Śrīmad-Bhāgavatam
<< Canto 3, El Status Quo >>
<< 24 - La renunciación de Kardama Muni >>
<<VERSO 25 >>

ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम्
प्रातिष्ठन्नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम्

tatas ta ṛṣayaḥ kṣattaḥ
kṛta-dārā nimantrya tam
prātiṣṭhan nandim āpannāḥ
svaṁ svam āśrama-maṇḍalam

PALABRA POR PALABRA

tataḥ — entonces; te — ellos; ṛṣayaḥ — los sabios; kṣattaḥ — ¡oh, Vidura!; kṛta-dārāḥ — una vez casados; nimantrya — despidiéndose de; tam — Kardama; prātiṣṭhan — partieron; nandim — alegría; āpannāḥ — obtenida; svam svam — cada uno a su propia; āśrama-maṇḍalam — ermita;

TRADUCCION

Una vez casados, los sabios se despidieron de Kardama y partieron, llenos de alegría, cada uno hacia su propia ermita, ¡oh, Vidura!

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

Dona al Bhaktivedanta Library