Śrīmad-Bhāgavatam
Canto 3 - El Status Quo

<< 26 - Principios fundamentales de la naturaleza material >>
    Indice        Transliteración        Devanagari        Descripción    
3.26.1śrī-bhagavān uvāca atha te sampravakṣyāmi tattvānāṁ lakṣaṇaṁ pṛthak yad viditvā vimucyeta puruṣaḥ prākṛtair guṇaiḥ
3.26.2jñānaṁ niḥśreyasārthāya puruṣasyātma-darśanam yad āhur varṇaye tat te hṛdaya-granthi-bhedanam
3.26.3anādir ātmā puruṣo nirguṇaḥ prakṛteḥ paraḥ pratyag-dhāmā svayaṁ-jyotir viśvaṁ yena samanvitam
3.26.4sa eṣa prakṛtiṁ sūkṣmāṁ daivīṁ guṇamayīṁ vibhuḥ yadṛcchayaivopagatām abhyapadyata līlayā
3.26.5guṇair vicitrāḥ sṛjatīṁ sa-rūpāḥ prakṛtiṁ prajāḥ vilokya mumuhe sadyaḥ sa iha jñāna-gūhayā
3.26.6evaṁ parābhidhyānena kartṛtvaṁ prakṛteḥ pumān karmasu kriyamāṇeṣu guṇair ātmani manyate
3.26.7tad asya saṁsṛtir bandhaḥ pāra-tantryaṁ ca tat-kṛtam bhavaty akartur īśasya sākṣiṇo nirvṛtātmanaḥ
3.26.8kārya-kāraṇa-kartṛtve kāraṇaṁ prakṛtiṁ viduḥ bhoktṛtve sukha-duḥkhānāṁ puruṣaṁ prakṛteḥ param
3.26.9devahūtir uvāca prakṛteḥ puruṣasyāpi lakṣaṇaṁ puruṣottama brūhi kāraṇayor asya sad-asac ca yad-ātmakam
3.26.10śrī-bhagavān uvāca yat tat tri-guṇam avyaktaṁ nityaṁ sad-asad-ātmakam pradhānaṁ prakṛtiṁ prāhur aviśeṣaṁ viśeṣavat
3.26.11pañcabhiḥ pañcabhir brahma caturbhir daśabhis tathā etac catur-viṁśatikaṁ gaṇaṁ prādhānikaṁ viduḥ
3.26.12mahā-bhūtāni pañcaiva bhūr āpo ’gnir marun nabhaḥ tan-mātrāṇi ca tāvanti gandhādīni matāni me
3.26.13indriyāṇi daśa śrotraṁ tvag dṛg rasana-nāsikāḥ vāk karau caraṇau meḍhraṁ pāyur daśama ucyate
3.26.14mano buddhir ahaṅkāraś cittam ity antar-ātmakam caturdhā lakṣyate bhedo vṛttyā lakṣaṇa-rūpayā
3.26.15etāvān eva saṅkhyāto brahmaṇaḥ sa-guṇasya ha sanniveśo mayā prokto yaḥ kālaḥ pañca-viṁśakaḥ
3.26.16prabhāvaṁ pauruṣaṁ prāhuḥ kālam eke yato bhayam ahaṅkāra-vimūḍhasya kartuḥ prakṛtim īyuṣaḥ
3.26.17prakṛter guṇa-sāmyasya nirviśeṣasya mānavi ceṣṭā yataḥ sa bhagavān kāla ity upalakṣitaḥ
3.26.18antaḥ puruṣa-rūpeṇa kāla-rūpeṇa yo bahiḥ samanvety eṣa sattvānāṁ bhagavān ātma-māyayā
3.26.19daivāt kṣubhita-dharmiṇyāṁ svasyāṁ yonau paraḥ pumān ādhatta vīryaṁ sāsūta mahat-tattvaṁ hiraṇmayam
3.26.20viśvam ātma-gataṁ vyañjan kūṭa-stho jagad-aṅkuraḥ sva-tejasāpibat tīvram ātma-prasvāpanaṁ tamaḥ
3.26.21yat tat sattva-guṇaṁ svacchaṁ śāntaṁ bhagavataḥ padam yad āhur vāsudevākhyaṁ cittaṁ tan mahad-ātmakam
3.26.22svacchatvam avikāritvaṁ śāntatvam iti cetasaḥ vṛttibhir lakṣaṇaṁ proktaṁ yathāpāṁ prakṛtiḥ parā
3.26.23-24mahat-tattvād vikurvāṇād bhagavad-vīrya-sambhavāt kriyā-śaktir ahaṅkāras tri-vidhaḥ samapadyata vaikārikas taijasaś ca tāmasaś ca yato bhavaḥ manasaś cendriyāṇāṁ ca bhūtānāṁ mahatām api
3.26.25sahasra-śirasaṁ sākṣād yam anantaṁ pracakṣate saṅkarṣaṇākhyaṁ puruṣaṁ bhūtendriya-manomayam
3.26.26kartṛtvaṁ karaṇatvaṁ ca kāryatvaṁ ceti lakṣaṇam śānta-ghora-vimūḍhatvam iti vā syād ahaṅkṛteḥ
3.26.27vaikārikād vikurvāṇān manas-tattvam ajāyata yat-saṅkalpa-vikalpābhyāṁ vartate kāma-sambhavaḥ
3.26.28yad vidur hy aniruddhākhyaṁ hṛṣīkāṇām adhīśvaram śāradendīvara-śyāmaṁ saṁrādhyaṁ yogibhiḥ śanaiḥ
3.26.29taijasāt tu vikurvāṇād buddhi-tattvam abhūt sati dravya-sphuraṇa-vijñānam indriyāṇām anugrahaḥ
3.26.30saṁśayo ’tha viparyāso niścayaḥ smṛtir eva ca svāpa ity ucyate buddher lakṣaṇaṁ vṛttitaḥ pṛthak
3.26.31taijasānīndriyāṇy eva kriyā-jñāna-vibhāgaśaḥ prāṇasya hi kriyā-śaktir buddher vijñāna-śaktitā
3.26.32tāmasāc ca vikurvāṇād bhagavad-vīrya-coditāt śabda-mātram abhūt tasmān nabhaḥ śrotraṁ tu śabdagam
3.26.33arthāśrayatvaṁ śabdasya draṣṭur liṅgatvam eva ca tan-mātratvaṁ ca nabhaso lakṣaṇaṁ kavayo viduḥ
3.26.34bhūtānāṁ chidra-dātṛtvaṁ bahir antaram eva ca prāṇendriyātma-dhiṣṇyatvaṁ nabhaso vṛtti-lakṣaṇam
3.26.35nabhasaḥ śabda-tanmātrāt kāla-gatyā vikurvataḥ sparśo ’bhavat tato vāyus tvak sparśasya ca saṅgrahaḥ
3.26.36mṛdutvaṁ kaṭhinatvaṁ ca śaityam uṣṇatvam eva ca etat sparśasya sparśatvaṁ tan-mātratvaṁ nabhasvataḥ
3.26.37cālanaṁ vyūhanaṁ prāptir netṛtvaṁ dravya-śabdayoḥ sarvendriyāṇām ātmatvaṁ vāyoḥ karmābhilakṣaṇam
3.26.38vāyoś ca sparśa-tanmātrād rūpaṁ daiveritād abhūt samutthitaṁ tatas tejaś cakṣū rūpopalambhanam
3.26.39dravyākṛtitvaṁ guṇatā vyakti-saṁsthātvam eva ca tejastvaṁ tejasaḥ sādhvi rūpa-mātrasya vṛttayaḥ
3.26.40dyotanaṁ pacanaṁ pānam adanaṁ hima-mardanam tejaso vṛttayas tv etāḥ śoṣaṇaṁ kṣut tṛḍ eva ca
3.26.41rūpa-mātrād vikurvāṇāt tejaso daiva-coditāt rasa-mātram abhūt tasmād ambho jihvā rasa-grahaḥ
3.26.42kaṣāyo madhuras tiktaḥ kaṭv amla iti naikadhā bhautikānāṁ vikāreṇa rasa eko vibhidyate
3.26.43kledanaṁ piṇḍanaṁ tṛptiḥ prāṇanāpyāyanondanam tāpāpanodo bhūyastvam ambhaso vṛttayas tv imāḥ
3.26.44rasa-mātrād vikurvāṇād ambhaso daiva-coditāt gandha-mātram abhūt tasmāt pṛthvī ghrāṇas tu gandhagaḥ
3.26.45karambha-pūti-saurabhya- śāntogrāmlādibhiḥ pṛthak dravyāvayava-vaiṣamyād gandha eko vibhidyate
3.26.46bhāvanaṁ brahmaṇaḥ sthānaṁ dhāraṇaṁ sad-viśeṣaṇam sarva-sattva-guṇodbhedaḥ pṛthivī-vṛtti-lakṣaṇam
3.26.47nabho-guṇa-viśeṣo ’rtho yasya tac chrotram ucyate vāyor guṇa-viśeṣo ’rtho yasya tat sparśanaṁ viduḥ
3.26.48tejo-guṇa-viśeṣo ’rtho yasya tac cakṣur ucyate ambho-guṇa-viśeṣo ’rtho yasya tad rasanaṁ viduḥ bhūmer guṇa-viśeṣo ’rtho yasya sa ghrāṇa ucyate
3.26.49parasya dṛśyate dharmo hy aparasmin samanvayāt ato viśeṣo bhāvānāṁ bhūmāv evopalakṣyate
3.26.50etāny asaṁhatya yadā mahad-ādīni sapta vai kāla-karma-guṇopeto jagad-ādir upāviśat
3.26.51tatas tenānuviddhebhyo yuktebhyo ’ṇḍam acetanam utthitaṁ puruṣo yasmād udatiṣṭhad asau virāṭ
3.26.52etad aṇḍaṁ viśeṣākhyaṁ krama-vṛddhair daśottaraiḥ toyādibhiḥ parivṛtaṁ pradhānenāvṛtair bahiḥ yatra loka-vitāno ’yaṁ rūpaṁ bhagavato hareḥ
3.26.53hiraṇmayād aṇḍa-kośād utthāya salile śayāt tam āviśya mahā-devo bahudhā nirbibheda kham
3.26.54nirabhidyatāsya prathamaṁ mukhaṁ vāṇī tato ’bhavat vāṇyā vahnir atho nāse prāṇoto ghrāṇa etayoḥ
3.26.55ghrāṇād vāyur abhidyetām akṣiṇī cakṣur etayoḥ tasmāt sūryo nyabhidyetāṁ karṇau śrotraṁ tato diśaḥ
3.26.56nirbibheda virājas tvag- roma-śmaśrv-ādayas tataḥ tata oṣadhayaś cāsan śiśnaṁ nirbibhide tataḥ
3.26.57retas tasmād āpa āsan nirabhidyata vai gudam gudād apāno ’pānāc ca mṛtyur loka-bhayaṅkaraḥ
3.26.58hastau ca nirabhidyetāṁ balaṁ tābhyāṁ tataḥ svarāṭ pādau ca nirabhidyetāṁ gatis tābhyāṁ tato hariḥ
3.26.59nāḍyo ’sya nirabhidyanta tābhyo lohitam ābhṛtam nadyas tataḥ samabhavann udaraṁ nirabhidyata
3.26.60kṣut-pipāse tataḥ syātāṁ samudras tv etayor abhūt athāsya hṛdayaṁ bhinnaṁ hṛdayān mana utthitam
3.26.61manasaś candramā jāto buddhir buddher girāṁ patiḥ ahaṅkāras tato rudraś cittaṁ caityas tato ’bhavat
3.26.62este hy abhyutthitā devā naivāsyotthāpane ’śakan punar āviviśuḥ khāni tam utthāpayituṁ kramāt
3.26.63vahnir vācā mukhaṁ bheje nodatiṣṭhat tadā virāṭ ghrāṇena nāsike vāyur nodatiṣṭhat tadā virāṭ
3.26.64akṣiṇī cakṣuṣādityo nodatiṣṭhat tadā virāṭ śrotreṇa karṇau ca diśo nodatiṣṭhat tadā virāṭ
3.26.65tvacaṁ romabhir oṣadhyo nodatiṣṭhat tadā virāṭ retasā śiśnam āpas tu nodatiṣṭhat tadā virāṭ
3.26.66gudaṁ mṛtyur apānena nodatiṣṭhat tadā virāṭ hastāv indro balenaiva nodatiṣṭhat tadā virāṭ
3.26.67viṣṇur gatyaiva caraṇau nodatiṣṭhat tadā virāṭ nāḍīr nadyo lohitena nodatiṣṭhat tadā virāṭ
3.26.68kṣut-tṛḍbhyām udaraṁ sindhur nodatiṣṭhat tadā virāṭ hṛdayaṁ manasā candro nodatiṣṭhat tadā virāṭ
3.26.69buddhyā brahmāpi hṛdayaṁ nodatiṣṭhat tadā virāṭ rudro ’bhimatyā hṛdayaṁ nodatiṣṭhat tadā virāṭ
3.26.70cittena hṛdayaṁ caityaḥ kṣetra-jñaḥ prāviśad yadā virāṭ tadaiva puruṣaḥ salilād udatiṣṭhata
3.26.71yathā prasuptaṁ puruṣaṁ prāṇendriya-mano-dhiyaḥ prabhavanti vinā yena notthāpayitum ojasā
3.26.72tam asmin pratyag-ātmānaṁ dhiyā yoga-pravṛttayā bhaktyā viraktyā jñānena vivicyātmani cintayet
Dona al Bhaktivedanta Library