Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 3 - El Status Quo
<<
9 - Las oraciones de Brahmā en pos de la energía creativa
>>
Indice
Transliteración
Devanagari
Descripción
3.9.1
brahmovāca
jñāto ’si me ’dya sucirān nanu deha-bhājāṁ
na jñāyate bhagavato gatir ity avadyam
nānyat tvad asti bhagavann api tan na śuddhaṁ
māyā-guṇa-vyatikarād yad urur vibhāsi
3.9.2
rūpaṁ yad etad avabodha-rasodayena
śaśvan-nivṛtta-tamasaḥ sad-anugrahāya
ādau gṛhītam avatāra-śataika-bījaṁ
yan-nābhi-padma-bhavanād aham āvirāsam
3.9.3
nātaḥ paraṁ parama yad bhavataḥ svarūpam
ānanda-mātram avikalpam aviddha-varcaḥ
paśyāmi viśva-sṛjam ekam aviśvam ātman
bhūtendriyātmaka-madas ta upāśrito ’smi
3.9.4
tad vā idaṁ bhuvana-maṅgala maṅgalāya
dhyāne sma no darśitaṁ ta upāsakānām
tasmai namo bhagavate ’nuvidhema tubhyaṁ
yo ’nādṛto naraka-bhāgbhir asat-prasaṅgaiḥ
3.9.5
ye tu tvadīya-caraṇāmbuja-kośa-gandhaṁ
jighranti karṇa-vivaraiḥ śruti-vāta-nītam
bhaktyā gṛhīta-caraṇaḥ parayā ca teṣāṁ
nāpaiṣi nātha hṛdayāmburuhāt sva-puṁsām
3.9.6
tāvad bhayaṁ draviṇa-deha-suhṛn-nimittaṁ
śokaḥ spṛhā paribhavo vipulaś ca lobhaḥ
tāvan mamety asad-avagraha ārti-mūlaṁ
yāvan na te ’ṅghrim abhayaṁ pravṛṇīta lokaḥ
3.9.7
daivena te hata-dhiyo bhavataḥ prasaṅgāt
sarvāśubhopaśamanād vimukhendriyā ye
kurvanti kāma-sukha-leśa-lavāya dīnā
lobhābhibhūta-manaso ’kuśalāni śaśvat
3.9.8
kṣut-tṛṭ-tridhātubhir imā muhur ardyamānāḥ
śītoṣṇa-vāta-varaṣair itaretarāc ca
kāmāgninācyuta-ruṣā ca sudurbhareṇa
sampaśyato mana urukrama sīdate me
3.9.9
yāvat pṛthaktvam idam ātmana indriyārtha-
māyā-balaṁ bhagavato jana īśa paśyet
tāvan na saṁsṛtir asau pratisaṅkrameta
vyarthāpi duḥkha-nivahaṁ vahatī kriyārthā
3.9.10
ahny āpṛtārta-karaṇā niśi niḥśayānā
nānā-manoratha-dhiyā kṣaṇa-bhagna-nidrāḥ
daivāhatārtha-racanā ṛṣayo ’pi deva
yuṣmat-prasaṅga-vimukhā iha saṁsaranti
3.9.11
tvaṁ bhakti-yoga-paribhāvita-hṛt-saroja
āsse śrutekṣita-patho nanu nātha puṁsām
yad-yad-dhiyā ta urugāya vibhāvayanti
tat-tad-vapuḥ praṇayase sad-anugrahāya
3.9.12
nātiprasīdati tathopacitopacārair
ārādhitaḥ sura-gaṇair hṛdi baddha-kāmaiḥ
yat sarva-bhūta-dayayāsad-alabhyayaiko
nānā-janeṣv avahitaḥ suhṛd antar-ātmā
3.9.13
puṁsām ato vividha-karmabhir adhvarādyair
dānena cogra-tapasā paricaryayā ca
ārādhanaṁ bhagavatas tava sat-kriyārtho
dharmo ’rpitaḥ karhicid mriyate na yatra
3.9.14
śaśvat svarūpa-mahasaiva nipīta-bheda-
mohāya bodha-dhiṣaṇāya namaḥ parasmai
viśvodbhava-sthiti-layeṣu nimitta-līlā-
rāsāya te nama idaṁ cakṛmeśvarāya
3.9.15
yasyāvatāra-guṇa-karma-viḍambanāni
nāmāni ye ’su-vigame vivaśā gṛṇanti
te ’naika-janma-śamalaṁ sahasaiva hitvā
saṁyānty apāvṛtāmṛtaṁ tam ajaṁ prapadye
3.9.16
yo vā ahaṁ ca giriśaś ca vibhuḥ svayaṁ ca
sthity-udbhava-pralaya-hetava ātma-mūlam
bhittvā tri-pād vavṛdha eka uru-prarohas
tasmai namo bhagavate bhuvana-drumāya
3.9.17
loko vikarma-nirataḥ kuśale pramattaḥ
karmaṇy ayaṁ tvad-udite bhavad-arcane sve
yas tāvad asya balavān iha jīvitāśāṁ
sadyaś chinatty animiṣāya namo ’stu tasmai
3.9.18
yasmād bibhemy aham api dviparārdha-dhiṣṇyam
adhyāsitaḥ sakala-loka-namaskṛtaṁ yat
tepe tapo bahu-savo ’varurutsamānas
tasmai namo bhagavate ’dhimakhāya tubhyam
3.9.19
