Śrīmad-Bhāgavatam
<< Canto 4, Creación del Cuarto Orden >>
<< 1 - Árbol genealógico de las hijas de Manu >>
<<VERSO 34 >>

श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः ।
सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा ॥३४॥

śraddhā tv aṅgirasaḥ patnī
catasro ’sūta kanyakāḥ
sinīvālī kuhū rākā
caturthy anumatis tathā

PALABRA POR PALABRA

śraddhā — Śraddhā; tu — pero; aṅgirasaḥ — de Aṅgirā Ṛṣi; patnī — esposa; catasraḥ — cuatro; asūta — dio a luz; kanyakāḥ — hijas; sinīvālī — Sinīvālī; kuhūḥ — Kuhū; rākā — Rākā; caturthī — la cuarta; anumatiḥ — Anumati; tathā — también;

TRADUCCION

Śraddhā, la esposa de Aṅgirā, tuvo cuatro hijas: Sinīvālī, Kuhū, Rākā y Anumati.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

Dona al Bhaktivedanta Library