|
Śrīmad-Bhāgavatam << Canto 4, Creación del Cuarto Orden >> << 1 - Árbol genealógico de las hijas de Manu >> <<VERSO 49-52 >>
पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे । श्रद्धा मैत्री दया शान्तिस्तुष्टिः पुष्टिः क्रियोन्नतिः ॥४९॥ बुद्धिर्मेधा तितिक्षा ह्रीर्मूर्तिर्धर्मस्य पत्नयः । श्रद्धासूत शुभं मैत्री प्रसादमभयं दया ॥५०॥ शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिरसूयत । योगं क्रियोन्नतिर्दर्पमर्थं बुद्धिरसूयत ॥५१॥ मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् । मूर्तिः सर्वगुणोत्पत्तिर्नरनारायणावृषी ॥५२॥
pitṛbhya ekāṁ yuktebhyo bhavāyaikāṁ bhava-cchide śraddhā maitrī dayā śāntis tuṣṭiḥ puṣṭiḥ kriyonnatiḥ buddhir medhā titikṣā hrīr mūrtir dharmasya patnayaḥ śraddhāsūta śubhaṁ maitrī prasādam abhayaṁ dayā śāntiḥ sukhaṁ mudaṁ tuṣṭiḥ smayaṁ puṣṭir asūyata yogaṁ kriyonnatir darpam arthaṁ buddhir asūyata medhā smṛtiṁ titikṣā tu kṣemaṁ hrīḥ praśrayaṁ sutam mūrtiḥ sarva-guṇotpattir nara-nārāyaṇāv ṛṣī
PALABRA POR PALABRA
pitṛbhyaḥ a los pitās; ekām una hija; yuktebhyaḥ en conjunto; bhavāya al Señor Śiva; ekām una hija; bhava-chide que libera del enredo material; śraddhā, maitrī, dayā, śāntiḥ, tuṣṭiḥ, puṣṭiḥ, kriyā, unnatiḥ, buddhiḥ, medhā, titikṣā, hrīḥ, mūrtiḥ nombres de trece hijas de Dakṣa; dharmasya de Dharma; patnayaḥ las esposas; śraddhā Śraddhā; asūta dio a luz a; śubham Śubha; maitrī Maitrī; prasādam Prasāda; abhayam Abhaya; dayā Dayā; śāntiḥ Śānti; sukham Sukha; mudam Muda; tuṣṭiḥ Tuṣṭi; smayam Smaya; puṣṭiḥ Puṣṭi; asūyata dio a luz a; yogam Yoga; kriyā Kriyā; unnatiḥ Unnati; darpam Darpa; artham Artha; buddhiḥ Buddhi; asūyata engendró; medhā Medhā; smṛtim Smṛti; titikṣā Titikṣā; tu también; kṣemam Kṣema; hrīḥ Hrī; praśrayam Praśraya; sutam hijo; mūrtiḥ Mūrti; sarva-guṇa de todas las cualidades respetables; utpattiḥ el receptáculo; nara-nārāyaṇau Nara y Nārāyaṇa; ṛṣī los dos sabios;
TRADUCCION
 | De las dos hijas que quedaban, a una la dio en caridad al Pitṛloka, donde reside muy amigablemente, y a la otra la dio al Señor Śiva, quien libera del enredo material a las personas pecaminosas. Los nombres de las trece hijas de Dakṣa entregadas a Dharma son: Śraddhā, Maitrī, Dayā, Śānti, Tuṣṭi, Puṣṭi, Kriyā, Unnati, Buddhi, Medhā, Titikṣā, Hrīy Mūrti. Estas trece hijas fueron madres de los siguientes hijos: Śraddhā tuvo a Śubha, Maitrīa Prasāda, Dayā a Abhaya, Śānti a Sukha, Tuṣṭi a Muda, Puṣṭi a Smaya, Kriyā a Yoga, Unnati a Darpa, Buddhi a Artha, Medhā a Smṛti, Titikṣā a Kṣema, y Hrīa Praśraya. Mūrti, que era el receptáculo de toda cualidad digna de respeto, fue madre de Śrī Nara-Nārāyaṇa, la Suprema Personalidad de Dios.
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |