Śrīmad-Bhāgavatam
Canto 3 - El Status Quo

<< 25 - Las glorias del servicio devocional >>
    Indice        Transliteración        Devanagari        Descripción    
3.25.1śaunaka uvāca kapilas tattva-saṅkhyātā bhagavān ātma-māyayā jātaḥ svayam ajaḥ sākṣād ātma-prajñaptaye nṛṇām
3.25.2na hy asya varṣmaṇaḥ puṁsāṁ varimṇaḥ sarva-yoginām viśrutau śruta-devasya bhūri tṛpyanti me ’savaḥ
3.25.3yad yad vidhatte bhagavān svacchandātmātma-māyayā tāni me śraddadhānasya kīrtanyāny anukīrtaya
3.25.4sūta uvāca dvaipāyana-sakhas tv evaṁ maitreyo bhagavāṁs tathā prāhedaṁ viduraṁ prīta ānvīkṣikyāṁ pracoditaḥ
3.25.5maitreya uvāca pitari prasthite ’raṇyaṁ mātuḥ priya-cikīrṣayā tasmin bindusare ’vātsīd bhagavān kapilaḥ kila
3.25.6tam āsīnam akarmāṇaṁ tattva-mārgāgra-darśanam sva-sutaṁ devahūty āha dhātuḥ saṁsmaratī vacaḥ
3.25.7devahūtir uvāca nirviṇṇā nitarāṁ bhūmann asad-indriya-tarṣaṇāt yena sambhāvyamānena prapannāndhaṁ tamaḥ prabho
3.25.8tasya tvaṁ tamaso ’ndhasya duṣpārasyādya pāragam sac-cakṣur janmanām ante labdhaṁ me tvad-anugrahāt
3.25.9ya ādyo bhagavān puṁsām īśvaro vai bhavān kila lokasya tamasāndhasya cakṣuḥ sūrya ivoditaḥ
3.25.10atha me deva sammoham apākraṣṭuṁ tvam arhasi yo ’vagraho ’haṁ mametīty etasmin yojitas tvayā
3.25.11taṁ tvā gatāhaṁ śaraṇaṁ śaraṇyaṁ sva-bhṛtya-saṁsāra-taroḥ kuṭhāram jijñāsayāhaṁ prakṛteḥ pūruṣasya namāmi sad-dharma-vidāṁ variṣṭham
3.25.12maitreya uvāca iti sva-mātur niravadyam īpsitaṁ niśamya puṁsām apavarga-vardhanam dhiyābhinandyātmavatāṁ satāṁ gatir babhāṣa īṣat-smita-śobhitānanaḥ
3.25.13śrī-bhagavān uvāca yoga ādhyātmikaḥ puṁsāṁ mato niḥśreyasāya me atyantoparatir yatra duḥkhasya ca sukhasya ca
3.25.14tam imaṁ te pravakṣyāmi yam avocaṁ purānaghe ṛṣīṇāṁ śrotu-kāmānāṁ yogaṁ sarvāṅga-naipuṇam
3.25.15cetaḥ khalv asya bandhāya muktaye cātmano matam guṇeṣu saktaṁ bandhāya rataṁ vā puṁsi muktaye
3.25.16ahaṁ mamābhimānotthaiḥ kāma-lobhādibhir malaiḥ vītaṁ yadā manaḥ śuddham aduḥkham asukhaṁ samam
3.25.17tadā puruṣa ātmānaṁ kevalaṁ prakṛteḥ param nirantaraṁ svayaṁ-jyotir aṇimānam akhaṇḍitam
3.25.18jñāna-vairāgya-yuktena bhakti-yuktena cātmanā paripaśyaty udāsīnaṁ prakṛtiṁ ca hataujasam
3.25.19na yujyamānayā bhaktyā bhagavaty akhilātmani sadṛśo ’sti śivaḥ panthā yogināṁ brahma-siddhaye
3.25.20prasaṅgam ajaraṁ pāśam ātmanaḥ kavayo viduḥ sa eva sādhuṣu kṛto mokṣa-dvāram apāvṛtam
3.25.21titikṣavaḥ kāruṇikāḥ suhṛdaḥ sarva-dehinām ajāta-śatravaḥ śāntāḥ sādhavaḥ sādhu-bhūṣaṇāḥ
3.25.22mayy ananyena bhāvena bhaktiṁ kurvanti ye dṛḍhām mat-kṛte tyakta-karmāṇas tyakta-svajana-bāndhavāḥ
3.25.23mad-āśrayāḥ kathā mṛṣṭāḥ śṛṇvanti kathayanti ca tapanti vividhās tāpā naitān mad-gata-cetasaḥ
3.25.24ta ete sādhavaḥ sādhvi sarva-saṅga-vivarjitāḥ saṅgas teṣv atha te prārthyaḥ saṅga-doṣa-harā hi te
3.25.25satāṁ prasaṅgān mama vīrya-saṁvido bhavanti hṛt-karṇa-rasāyanāḥ kathāḥ taj-joṣaṇād āśv apavarga-vartmani śraddhā ratir bhaktir anukramiṣyati
3.25.26bhaktyā pumāñ jāta-virāga aindriyād dṛṣṭa-śrutān mad-racanānucintayā cittasya yatto grahaṇe yoga-yukto yatiṣyate ṛjubhir yoga-mārgaiḥ
3.25.27asevayāyaṁ prakṛter guṇānāṁ jñānena vairāgya-vijṛmbhitena yogena mayy arpitayā ca bhaktyā māṁ pratyag-ātmānam ihāvarundhe
3.25.28devahūtir uvāca kācit tvayy ucitā bhaktiḥ kīdṛśī mama gocarā yayā padaṁ te nirvāṇam añjasānvāśnavā aham
3.25.29yo yogo bhagavad-bāṇo nirvāṇātmaṁs tvayoditaḥ kīdṛśaḥ kati cāṅgāni yatas tattvāvabodhanam
3.25.30tad etan me vijānīhi yathāhaṁ manda-dhīr hare sukhaṁ buddhyeya durbodhaṁ yoṣā bhavad-anugrahāt
3.25.31maitreya uvāca viditvārthaṁ kapilo mātur itthaṁ jāta-sneho yatra tanvābhijātaḥ tattvāmnāyaṁ yat pravadanti sāṅkhyaṁ provāca vai bhakti-vitāna-yogam
3.25.32śrī-bhagavān uvāca devānāṁ guṇa-liṅgānām ānuśravika-karmaṇām sattva evaika-manaso vṛttiḥ svābhāvikī tu yā animittā bhāgavatī bhaktiḥ siddher garīyasī
3.25.33jarayaty āśu yā kośaṁ nigīrṇam analo yathā
3.25.34naikātmatāṁ me spṛhayanti kecin mat-pāda-sevābhiratā mad-īhāḥ ye ’nyonyato bhāgavatāḥ prasajya sabhājayante mama pauruṣāṇi
3.25.35paśyanti te me rucirāṇy amba santaḥ prasanna-vaktrāruṇa-locanāni rūpāṇi divyāni vara-pradāni sākaṁ vācaṁ spṛhaṇīyāṁ vadanti
3.25.36tair darśanīyāvayavair udāra- vilāsa-hāsekṣita-vāma-sūktaiḥ hṛtātmano hṛta-prāṇāṁś ca bhaktir anicchato me gatim aṇvīṁ prayuṅkte
3.25.37atho vibhūtiṁ mama māyāvinas tām aiśvaryam aṣṭāṅgam anupravṛttam śriyaṁ bhāgavatīṁ vāspṛhayanti bhadrāṁ parasya me te ’śnuvate tu loke
3.25.38na karhicin mat-parāḥ śānta-rūpe naṅkṣyanti no me ’nimiṣo leḍhi hetiḥ yeṣām ahaṁ priya ātmā sutaś ca sakhā guruḥ suhṛdo daivam iṣṭam
3.25.39-40imaṁ lokaṁ tathaivāmum ātmānam ubhayāyinam ātmānam anu ye ceha ye rāyaḥ paśavo gṛhāḥ visṛjya sarvān anyāṁś ca mām evaṁ viśvato-mukham bhajanty ananyayā bhaktyā tān mṛtyor atipāraye
3.25.41nānyatra mad bhagavataḥ pradhāna-puruṣeśvarāt ātmanaḥ sarva-bhūtānāṁ bhayaṁ tīvraṁ nivartate
3.25.42mad-bhayād vāti vāto ’yaṁ sūryas tapati mad-bhayāt varṣatīndro dahaty agnir mṛtyuś carati mad-bhayāt
3.25.43jñāna-vairāgya-yuktena bhakti-yogena yoginaḥ kṣemāya pāda-mūlaṁ me praviśanty akuto-bhayam
3.25.44etāvān eva loke ’smin puṁsāṁ niḥśreyasodayaḥ tīvreṇa bhakti-yogena mano mayy arpitaṁ sthiram
Dona al Bhaktivedanta Library