|
Śrīmad-Bhāgavatam << Canto 4, Creación del Cuarto Orden >> << 1 - Árbol genealógico de las hijas de Manu >> <<VERSO 63 >>
अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः । साग्नयोऽनग्नयस्तेषां पत्नी दाक्षायणी स्वधा ॥६३॥
agniṣvāttā barhiṣadaḥ saumyāḥ pitara ājyapāḥ sāgnayo ’nagnayas teṣāṁ patnī dākṣāyaṇī svadhā
PALABRA POR PALABRA
agniṣvāttāḥ los agniṣvāttas; barhiṣadaḥ los barhiṣadas; saumyāḥ los saumyas; pitaraḥ los antepasados; ājyapāḥ los ājyapas; sa-agnayaḥ los que se valen del fuego; anagnayaḥ los que viven sin el fuego; teṣām de ellos; patnī la esposa; dākṣāyaṇī la hija de Dakṣa; svadhā Svadhā;
TRADUCCION
 | Los agniṣvāttas, los barhiṣadas, los saumyas y los ājyapas son los pitās. Unos son sāgnika, y otros niragnika. La esposa de todos esos pitās es Svadhā, la hija del rey Dakṣa.
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |