|
Śrīmad-Bhāgavatam << Canto 4, Creación del Cuarto Orden >> << 1 - Árbol genealógico de las hijas de Manu >> <<VERSO 37 >>
तस्य यक्षपतिर्देवः कुबेरस्त्विडविडासुतः । रावणः कुम्भकर्णश्च तथान्यस्यां विभीषणः ॥३७॥
tasya yakṣa-patir devaḥ kuberas tv iḍaviḍā-sutaḥ rāvaṇaḥ kumbhakarṇaś ca tathānyasyāṁ vibhīṣaṇaḥ
PALABRA POR PALABRA
tasya su; yakṣa-patiḥ el rey de los yakṣas; devaḥ semidiós; kuberaḥ Kuvera; tu y; iḍaviḍā de Iḍaviḍā; sutaḥ hijo; rāvaṇaḥ Rāvaṇa; kumbhakarṇaḥ Kumbhakarṇa; ca también; tathā pues; anyasyām en la otra; vibhīṣaṇaḥ Vibhīṣaṇa;
TRADUCCION
 | Viśravā tuvo dos esposas. La primera fue Iḍaviḍā, de la cual nació Kuvera, el señor de los yakṣas; su siguiente esposa fue Keśinī, de la que nacieron tres hijos: Rāvaṇa, Kumbhakarṇa y Vibhīṣaṇa.
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |