Śrīmad-Bhāgavatam
<< Canto 3, El Status Quo >>
<< 24 - La renunciación de Kardama Muni >>
<<VERSO 22-23 >>

मरीचये कलां प्रादादनसूयामथात्रये
श्रद्धामङ्गिरसेऽयच्छत्पुलस्त्याय हविर्भुवम्
पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम्
ख्यातिं च भृगवेऽयच्छद्वसिष्ठायाप्यरुन्धतीम्

marīcaye kalāṁ prādād
anasūyām athātraye
śraddhām aṅgirase ’yacchat
pulastyāya havirbhuvam
pulahāya gatiṁ yuktāṁ
kratave ca kriyāṁ satīm
khyātiṁ ca bhṛgave ’yacchad
vasiṣṭhāyāpy arundhatīm

PALABRA POR PALABRA

marīcaye — a Marīci; kalām — Kalā; prādāt — entregó; anasūyām — Anasūyā; atha — entonces; atraye — a Atri; śraddhām — Śraddhā; aṅgirase — a Aṅgirā; ayacchat — entregó; pulastyāya — a Pulastya; havirbhuvam — Havirbhū; pulahāya — a Pulaha; gatim — Gati; yuktām — adecuada; kratave — a Kratu; ca — y; kriyām — Kriyā; satīm — virtuosa; khyātim — Khyāti; ca — y; bhṛgave — a Bhṛgu; ayacchat — entregó; vasiṣṭhāya — al sabio Vasiṣṭha; api — también; arundhatīm — Arundhatī;

TRADUCCION

Kardama Muni entregó su hija Kalā a Marīci, y otra hija, Anasūyā, a Atri. Śraddhā se la entregó a Aṅgirā, y Havirbhū a Pulastya. Entregó Gati a Pulaha, la casta Kriyā a Kratu, Khyāti a Bhṛgu, y Arundhatī a Vasiṣṭha.

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

Dona al Bhaktivedanta Library