tiryaṅ-manuṣya-vibudhādiṣu jīva-yoniṣv
ātmecchayātma-kṛta-setu-parīpsayā yaḥ
reme nirasta-viṣayo ’py avaruddha-dehas
tasmai namo bhagavate puruṣottamāya
3.9.20
yo ’vidyayānupahato ’pi daśārdha-vṛttyā
nidrām uvāha jaṭharī-kṛta-loka-yātraḥ
antar-jale ’hi-kaśipu-sparśānukūlāṁ
bhīmormi-mālini janasya sukhaṁ vivṛṇvan
3.9.21
yan-nābhi-padma-bhavanād aham āsam īḍya
loka-trayopakaraṇo yad-anugraheṇa
tasmai namas ta udara-stha-bhavāya yoga-
nidrāvasāna-vikasan-nalinekṣaṇāya
3.9.22
so ’yaṁ samasta-jagatāṁ suhṛd eka ātmā
sattvena yan mṛḍayate bhagavān bhagena
tenaiva me dṛśam anuspṛśatād yathāhaṁ
srakṣyāmi pūrvavad idaṁ praṇata-priyo ’sau
3.9.23
eṣa prapanna-varado ramayātma-śaktyā
yad yat kariṣyati gṛhīta-guṇāvatāraḥ
tasmin sva-vikramam idaṁ sṛjato ’pi ceto
yuñjīta karma-śamalaṁ ca yathā vijahyām
3.9.24
nābhi-hradād iha sato ’mbhasi yasya puṁso
vijñāna-śaktir aham āsam ananta-śakteḥ
rūpaṁ vicitram idam asya vivṛṇvato me
mā rīriṣīṣṭa nigamasya girāṁ visargaḥ
3.9.25
so ’sāv adabhra-karuṇo bhagavān vivṛddha-
prema-smitena nayanāmburuhaṁ vijṛmbhan
utthāya viśva-vijayāya ca no viṣādaṁ
mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ
3.9.26
maitreya uvāca
sva-sambhavaṁ niśāmyaivaṁ
tapo-vidyā-samādhibhiḥ
yāvan mano-vacaḥ stutvā
virarāma sa khinnavat
3.9.27-28
athābhipretam anvīkṣya
brahmaṇo madhusūdanaḥ
viṣaṇṇa-cetasaṁ tena
kalpa-vyatikarāmbhasā
loka-saṁsthāna-vijñāna
ātmanaḥ parikhidyataḥ
tam āhāgādhayā vācā
kaśmalaṁ śamayann iva
3.9.29
śrī-bhagavān uvāca
mā veda-garbha gās tandrīṁ
sarga udyamam āvaha
tan mayāpāditaṁ hy agre
yan māṁ prārthayate bhavān
3.9.30
bhūyas tvaṁ tapa ātiṣṭha
vidyāṁ caiva mad-āśrayām
tābhyām antar-hṛdi brahman
lokān drakṣyasy apāvṛtān
3.9.31
tata ātmani loke ca
bhakti-yuktaḥ samāhitaḥ
draṣṭāsi māṁ tataṁ brahman
mayi lokāṁs tvam ātmanaḥ
3.9.32
yadā tu sarva-bhūteṣu
dāruṣv agnim iva sthitam
praticakṣīta māṁ loko
jahyāt tarhy eva kaśmalam
3.9.33
yadā rahitam ātmānaṁ
bhūtendriya-guṇāśayaiḥ
svarūpeṇa mayopetaṁ
paśyan svārājyam ṛcchati
3.9.34
nānā-karma-vitānena
prajā bahvīḥ sisṛkṣataḥ
nātmāvasīdaty asmiṁs te
varṣīyān mad-anugrahaḥ
3.9.35
ṛṣim ādyaṁ na badhnāti
pāpīyāṁs tvāṁ rajo-guṇaḥ
yan mano mayi nirbaddhaṁ
prajāḥ saṁsṛjato ’pi te
3.9.36
jñāto ’haṁ bhavatā tv adya
durvijñeyo ’pi dehinām
yan māṁ tvaṁ manyase ’yuktaṁ
bhūtendriya-guṇātmabhiḥ
3.9.37
tubhyaṁ mad-vicikitsāyām
ātmā me darśito ’bahiḥ
nālena salile mūlaṁ
puṣkarasya vicinvataḥ
3.9.38
yac cakarthāṅga mat-stotraṁ
mat-kathābhyudayāṅkitam
yad vā tapasi te niṣṭhā
sa eṣa mad-anugrahaḥ
3.9.39
prīto ’ham astu bhadraṁ te
lokānāṁ vijayecchayā
yad astauṣīr guṇamayaṁ
nirguṇaṁ mānuvarṇayan
3.9.40
ya etena pumān nityaṁ
stutvā stotreṇa māṁ bhajet
tasyāśu samprasīdeyaṁ
sarva-kāma-vareśvaraḥ
3.9.41
pūrtena tapasā yajñair
dānair yoga-samādhinā
rāddhaṁ niḥśreyasaṁ puṁsāṁ
mat-prītis tattvavin-matam
3.9.42
aham ātmātmanāṁ dhātaḥ
preṣṭhaḥ san preyasām api
ato mayi ratiṁ kuryād
dehādir yat-kṛte priyaḥ
3.9.43
sarva-veda-mayenedam
ātmanātmātma-yoninā
prajāḥ sṛja yathā-pūrvaṁ
yāś ca mayy anuśerate
3.9.44
maitreya uvāca
tasmā evaṁ jagat-sraṣṭre
pradhāna-puruṣeśvaraḥ
vyajyedaṁ svena rūpeṇa
kañja-nābhas tirodadhe
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library