Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 3 - El Status Quo
<<
33 - Actividades de Kapila
>>
Indice
Transliteración
Devanagari
Descripción
3.33.1
maitreya uvāca
evaṁ niśamya kapilasya vaco janitrī
sā kardamasya dayitā kila devahūtiḥ
visrasta-moha-paṭalā tam abhipraṇamya
tuṣṭāva tattva-viṣayāṅkita-siddhi-bhūmim
3.33.2
devahūtir uvāca
athāpy ajo ’ntaḥ-salile śayānaṁ
bhūtendriyārthātma-mayaṁ vapus te
guṇa-pravāhaṁ sad-aśeṣa-bījaṁ
dadhyau svayaṁ yaj-jaṭharābja-jātaḥ
3.33.3
sa eva viśvasya bhavān vidhatte
guṇa-pravāheṇa vibhakta-vīryaḥ
sargādy anīho ’vitathābhisandhir
ātmeśvaro ’tarkya-sahasra-śaktiḥ
3.33.4
sa tvaṁ bhṛto me jaṭhareṇa nātha
kathaṁ nu yasyodara etad āsīt
viśvaṁ yugānte vaṭa-patra ekaḥ
śete sma māyā-śiśur aṅghri-pānaḥ
3.33.5
tvaṁ deha-tantraḥ praśamāya pāpmanāṁ
nideśa-bhājāṁ ca vibho vibhūtaye
yathāvatārās tava sūkarādayas
tathāyam apy ātma-pathopalabdhaye
3.33.6
yan-nāmadheya-śravaṇānukīrtanād
yat-prahvaṇād yat-smaraṇād api kvacit
śvādo ’pi sadyaḥ savanāya kalpate
kutaḥ punas te bhagavan nu darśanāt
3.33.7
aho bata śva-paco ’to garīyān
yaj-jihvāgre vartate nāma tubhyam
tepus tapas te juhuvuḥ sasnur āryā
brahmānūcur nāma gṛṇanti ye te
3.33.8
taṁ tvām ahaṁ brahma paraṁ pumāṁsaṁ
pratyak-srotasy ātmani saṁvibhāvyam
sva-tejasā dhvasta-guṇa-pravāhaṁ
vande viṣṇuṁ kapilaṁ veda-garbham
3.33.9
maitreya uvāca
īḍito bhagavān evaṁ
kapilākhyaḥ paraḥ pumān
vācāviklavayety āha
mātaraṁ mātṛ-vatsalaḥ
3.33.10
kapila uvāca
mārgeṇānena mātas te
susevyenoditena me
āsthitena parāṁ kāṣṭhām
acirād avarotsyasi
3.33.11
śraddhatsvaitan mataṁ mahyaṁ
juṣṭaṁ yad brahma-vādibhiḥ
yena mām abhayaṁ yāyā
mṛtyum ṛcchanty atad-vidaḥ
3.33.12
maitreya uvāca
iti pradarśya bhagavān
satīṁ tām ātmano gatim
sva-mātrā brahma-vādinyā
kapilo ’numato yayau
3.33.13
sā cāpi tanayoktena
yogādeśena yoga-yuk
tasminn āśrama āpīḍe
sarasvatyāḥ samāhitā
3.33.14
abhīkṣṇāvagāha-kapiśān
jaṭilān kuṭilālakān
ātmānaṁ cogra-tapasā
bibhratī cīriṇaṁ kṛśam
3.33.15
prajāpateḥ kardamasya
tapo-yoga-vijṛmbhitam
sva-gārhasthyam anaupamyaṁ
prārthyaṁ vaimānikair api
3.33.16
payaḥ-phena-nibhāḥ śayyā
dāntā rukma-paricchadāḥ
āsanāni ca haimāni
susparśāstaraṇāni ca
3.33.17
svaccha-sphaṭika-kuḍyeṣu
mahā-mārakateṣu ca
ratna-pradīpā ābhānti
lalanā ratna-saṁyutāḥ
3.33.18
gṛhodyānaṁ kusumitai
ramyaṁ bahv-amara-drumaiḥ
kūjad-vihaṅga-mithunaṁ
gāyan-matta-madhuvratam
3.33.19
yatra praviṣṭam ātmānaṁ
vibudhānucarā jaguḥ
vāpyām utpala-gandhinyāṁ
kardamenopalālitam
3.33.20
hitvā tad īpsitatamam
apy ākhaṇḍala-yoṣitām
kiñcic cakāra vadanaṁ
putra-viśleṣaṇāturā
3.33.21
vanaṁ pravrajite patyāv
apatya-virahāturā
jñāta-tattvāpy abhūn naṣṭe
vatse gaur iva vatsalā
3.33.22
tam eva dhyāyatī devam
apatyaṁ kapilaṁ harim
babhūvācirato vatsa
niḥspṛhā tādṛśe gṛhe
3.33.23
dhyāyatī bhagavad-rūpaṁ
yad āha dhyāna-gocaram
sutaḥ prasanna-vadanaṁ
samasta-vyasta-cintayā
3.33.24-25
bhakti-pravāha-yogena
vairāgyeṇa balīyasā
yuktānuṣṭhāna-jātena
jñānena brahma-hetunā
viśuddhena tadātmānam
ātmanā viśvato-mukham
svānubhūtyā tirobhūta-
māyā-guṇa-viśeṣaṇam
3.33.26
brahmaṇy avasthita-matir
bhagavaty ātma-saṁśraye
nivṛtta-jīvāpattitvāt
kṣīṇa-kleśāpta-nirvṛtiḥ
3.33.27
nityārūḍha-samādhitvāt
parāvṛtta-guṇa-bhramā
na sasmāra tadātmānaṁ
svapne dṛṣṭam ivotthitaḥ
3.33.28
tad-dehaḥ parataḥ poṣo
’py akṛśaś cādhy-asambhavāt
babhau malair avacchannaḥ
sadhūma iva pāvakaḥ
3.33.29
svāṅgaṁ tapo-yogamayaṁ
mukta-keśaṁ gatāmbaram
daiva-guptaṁ na bubudhe
vāsudeva-praviṣṭa-dhīḥ
3.33.30
evaṁ sā kapiloktena
mārgeṇācirataḥ param
ātmānaṁ brahma-nirvāṇaṁ
bhagavantam avāpa ha
3.33.31
tad vīrāsīt puṇyatamaṁ
kṣetraṁ trailokya-viśrutam
nāmnā siddha-padaṁ yatra
sā saṁsiddhim upeyuṣī
3.33.32
tasyās tad yoga-vidhuta-
mārtyaṁ martyam abhūt sarit
srotasāṁ pravarā saumya
siddhidā siddha-sevitā
3.33.33
kapilo ’pi mahā-yogī
bhagavān pitur āśramāt
mātaraṁ samanujñāpya
prāg-udīcīṁ diśaṁ yayau
3.33.34
siddha-cāraṇa-gandharvair
munibhiś cāpsaro-gaṇaiḥ
stūyamānaḥ samudreṇa
dattārhaṇa-niketanaḥ
3.33.35
āste yogaṁ samāsthāya
sāṅkhyācāryair abhiṣṭutaḥ
trayāṇām api lokānām
upaśāntyai samāhitaḥ
3.33.36
etan nigaditaṁ tāta
yat pṛṣṭo ’haṁ tavānagha
kapilasya ca saṁvādo
devahūtyāś ca pāvanaḥ
3.33.37
ya idam anuśṛṇoti yo ’bhidhatte
kapila-muner matam ātma-yoga-guhyam
bhagavati kṛta-dhīḥ suparṇa-ketāv
upalabhate bhagavat-padāravindam
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library