Śrīmad-Bhāgavatam
<< Canto 4, Creación del Cuarto Orden >>
<< 1 - Árbol genealógico de las hijas de Manu >>
<<VERSO 7 >>

तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः
इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट्

toṣaḥ pratoṣaḥ santoṣo
bhadraḥ śāntir iḍaspatiḥ
idhmaḥ kavir vibhuḥ svahnaḥ
sudevo rocano dvi-ṣaṭ

PALABRA POR PALABRA

toṣaḥ — Toṣa; pratoṣaḥ — Pratoṣa; santoṣaḥ — Santoṣa; bhadraḥ — Bhadra; śāntiḥ — Śānti; iḍaspatiḥ — Iḍaspati; idhmaḥ — Idhma; kaviḥ — Kavi; vibhuḥ — Vibhu; svahnaḥ — Svahna; sudevaḥ — Sudeva; rocanaḥ — Rocana; dviṣaṭ — doce;

TRADUCCION

Los doce hijos de Yajña y Dakṣiṇā recibieron los siguientes nombres: Toṣa, Pratoṣa, Santoṣa, Bhadra, Śānti, Iḍaspati, Idhma, Kavi, Vibhu, Svahna, Sudeva y Rocana.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

Dona al Bhaktivedanta Library