|
Śrīmad-Bhāgavatam << Canto 4, Creación del Cuarto Orden >> << 1 - Árbol genealógico de las hijas de Manu >> <<VERSO 45 >>
मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः । कविश्च भार्गवो यस्य भगवानुशना सुतः ॥४५॥
mārkaṇḍeyo mṛkaṇḍasya prāṇād vedaśirā muniḥ kaviś ca bhārgavo yasya bhagavān uśanā sutaḥ
PALABRA POR PALABRA
mārkaṇḍeyaḥ Mārkaṇḍeya; mṛkaṇḍasya de Mṛkaṇḍa; prāṇāt de Prāṇa; vedaśirāḥ Vedaśirā; muniḥ gran sabio; kaviḥ ca llamado Kavi; bhārgavaḥ llamado Bhārgava; yasya cuyo; bhagavān muy poderoso; uśanā Śukrācārya; sutaḥ hijo;
TRADUCCION
 | Mṛkaṇḍa engendró a Mārkaṇḍeya Muni, y Prāṇa al sabio Vedaśirā, quien engendró a Uśanā [Śukrācārya], también llamado Kavi. Así pues, Kavi también era un descendiente de la dinastía de Bhṛgu.
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |