|
Śrīmad-Bhāgavatam << Canto 3, El Status Quo >> << 24 - La renunciación de Kardama Muni >> <<VERSO 25 >>
ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम् प्रातिष्ठन्नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम्
tatas ta ṛṣayaḥ kṣattaḥ kṛta-dārā nimantrya tam prātiṣṭhan nandim āpannāḥ svaṁ svam āśrama-maṇḍalam
PALABRA POR PALABRA
tataḥ entonces; te ellos; ṛṣayaḥ los sabios; kṣattaḥ ¡oh, Vidura!; kṛta-dārāḥ una vez casados; nimantrya despidiéndose de; tam Kardama; prātiṣṭhan partieron; nandim alegría; āpannāḥ obtenida; svam svam cada uno a su propia; āśrama-maṇḍalam ermita;
TRADUCCION
 | Una vez casados, los sabios se despidieron de Kardama y partieron, llenos de alegría, cada uno hacia su propia ermita, ¡oh, Vidura!
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |