Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 3 - El Status Quo
<<
7 - Preguntas adicionales de Vidura
>>
Indice
Transliteración
Devanagari
Descripción
3.7.1
śrī-śuka uvāca
evaṁ bruvāṇaṁ maitreyaṁ
dvaipāyana-suto budhaḥ
prīṇayann iva bhāratyā
viduraḥ pratyabhāṣata
3.7.2
vidura uvāca
brahman kathaṁ bhagavataś
cin-mātrasyāvikāriṇaḥ
līlayā cāpi yujyeran
nirguṇasya guṇāḥ kriyāḥ
3.7.3
krīḍāyām udyamo ’rbhasya
kāmaś cikrīḍiṣānyataḥ
svatas-tṛptasya ca kathaṁ
nivṛttasya sadānyataḥ
3.7.4
asrākṣīd bhagavān viśvaṁ
guṇa-mayyātma-māyayā
tayā saṁsthāpayaty etad
bhūyaḥ pratyapidhāsyati
3.7.5
deśataḥ kālato yo ’sāv
avasthātaḥ svato ’nyataḥ
aviluptāvabodhātmā
sa yujyetājayā katham
3.7.6
bhagavān eka evaiṣa
sarva-kṣetreṣv avasthitaḥ
amuṣya durbhagatvaṁ vā
kleśo vā karmabhiḥ kutaḥ
3.7.7
etasmin me mano vidvan
khidyate ’jñāna-saṅkaṭe
tan naḥ parāṇuda vibho
kaśmalaṁ mānasaṁ mahat
3.7.8
śrī-śuka uvāca
sa itthaṁ coditaḥ kṣattrā
tattva-jijñāsunā muniḥ
pratyāha bhagavac-cittaḥ
smayann iva gata-smayaḥ
3.7.9
maitreya uvāca
seyaṁ bhagavato māyā
yan nayena virudhyate
īśvarasya vimuktasya
kārpaṇyam uta bandhanam
3.7.10
yad arthena vināmuṣya
puṁsa ātma-viparyayaḥ
pratīyata upadraṣṭuḥ
sva-śiraś chedanādikaḥ
3.7.11
yathā jale candramasaḥ
kampādis tat-kṛto guṇaḥ
dṛśyate ’sann api draṣṭur
ātmano ’nātmano guṇaḥ
3.7.12
sa vai nivṛtti-dharmeṇa
vāsudevānukampayā
bhagavad-bhakti-yogena
tirodhatte śanair iha
3.7.13
yadendriyoparāmo ’tha
draṣṭrātmani pare harau
vilīyante tadā kleśāḥ
saṁsuptasyeva kṛtsnaśaḥ
3.7.14
aśeṣa-saṅkleśa-śamaṁ vidhatte
guṇānuvāda-śravaṇaṁ murāreḥ
kiṁ vā punas tac-caraṇāravinda-
parāga-sevā-ratir ātma-labdhā
3.7.15
vidura uvāca
sañchinnaḥ saṁśayo mahyaṁ
tava sūktāsinā vibho
ubhayatrāpi bhagavan
mano me sampradhāvati
3.7.16
sādhv etad vyāhṛtaṁ vidvan
nātma-māyāyanaṁ hareḥ
ābhāty apārthaṁ nirmūlaṁ
viśva-mūlaṁ na yad bahiḥ
3.7.17
yaś ca mūḍhatamo loke
yaś ca buddheḥ paraṁ gataḥ
tāv ubhau sukham edhete
kliśyaty antarito janaḥ
3.7.18
arthābhāvaṁ viniścitya
pratītasyāpi nātmanaḥ
tāṁ cāpi yuṣmac-caraṇa-
sevayāhaṁ parāṇude
3.7.19
yat-sevayā bhagavataḥ
kūṭa-sthasya madhu-dviṣaḥ
rati-rāso bhavet tīvraḥ
pādayor vyasanārdanaḥ
3.7.20
durāpā hy alpa-tapasaḥ
sevā vaikuṇṭha-vartmasu
yatropagīyate nityaṁ
deva-devo janārdanaḥ
3.7.21
sṛṣṭvāgre mahad-ādīni
sa-vikārāṇy anukramāt
tebhyo virājam uddhṛtya
tam anu prāviśad vibhuḥ
3.7.22
yam āhur ādyaṁ puruṣaṁ
sahasrāṅghry-ūru-bāhukam
yatra viśva ime lokāḥ
sa-vikāśaṁ ta āsate
3.7.23
yasmin daśa-vidhaḥ prāṇaḥ
sendriyārthendriyas tri-vṛt
tvayerito yato varṇās
tad-vibhūtīr vadasva naḥ
3.7.24
yatra putraiś ca pautraiś ca
naptṛbhiḥ saha gotrajaiḥ
prajā vicitrākṛtaya
āsan yābhir idaṁ tatam
3.7.25
prajāpatīnāṁ sa patiś
cakḷpe kān prajāpatīn
sargāṁś caivānusargāṁś ca
manūn manvantarādhipān
3.7.26
upary adhaś ca ye lokā
bhūmer mitrātmajāsate
teṣāṁ saṁsthāṁ pramāṇaṁ ca
bhūr-lokasya ca varṇaya
3.7.27
tiryaṅ-mānuṣa-devānāṁ
sarīsṛpa-patattriṇām
vada naḥ sarga-saṁvyūhaṁ
gārbha-sveda-dvijodbhidām
3.7.28
guṇāvatārair viśvasya
sarga-sthity-apyayāśrayam
sṛjataḥ śrīnivāsasya
vyācakṣvodāra-vikramam
3.7.29
varṇāśrama-vibhāgāṁś ca
rūpa-śīla-svabhāvataḥ
ṛṣīṇāṁ janma-karmāṇi
vedasya ca vikarṣaṇam
3.7.30
yajñasya ca vitānāni
yogasya ca pathaḥ prabho
naiṣkarmyasya ca sāṅkhyasya
tantraṁ vā bhagavat-smṛtam
3.7.31
pāṣaṇḍa-patha-vaiṣamyaṁ
pratiloma-niveśanam
jīvasya gatayo yāś ca
yāvatīr guṇa-karmajāḥ
3.7.32
dharmārtha-kāma-mokṣāṇāṁ
nimittāny avirodhataḥ
vārtāyā daṇḍa-nīteś ca
śrutasya ca vidhiṁ pṛthak
3.7.33
śrāddhasya ca vidhiṁ brahman
pitṝṇāṁ sargam eva ca
graha-nakṣatra-tārāṇāṁ
kālāvayava-saṁsthitim
3.7.34
dānasya tapaso vāpi
yac ceṣṭā-pūrtayoḥ phalam
pravāsa-sthasya yo dharmo
yaś ca puṁsa utāpadi
3.7.35
yena vā bhagavāṁs tuṣyed
dharma-yonir janārdanaḥ
samprasīdati vā yeṣām
etad ākhyāhi me ’nagha
3.7.36
anuvratānāṁ śiṣyāṇāṁ
putrāṇāṁ ca dvijottama
anāpṛṣṭam api brūyur
guravo dīna-vatsalāḥ
3.7.37
tattvānāṁ bhagavaṁs teṣāṁ
katidhā pratisaṅkramaḥ
tatremaṁ ka upāsīran
ka u svid anuśerate
3.7.38
puruṣasya ca saṁsthānaṁ
svarūpaṁ vā parasya ca
jñānaṁ ca naigamaṁ yat tad
guru-śiṣya-prayojanam
3.7.39
nimittāni ca tasyeha
proktāny anagha-sūribhiḥ
svato jñānaṁ kutaḥ puṁsāṁ
bhaktir vairāgyam eva vā
3.7.40
etān me pṛcchataḥ praśnān
hareḥ karma-vivitsayā
brūhi me ’jñasya mitratvād
ajayā naṣṭa-cakṣuṣaḥ
3.7.41
sarve vedāś ca yajñāś ca
tapo dānāni cānagha
jīvābhaya-pradānasya
na kurvīran kalām api
3.7.42
śrī-śuka uvāca
sa ittham āpṛṣṭa-purāṇa-kalpaḥ
kuru-pradhānena muni-pradhānaḥ
pravṛddha-harṣo bhagavat-kathāyāṁ
sañcoditas taṁ prahasann ivāha
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library