Śrīmad-Bhāgavatam
Canto 3 - El Status Quo

<< 33 - Actividades de Kapila >>
    Indice        Transliteración        Devanagari        Descripción    
3.33.1maitreya uvāca evaṁ niśamya kapilasya vaco janitrī sā kardamasya dayitā kila devahūtiḥ visrasta-moha-paṭalā tam abhipraṇamya tuṣṭāva tattva-viṣayāṅkita-siddhi-bhūmim
3.33.2devahūtir uvāca athāpy ajo ’ntaḥ-salile śayānaṁ bhūtendriyārthātma-mayaṁ vapus te guṇa-pravāhaṁ sad-aśeṣa-bījaṁ dadhyau svayaṁ yaj-jaṭharābja-jātaḥ
3.33.3sa eva viśvasya bhavān vidhatte guṇa-pravāheṇa vibhakta-vīryaḥ sargādy anīho ’vitathābhisandhir ātmeśvaro ’tarkya-sahasra-śaktiḥ
3.33.4sa tvaṁ bhṛto me jaṭhareṇa nātha kathaṁ nu yasyodara etad āsīt viśvaṁ yugānte vaṭa-patra ekaḥ śete sma māyā-śiśur aṅghri-pānaḥ
3.33.5tvaṁ deha-tantraḥ praśamāya pāpmanāṁ nideśa-bhājāṁ ca vibho vibhūtaye yathāvatārās tava sūkarādayas tathāyam apy ātma-pathopalabdhaye
3.33.6yan-nāmadheya-śravaṇānukīrtanād yat-prahvaṇād yat-smaraṇād api kvacit śvādo ’pi sadyaḥ savanāya kalpate kutaḥ punas te bhagavan nu darśanāt
3.33.7aho bata śva-paco ’to garīyān yaj-jihvāgre vartate nāma tubhyam tepus tapas te juhuvuḥ sasnur āryā brahmānūcur nāma gṛṇanti ye te
3.33.8taṁ tvām ahaṁ brahma paraṁ pumāṁsaṁ pratyak-srotasy ātmani saṁvibhāvyam sva-tejasā dhvasta-guṇa-pravāhaṁ vande viṣṇuṁ kapilaṁ veda-garbham
3.33.9maitreya uvāca īḍito bhagavān evaṁ kapilākhyaḥ paraḥ pumān vācāviklavayety āha mātaraṁ mātṛ-vatsalaḥ
3.33.10kapila uvāca mārgeṇānena mātas te susevyenoditena me āsthitena parāṁ kāṣṭhām acirād avarotsyasi
3.33.11śraddhatsvaitan mataṁ mahyaṁ juṣṭaṁ yad brahma-vādibhiḥ yena mām abhayaṁ yāyā mṛtyum ṛcchanty atad-vidaḥ
3.33.12maitreya uvāca iti pradarśya bhagavān satīṁ tām ātmano gatim sva-mātrā brahma-vādinyā kapilo ’numato yayau
3.33.13sā cāpi tanayoktena yogādeśena yoga-yuk tasminn āśrama āpīḍe sarasvatyāḥ samāhitā
3.33.14abhīkṣṇāvagāha-kapiśān jaṭilān kuṭilālakān ātmānaṁ cogra-tapasā bibhratī cīriṇaṁ kṛśam
3.33.15prajāpateḥ kardamasya tapo-yoga-vijṛmbhitam sva-gārhasthyam anaupamyaṁ prārthyaṁ vaimānikair api
3.33.16payaḥ-phena-nibhāḥ śayyā dāntā rukma-paricchadāḥ āsanāni ca haimāni susparśāstaraṇāni ca
3.33.17svaccha-sphaṭika-kuḍyeṣu mahā-mārakateṣu ca ratna-pradīpā ābhānti lalanā ratna-saṁyutāḥ
3.33.18gṛhodyānaṁ kusumitai ramyaṁ bahv-amara-drumaiḥ kūjad-vihaṅga-mithunaṁ gāyan-matta-madhuvratam
3.33.19yatra praviṣṭam ātmānaṁ vibudhānucarā jaguḥ vāpyām utpala-gandhinyāṁ kardamenopalālitam
3.33.20hitvā tad īpsitatamam apy ākhaṇḍala-yoṣitām kiñcic cakāra vadanaṁ putra-viśleṣaṇāturā
3.33.21vanaṁ pravrajite patyāv apatya-virahāturā jñāta-tattvāpy abhūn naṣṭe vatse gaur iva vatsalā
3.33.22tam eva dhyāyatī devam apatyaṁ kapilaṁ harim babhūvācirato vatsa niḥspṛhā tādṛśe gṛhe
3.33.23dhyāyatī bhagavad-rūpaṁ yad āha dhyāna-gocaram sutaḥ prasanna-vadanaṁ samasta-vyasta-cintayā
3.33.24-25bhakti-pravāha-yogena vairāgyeṇa balīyasā yuktānuṣṭhāna-jātena jñānena brahma-hetunā viśuddhena tadātmānam ātmanā viśvato-mukham svānubhūtyā tirobhūta- māyā-guṇa-viśeṣaṇam
3.33.26brahmaṇy avasthita-matir bhagavaty ātma-saṁśraye nivṛtta-jīvāpattitvāt kṣīṇa-kleśāpta-nirvṛtiḥ
3.33.27nityārūḍha-samādhitvāt parāvṛtta-guṇa-bhramā na sasmāra tadātmānaṁ svapne dṛṣṭam ivotthitaḥ
3.33.28tad-dehaḥ parataḥ poṣo ’py akṛśaś cādhy-asambhavāt babhau malair avacchannaḥ sadhūma iva pāvakaḥ
3.33.29svāṅgaṁ tapo-yogamayaṁ mukta-keśaṁ gatāmbaram daiva-guptaṁ na bubudhe vāsudeva-praviṣṭa-dhīḥ
3.33.30evaṁ sā kapiloktena mārgeṇācirataḥ param ātmānaṁ brahma-nirvāṇaṁ bhagavantam avāpa ha
3.33.31tad vīrāsīt puṇyatamaṁ kṣetraṁ trailokya-viśrutam nāmnā siddha-padaṁ yatra sā saṁsiddhim upeyuṣī
3.33.32tasyās tad yoga-vidhuta- mārtyaṁ martyam abhūt sarit srotasāṁ pravarā saumya siddhidā siddha-sevitā
3.33.33kapilo ’pi mahā-yogī bhagavān pitur āśramāt mātaraṁ samanujñāpya prāg-udīcīṁ diśaṁ yayau
3.33.34siddha-cāraṇa-gandharvair munibhiś cāpsaro-gaṇaiḥ stūyamānaḥ samudreṇa dattārhaṇa-niketanaḥ
3.33.35āste yogaṁ samāsthāya sāṅkhyācāryair abhiṣṭutaḥ trayāṇām api lokānām upaśāntyai samāhitaḥ
3.33.36etan nigaditaṁ tāta yat pṛṣṭo ’haṁ tavānagha kapilasya ca saṁvādo devahūtyāś ca pāvanaḥ
3.33.37ya idam anuśṛṇoti yo ’bhidhatte kapila-muner matam ātma-yoga-guhyam bhagavati kṛta-dhīḥ suparṇa-ketāv upalabhate bhagavat-padāravindam
Dona al Bhaktivedanta Library