Svahna, Sudeva y Rocana.
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |