Śrīmad-Bhāgavatam
Canto 3 - El Status Quo

<< 30 - El Señor Kapila explica las actividades fruitivas desfavorables >>
    Indice        Transliteración        Devanagari        Descripción    
3.30.1kapila uvāca tasyaitasya jano nūnaṁ nāyaṁ vedoru-vikramam kālyamāno ’pi balino vāyor iva ghanāvaliḥ
3.30.2yaṁ yam artham upādatte duḥkhena sukha-hetave taṁ taṁ dhunoti bhagavān pumāñ chocati yat-kṛte
3.30.3yad adhruvasya dehasya sānubandhasya durmatiḥ dhruvāṇi manyate mohād gṛha-kṣetra-vasūni ca
3.30.4jantur vai bhava etasmin yāṁ yāṁ yonim anuvrajet tasyāṁ tasyāṁ sa labhate nirvṛtiṁ na virajyate
3.30.5naraka-stho ’pi dehaṁ vai na pumāṁs tyaktum icchati nārakyāṁ nirvṛtau satyāṁ deva-māyā-vimohitaḥ
3.30.6ātma-jāyā-sutāgāra- paśu-draviṇa-bandhuṣu nirūḍha-mūla-hṛdaya ātmānaṁ bahu manyate
3.30.7sandahyamāna-sarvāṅga eṣām udvahanādhinā karoty avirataṁ mūḍho duritāni durāśayaḥ
3.30.8ākṣiptātmendriyaḥ strīṇām asatīnāṁ ca māyayā raho racitayālāpaiḥ śiśūnāṁ kala-bhāṣiṇām
3.30.9gṛheṣu kūṭa-dharmeṣu duḥkha-tantreṣv atandritaḥ kurvan duḥkha-pratīkāraṁ sukhavan manyate gṛhī
3.30.10arthair āpāditair gurvyā hiṁsayetas-tataś ca tān puṣṇāti yeṣāṁ poṣeṇa śeṣa-bhug yāty adhaḥ svayam
3.30.11vārtāyāṁ lupyamānāyām ārabdhāyāṁ punaḥ punaḥ lobhābhibhūto niḥsattvaḥ parārthe kurute spṛhām
3.30.12kuṭumba-bharaṇākalpo manda-bhāgyo vṛthodyamaḥ śriyā vihīnaḥ kṛpaṇo dhyāyañ chvasiti mūḍha-dhīḥ
3.30.13evaṁ sva-bharaṇākalpaṁ tat-kalatrādayas tathā nādriyante yathā pūrvaṁ kīnāśā iva go-jaram
3.30.14tatrāpy ajāta-nirvedo bhriyamāṇaḥ svayam bhṛtaiḥ jarayopātta-vairūpyo maraṇābhimukho gṛhe
3.30.15āste ’vamatyopanyastaṁ gṛha-pāla ivāharan āmayāvy apradīptāgnir alpāhāro ’lpa-ceṣṭitaḥ
3.30.16vāyunotkramatottāraḥ kapha-saṁruddha-nāḍikaḥ kāsa-śvāsa-kṛtāyāsaḥ kaṇṭhe ghura-ghurāyate
3.30.17śayānaḥ pariśocadbhiḥ parivītaḥ sva-bandhubhiḥ vācyamāno ’pi na brūte kāla-pāśa-vaśaṁ gataḥ
3.30.18evaṁ kuṭumba-bharaṇe vyāpṛtātmājitendriyaḥ mriyate rudatāṁ svānām uru-vedanayāsta-dhīḥ
3.30.19yama-dūtau tadā prāptau bhīmau sarabhasekṣaṇau sa dṛṣṭvā trasta-hṛdayaḥ śakṛn-mūtraṁ vimuñcati
3.30.20yātanā-deha āvṛtya pāśair baddhvā gale balāt nayato dīrgham adhvānaṁ daṇḍyaṁ rāja-bhaṭā yathā
3.30.21tayor nirbhinna-hṛdayas tarjanair jāta-vepathuḥ pathi śvabhir bhakṣyamāṇa ārto ’ghaṁ svam anusmaran
3.30.22kṣut-tṛṭ-parīto ’rka-davānalānilaiḥ santapyamānaḥ pathi tapta-vāluke kṛcchreṇa pṛṣṭhe kaśayā ca tāḍitaś calaty aśakto ’pi nirāśramodake
3.30.23tatra tatra patañ chrānto mūrcchitaḥ punar utthitaḥ pathā pāpīyasā nītas tarasā yama-sādanam
3.30.24yojanānāṁ sahasrāṇi navatiṁ nava cādhvanaḥ tribhir muhūrtair dvābhyāṁ vā nītaḥ prāpnoti yātanāḥ
3.30.25ādīpanaṁ sva-gātrāṇāṁ veṣṭayitvolmukādibhiḥ ātma-māṁsādanaṁ kvāpi sva-kṛttaṁ parato ’pi vā
3.30.26jīvataś cāntrābhyuddhāraḥ śva-gṛdhrair yama-sādane sarpa-vṛścika-daṁśādyair daśadbhiś cātma-vaiśasam
3.30.27kṛntanaṁ cāvayavaśo gajādibhyo bhidāpanam pātanaṁ giri-śṛṅgebhyo rodhanaṁ cāmbu-gartayoḥ
3.30.28yās tāmisrāndha-tāmisrā rauravādyāś ca yātanāḥ bhuṅkte naro vā nārī vā mithaḥ saṅgena nirmitāḥ
3.30.29atraiva narakaḥ svarga iti mātaḥ pracakṣate yā yātanā vai nārakyas tā ihāpy upalakṣitāḥ
3.30.30evaṁ kuṭumbaṁ bibhrāṇa udaram bhara eva vā visṛjyehobhayaṁ pretya bhuṅkte tat-phalam īdṛśam
3.30.31ekaḥ prapadyate dhvāntaṁ hitvedaṁ sva-kalevaram kuśaletara-pātheyo bhūta-droheṇa yad bhṛtam
3.30.32daivenāsāditaṁ tasya śamalaṁ niraye pumān bhuṅkte kuṭumba-poṣasya hṛta-vitta ivāturaḥ
3.30.33kevalena hy adharmeṇa kuṭumba-bharaṇotsukaḥ yāti jīvo ’ndha-tāmisraṁ caramaṁ tamasaḥ padam
3.30.34adhastān nara-lokasya yāvatīr yātanādayaḥ kramaśaḥ samanukramya punar atrāvrajec chuciḥ
Dona al Bhaktivedanta Library