Śrīmad-Bhāgavatam
<< Canto 4, Creación del Cuarto Orden >>
<< 1 - Árbol genealógico de las hijas de Manu >>
<<VERSO 45 >>

मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः ।
कविश्च भार्गवो यस्य भगवानुशना सुतः ॥४५॥

mārkaṇḍeyo mṛkaṇḍasya
prāṇād vedaśirā muniḥ
kaviś ca bhārgavo yasya
bhagavān uśanā sutaḥ

PALABRA POR PALABRA

mārkaṇḍeyaḥ — Mārkaṇḍeya; mṛkaṇḍasya — de Mṛkaṇḍa; prāṇāt — de Prāṇa; vedaśirāḥ — Vedaśirā; muniḥ — gran sabio; kaviḥ ca — llamado Kavi; bhārgavaḥ — llamado Bhārgava; yasya — cuyo; bhagavān — muy poderoso; uśanā — Śukrācārya; sutaḥ — hijo;

TRADUCCION

Mṛkaṇḍa engendró a Mārkaṇḍeya Muni, y Prāṇa al sabio Vedaśirā, quien engendró a Uśanā [Śukrācārya], también llamado Kavi. Así pues, Kavi también era un descendiente de la dinastía de Bhṛgu.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

Dona al Bhaktivedanta Library