Śrīmad-Bhāgavatam
Canto 3 - El Status Quo

<< 7 - Preguntas adicionales de Vidura >>
    Indice        Transliteración        Devanagari        Descripción    
3.7.1śrī-śuka uvāca evaṁ bruvāṇaṁ maitreyaṁ dvaipāyana-suto budhaḥ prīṇayann iva bhāratyā viduraḥ pratyabhāṣata
3.7.2vidura uvāca brahman kathaṁ bhagavataś cin-mātrasyāvikāriṇaḥ līlayā cāpi yujyeran nirguṇasya guṇāḥ kriyāḥ
3.7.3krīḍāyām udyamo ’rbhasya kāmaś cikrīḍiṣānyataḥ svatas-tṛptasya ca kathaṁ nivṛttasya sadānyataḥ
3.7.4asrākṣīd bhagavān viśvaṁ guṇa-mayyātma-māyayā tayā saṁsthāpayaty etad bhūyaḥ pratyapidhāsyati
3.7.5deśataḥ kālato yo ’sāv avasthātaḥ svato ’nyataḥ aviluptāvabodhātmā sa yujyetājayā katham
3.7.6bhagavān eka evaiṣa sarva-kṣetreṣv avasthitaḥ amuṣya durbhagatvaṁ vā kleśo vā karmabhiḥ kutaḥ
3.7.7etasmin me mano vidvan khidyate ’jñāna-saṅkaṭe tan naḥ parāṇuda vibho kaśmalaṁ mānasaṁ mahat
3.7.8śrī-śuka uvāca sa itthaṁ coditaḥ kṣattrā tattva-jijñāsunā muniḥ pratyāha bhagavac-cittaḥ smayann iva gata-smayaḥ
3.7.9maitreya uvāca seyaṁ bhagavato māyā yan nayena virudhyate īśvarasya vimuktasya kārpaṇyam uta bandhanam
3.7.10yad arthena vināmuṣya puṁsa ātma-viparyayaḥ pratīyata upadraṣṭuḥ sva-śiraś chedanādikaḥ
3.7.11yathā jale candramasaḥ kampādis tat-kṛto guṇaḥ dṛśyate ’sann api draṣṭur ātmano ’nātmano guṇaḥ
3.7.12sa vai nivṛtti-dharmeṇa vāsudevānukampayā bhagavad-bhakti-yogena tirodhatte śanair iha
3.7.13yadendriyoparāmo ’tha draṣṭrātmani pare harau vilīyante tadā kleśāḥ saṁsuptasyeva kṛtsnaśaḥ
3.7.14aśeṣa-saṅkleśa-śamaṁ vidhatte guṇānuvāda-śravaṇaṁ murāreḥ kiṁ vā punas tac-caraṇāravinda- parāga-sevā-ratir ātma-labdhā
3.7.15vidura uvāca sañchinnaḥ saṁśayo mahyaṁ tava sūktāsinā vibho ubhayatrāpi bhagavan mano me sampradhāvati
3.7.16sādhv etad vyāhṛtaṁ vidvan nātma-māyāyanaṁ hareḥ ābhāty apārthaṁ nirmūlaṁ viśva-mūlaṁ na yad bahiḥ
3.7.17yaś ca mūḍhatamo loke yaś ca buddheḥ paraṁ gataḥ tāv ubhau sukham edhete kliśyaty antarito janaḥ
3.7.18arthābhāvaṁ viniścitya pratītasyāpi nātmanaḥ tāṁ cāpi yuṣmac-caraṇa- sevayāhaṁ parāṇude
3.7.19yat-sevayā bhagavataḥ kūṭa-sthasya madhu-dviṣaḥ rati-rāso bhavet tīvraḥ pādayor vyasanārdanaḥ
3.7.20durāpā hy alpa-tapasaḥ sevā vaikuṇṭha-vartmasu yatropagīyate nityaṁ deva-devo janārdanaḥ
3.7.21sṛṣṭvāgre mahad-ādīni sa-vikārāṇy anukramāt tebhyo virājam uddhṛtya tam anu prāviśad vibhuḥ
3.7.22yam āhur ādyaṁ puruṣaṁ sahasrāṅghry-ūru-bāhukam yatra viśva ime lokāḥ sa-vikāśaṁ ta āsate
3.7.23yasmin daśa-vidhaḥ prāṇaḥ sendriyārthendriyas tri-vṛt tvayerito yato varṇās tad-vibhūtīr vadasva naḥ
3.7.24yatra putraiś ca pautraiś ca naptṛbhiḥ saha gotrajaiḥ prajā vicitrākṛtaya āsan yābhir idaṁ tatam
3.7.25prajāpatīnāṁ sa patiś cakḷpe kān prajāpatīn sargāṁś caivānusargāṁś ca manūn manvantarādhipān
3.7.26upary adhaś ca ye lokā bhūmer mitrātmajāsate teṣāṁ saṁsthāṁ pramāṇaṁ ca bhūr-lokasya ca varṇaya
3.7.27tiryaṅ-mānuṣa-devānāṁ sarīsṛpa-patattriṇām vada naḥ sarga-saṁvyūhaṁ gārbha-sveda-dvijodbhidām
3.7.28guṇāvatārair viśvasya sarga-sthity-apyayāśrayam sṛjataḥ śrīnivāsasya vyācakṣvodāra-vikramam
3.7.29varṇāśrama-vibhāgāṁś ca rūpa-śīla-svabhāvataḥ ṛṣīṇāṁ janma-karmāṇi vedasya ca vikarṣaṇam
3.7.30yajñasya ca vitānāni yogasya ca pathaḥ prabho naiṣkarmyasya ca sāṅkhyasya tantraṁ vā bhagavat-smṛtam
3.7.31pāṣaṇḍa-patha-vaiṣamyaṁ pratiloma-niveśanam jīvasya gatayo yāś ca yāvatīr guṇa-karmajāḥ
3.7.32dharmārtha-kāma-mokṣāṇāṁ nimittāny avirodhataḥ vārtāyā daṇḍa-nīteś ca śrutasya ca vidhiṁ pṛthak
3.7.33śrāddhasya ca vidhiṁ brahman pitṝṇāṁ sargam eva ca graha-nakṣatra-tārāṇāṁ kālāvayava-saṁsthitim
3.7.34dānasya tapaso vāpi yac ceṣṭā-pūrtayoḥ phalam pravāsa-sthasya yo dharmo yaś ca puṁsa utāpadi
3.7.35yena vā bhagavāṁs tuṣyed dharma-yonir janārdanaḥ samprasīdati vā yeṣām etad ākhyāhi me ’nagha
3.7.36anuvratānāṁ śiṣyāṇāṁ putrāṇāṁ ca dvijottama anāpṛṣṭam api brūyur guravo dīna-vatsalāḥ
3.7.37tattvānāṁ bhagavaṁs teṣāṁ katidhā pratisaṅkramaḥ tatremaṁ ka upāsīran ka u svid anuśerate
3.7.38puruṣasya ca saṁsthānaṁ svarūpaṁ vā parasya ca jñānaṁ ca naigamaṁ yat tad guru-śiṣya-prayojanam
3.7.39nimittāni ca tasyeha proktāny anagha-sūribhiḥ svato jñānaṁ kutaḥ puṁsāṁ bhaktir vairāgyam eva vā
3.7.40etān me pṛcchataḥ praśnān hareḥ karma-vivitsayā brūhi me ’jñasya mitratvād ajayā naṣṭa-cakṣuṣaḥ
3.7.41sarve vedāś ca yajñāś ca tapo dānāni cānagha jīvābhaya-pradānasya na kurvīran kalām api
3.7.42śrī-śuka uvāca sa ittham āpṛṣṭa-purāṇa-kalpaḥ kuru-pradhānena muni-pradhānaḥ pravṛddha-harṣo bhagavat-kathāyāṁ sañcoditas taṁ prahasann ivāha
Dona al Bhaktivedanta Library