Śrīmad-Bhāgavatam
<< Canto 4, Creación del Cuarto Orden >>
<< 1 - Árbol genealógico de las hijas de Manu >>
<<VERSO 37 >>

तस्य यक्षपतिर्देवः कुबेरस्त्विडविडासुतः ।
रावणः कुम्भकर्णश्च तथान्यस्यां विभीषणः ॥३७॥

tasya yakṣa-patir devaḥ
kuberas tv iḍaviḍā-sutaḥ
rāvaṇaḥ kumbhakarṇaś ca
tathānyasyāṁ vibhīṣaṇaḥ

PALABRA POR PALABRA

tasya — su; yakṣa-patiḥ — el rey de los yakṣas; devaḥ — semidiós; kuberaḥ — Kuvera; tu — y; iḍaviḍā — de Iḍaviḍā; sutaḥ — hijo; rāvaṇaḥ — Rāvaṇa; kumbhakarṇaḥ — Kumbhakarṇa; ca — también; tathā — pues; anyasyām — en la otra; vibhīṣaṇaḥ — Vibhīṣaṇa;

TRADUCCION

Viśravā tuvo dos esposas. La primera fue Iḍaviḍā, de la cual nació Kuvera, el señor de los yakṣas; su siguiente esposa fue Keśinī, de la que nacieron tres hijos: Rāvaṇa, Kumbhakarṇa y Vibhīṣaṇa.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

Dona al Bhaktivedanta Library