|
Śrīmad-Bhāgavatam << Canto 4, Creación del Cuarto Orden >> << 1 - Árbol genealógico de las hijas de Manu >> <<VERSO 44 >>
आयतिं नियतिं चैव सुते मेरुस्तयोरदात् । ताभ्यां तयोरभवतां मृकण्डः प्राण एव च ॥४४॥
āyatiṁ niyatiṁ caiva sute merus tayor adāt tābhyāṁ tayor abhavatāṁ mṛkaṇḍaḥ prāṇa eva ca
PALABRA POR PALABRA
āyatim Āyati; niyatim Niyati; ca eva también; sute hijas; meruḥ el sabio Meru; tayoḥ a esas dos; adāt dio en matrimonio; tābhyām de ellas; tayoḥ ambas; abhavatām apareció; mṛkaṇḍaḥ Mṛkaṇḍa; prāṇaḥ Prāṇa; eva ciertamente; ca y;
TRADUCCION
 | El sabio Meru tuvo dos hijas, Āyati y Niyati, que entregó en caridad a Dhātā y Vidhātā. Āyati y Niyati fueron madres de dos hijos, Mṛkaṇḍa y Prāṇa.
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |