Śrīmad-Bhāgavatam
Canto 3 - El Status Quo

<< 9 - Las oraciones de Brahmā en pos de la energía creativa >>
    Indice        Transliteración        Devanagari        Descripción    
3.9.1brahmovāca jñāto ’si me ’dya sucirān nanu deha-bhājāṁ na jñāyate bhagavato gatir ity avadyam nānyat tvad asti bhagavann api tan na śuddhaṁ māyā-guṇa-vyatikarād yad urur vibhāsi
3.9.2rūpaṁ yad etad avabodha-rasodayena śaśvan-nivṛtta-tamasaḥ sad-anugrahāya ādau gṛhītam avatāra-śataika-bījaṁ yan-nābhi-padma-bhavanād aham āvirāsam
3.9.3nātaḥ paraṁ parama yad bhavataḥ svarūpam ānanda-mātram avikalpam aviddha-varcaḥ paśyāmi viśva-sṛjam ekam aviśvam ātman bhūtendriyātmaka-madas ta upāśrito ’smi
3.9.4tad vā idaṁ bhuvana-maṅgala maṅgalāya dhyāne sma no darśitaṁ ta upāsakānām tasmai namo bhagavate ’nuvidhema tubhyaṁ yo ’nādṛto naraka-bhāgbhir asat-prasaṅgaiḥ
3.9.5ye tu tvadīya-caraṇāmbuja-kośa-gandhaṁ jighranti karṇa-vivaraiḥ śruti-vāta-nītam bhaktyā gṛhīta-caraṇaḥ parayā ca teṣāṁ nāpaiṣi nātha hṛdayāmburuhāt sva-puṁsām
3.9.6tāvad bhayaṁ draviṇa-deha-suhṛn-nimittaṁ śokaḥ spṛhā paribhavo vipulaś ca lobhaḥ tāvan mamety asad-avagraha ārti-mūlaṁ yāvan na te ’ṅghrim abhayaṁ pravṛṇīta lokaḥ
3.9.7daivena te hata-dhiyo bhavataḥ prasaṅgāt sarvāśubhopaśamanād vimukhendriyā ye kurvanti kāma-sukha-leśa-lavāya dīnā lobhābhibhūta-manaso ’kuśalāni śaśvat
3.9.8kṣut-tṛṭ-tridhātubhir imā muhur ardyamānāḥ śītoṣṇa-vāta-varaṣair itaretarāc ca kāmāgninācyuta-ruṣā ca sudurbhareṇa sampaśyato mana urukrama sīdate me
3.9.9yāvat pṛthaktvam idam ātmana indriyārtha- māyā-balaṁ bhagavato jana īśa paśyet tāvan na saṁsṛtir asau pratisaṅkrameta vyarthāpi duḥkha-nivahaṁ vahatī kriyārthā
3.9.10ahny āpṛtārta-karaṇā niśi niḥśayānā nānā-manoratha-dhiyā kṣaṇa-bhagna-nidrāḥ daivāhatārtha-racanā ṛṣayo ’pi deva yuṣmat-prasaṅga-vimukhā iha saṁsaranti
3.9.11tvaṁ bhakti-yoga-paribhāvita-hṛt-saroja āsse śrutekṣita-patho nanu nātha puṁsām yad-yad-dhiyā ta urugāya vibhāvayanti tat-tad-vapuḥ praṇayase sad-anugrahāya
3.9.12nātiprasīdati tathopacitopacārair ārādhitaḥ sura-gaṇair hṛdi baddha-kāmaiḥ yat sarva-bhūta-dayayāsad-alabhyayaiko nānā-janeṣv avahitaḥ suhṛd antar-ātmā
3.9.13puṁsām ato vividha-karmabhir adhvarādyair dānena cogra-tapasā paricaryayā ca ārādhanaṁ bhagavatas tava sat-kriyārtho dharmo ’rpitaḥ karhicid mriyate na yatra
3.9.14śaśvat svarūpa-mahasaiva nipīta-bheda- mohāya bodha-dhiṣaṇāya namaḥ parasmai viśvodbhava-sthiti-layeṣu nimitta-līlā- rāsāya te nama idaṁ cakṛmeśvarāya
3.9.15yasyāvatāra-guṇa-karma-viḍambanāni nāmāni ye ’su-vigame vivaśā gṛṇanti te ’naika-janma-śamalaṁ sahasaiva hitvā saṁyānty apāvṛtāmṛtaṁ tam ajaṁ prapadye
3.9.16yo vā ahaṁ ca giriśaś ca vibhuḥ svayaṁ ca sthity-udbhava-pralaya-hetava ātma-mūlam bhittvā tri-pād vavṛdha eka uru-prarohas tasmai namo bhagavate bhuvana-drumāya
3.9.17loko vikarma-nirataḥ kuśale pramattaḥ karmaṇy ayaṁ tvad-udite bhavad-arcane sve yas tāvad asya balavān iha jīvitāśāṁ sadyaś chinatty animiṣāya namo ’stu tasmai
3.9.18yasmād bibhemy aham api dviparārdha-dhiṣṇyam adhyāsitaḥ sakala-loka-namaskṛtaṁ yat tepe tapo bahu-savo ’varurutsamānas tasmai namo bhagavate ’dhimakhāya tubhyam
3.9.19tiryaṅ-manuṣya-vibudhādiṣu jīva-yoniṣv ātmecchayātma-kṛta-setu-parīpsayā yaḥ reme nirasta-viṣayo ’py avaruddha-dehas tasmai namo bhagavate puruṣottamāya
3.9.20yo ’vidyayānupahato ’pi daśārdha-vṛttyā nidrām uvāha jaṭharī-kṛta-loka-yātraḥ antar-jale ’hi-kaśipu-sparśānukūlāṁ bhīmormi-mālini janasya sukhaṁ vivṛṇvan
3.9.21yan-nābhi-padma-bhavanād aham āsam īḍya loka-trayopakaraṇo yad-anugraheṇa tasmai namas ta udara-stha-bhavāya yoga- nidrāvasāna-vikasan-nalinekṣaṇāya
3.9.22so ’yaṁ samasta-jagatāṁ suhṛd eka ātmā sattvena yan mṛḍayate bhagavān bhagena tenaiva me dṛśam anuspṛśatād yathāhaṁ srakṣyāmi pūrvavad idaṁ praṇata-priyo ’sau
3.9.23eṣa prapanna-varado ramayātma-śaktyā yad yat kariṣyati gṛhīta-guṇāvatāraḥ tasmin sva-vikramam idaṁ sṛjato ’pi ceto yuñjīta karma-śamalaṁ ca yathā vijahyām
3.9.24nābhi-hradād iha sato ’mbhasi yasya puṁso vijñāna-śaktir aham āsam ananta-śakteḥ rūpaṁ vicitram idam asya vivṛṇvato me mā rīriṣīṣṭa nigamasya girāṁ visargaḥ
3.9.25so ’sāv adabhra-karuṇo bhagavān vivṛddha- prema-smitena nayanāmburuhaṁ vijṛmbhan utthāya viśva-vijayāya ca no viṣādaṁ mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ
3.9.26maitreya uvāca sva-sambhavaṁ niśāmyaivaṁ tapo-vidyā-samādhibhiḥ yāvan mano-vacaḥ stutvā virarāma sa khinnavat
3.9.27-28athābhipretam anvīkṣya brahmaṇo madhusūdanaḥ viṣaṇṇa-cetasaṁ tena kalpa-vyatikarāmbhasā loka-saṁsthāna-vijñāna ātmanaḥ parikhidyataḥ tam āhāgādhayā vācā kaśmalaṁ śamayann iva
3.9.29śrī-bhagavān uvāca mā veda-garbha gās tandrīṁ sarga udyamam āvaha tan mayāpāditaṁ hy agre yan māṁ prārthayate bhavān
3.9.30bhūyas tvaṁ tapa ātiṣṭha vidyāṁ caiva mad-āśrayām tābhyām antar-hṛdi brahman lokān drakṣyasy apāvṛtān
3.9.31tata ātmani loke ca bhakti-yuktaḥ samāhitaḥ draṣṭāsi māṁ tataṁ brahman mayi lokāṁs tvam ātmanaḥ
3.9.32yadā tu sarva-bhūteṣu dāruṣv agnim iva sthitam praticakṣīta māṁ loko jahyāt tarhy eva kaśmalam
3.9.33yadā rahitam ātmānaṁ bhūtendriya-guṇāśayaiḥ svarūpeṇa mayopetaṁ paśyan svārājyam ṛcchati
3.9.34nānā-karma-vitānena prajā bahvīḥ sisṛkṣataḥ nātmāvasīdaty asmiṁs te varṣīyān mad-anugrahaḥ
3.9.35ṛṣim ādyaṁ na badhnāti pāpīyāṁs tvāṁ rajo-guṇaḥ yan mano mayi nirbaddhaṁ prajāḥ saṁsṛjato ’pi te
3.9.36jñāto ’haṁ bhavatā tv adya durvijñeyo ’pi dehinām yan māṁ tvaṁ manyase ’yuktaṁ bhūtendriya-guṇātmabhiḥ
3.9.37tubhyaṁ mad-vicikitsāyām ātmā me darśito ’bahiḥ nālena salile mūlaṁ puṣkarasya vicinvataḥ
3.9.38yac cakarthāṅga mat-stotraṁ mat-kathābhyudayāṅkitam yad vā tapasi te niṣṭhā sa eṣa mad-anugrahaḥ
3.9.39prīto ’ham astu bhadraṁ te lokānāṁ vijayecchayā yad astauṣīr guṇamayaṁ nirguṇaṁ mānuvarṇayan
3.9.40ya etena pumān nityaṁ stutvā stotreṇa māṁ bhajet tasyāśu samprasīdeyaṁ sarva-kāma-vareśvaraḥ
3.9.41pūrtena tapasā yajñair dānair yoga-samādhinā rāddhaṁ niḥśreyasaṁ puṁsāṁ mat-prītis tattvavin-matam
3.9.42aham ātmātmanāṁ dhātaḥ preṣṭhaḥ san preyasām api ato mayi ratiṁ kuryād dehādir yat-kṛte priyaḥ
3.9.43sarva-veda-mayenedam ātmanātmātma-yoninā prajāḥ sṛja yathā-pūrvaṁ yāś ca mayy anuśerate
3.9.44maitreya uvāca tasmā evaṁ jagat-sraṣṭre pradhāna-puruṣeśvaraḥ vyajyedaṁ svena rūpeṇa kañja-nābhas tirodadhe
Dona al Bhaktivedanta Library