|
Śrīmad-Bhāgavatam << Canto 3, El Status Quo >> << 24 - La renunciación de Kardama Muni >> <<VERSO 22-23 >>
मरीचये कलां प्रादादनसूयामथात्रये श्रद्धामङ्गिरसेऽयच्छत्पुलस्त्याय हविर्भुवम् पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् ख्यातिं च भृगवेऽयच्छद्वसिष्ठायाप्यरुन्धतीम्
marīcaye kalāṁ prādād anasūyām athātraye śraddhām aṅgirase ’yacchat pulastyāya havirbhuvam pulahāya gatiṁ yuktāṁ kratave ca kriyāṁ satīm khyātiṁ ca bhṛgave ’yacchad vasiṣṭhāyāpy arundhatīm
PALABRA POR PALABRA
marīcaye a Marīci; kalām Kalā; prādāt entregó; anasūyām Anasūyā; atha entonces; atraye a Atri; śraddhām Śraddhā; aṅgirase a Aṅgirā; ayacchat entregó; pulastyāya a Pulastya; havirbhuvam Havirbhū; pulahāya a Pulaha; gatim Gati; yuktām adecuada; kratave a Kratu; ca y; kriyām Kriyā; satīm virtuosa; khyātim Khyāti; ca y; bhṛgave a Bhṛgu; ayacchat entregó; vasiṣṭhāya al sabio Vasiṣṭha; api también; arundhatīm Arundhatī;
TRADUCCION
 | Kardama Muni entregó su hija Kalā a Marīci, y otra hija, Anasūyā, a Atri. Śraddhā se la entregó a Aṅgirā, y Havirbhū a Pulastya. Entregó Gati a Pulaha, la casta Kriyā a Kratu, Khyāti a Bhṛgu, y Arundhatī a Vasiṣṭha.
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |