|
Śrīmad-Bhāgavatam << Canto 4, Creación del Cuarto Orden >> << 1 - Árbol genealógico de las hijas de Manu >> <<VERSO 34 >>
श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः । सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा ॥३४॥
śraddhā tv aṅgirasaḥ patnī catasro ’sūta kanyakāḥ sinīvālī kuhū rākā caturthy anumatis tathā
PALABRA POR PALABRA
śraddhā Śraddhā; tu pero; aṅgirasaḥ de Aṅgirā Ṛṣi; patnī esposa; catasraḥ cuatro; asūta dio a luz; kanyakāḥ hijas; sinīvālī Sinīvālī; kuhūḥ Kuhū; rākā Rākā; caturthī la cuarta; anumatiḥ Anumati; tathā también;
TRADUCCION
 | Śraddhā, la esposa de Aṅgirā, tuvo cuatro hijas: Sinīvālī, Kuhū, Rākā y Anumati.
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |