|
Śrīmad-Bhāgavatam << Canto 3, El Status Quo >> << 7 - Preguntas adicionales de Vidura >> <<VERSO 1 >>
श्रीशुक उवाच एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत
śrī-śuka uvāca evaṁ bruvāṇaṁ maitreyaṁ dvaipāyana-suto budhaḥ prīṇayann iva bhāratyā viduraḥ pratyabhāṣata
PALABRA POR PALABRA
śrī-śukaḥ uvāca Śrī Śukadeva Gosvāmī dijo; evam de esa manera; bruvāṇam hablando; maitreyam al sabio Maitreya; dvaipāyana-sutaḥ el hijo de Dvaipāyana; budhaḥ erudito; prīṇayan de una manera agradable; iva como era; bhāratyā a manera de pedido; viduraḥ Vidura; pratyabhāṣata expresó;
TRADUCCION
 | Śrī Śukadeva Gosvāmī dijo: ¡Oh, rey! Mientras Maitreya, el gran sabio, hablaba de esa manera, Vidura, el erudito hijo de Dvaipāyana Vyāsa, expresó un pedido en una forma agradable, haciendo esta pregunta.
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |