|
Śrīmad-Bhāgavatam << Canto 3, El Status Quo >> << 21 - Conversación entre Manu y Kardama >> <<VERSO 26 >>
स चेह विप्र राजर्षिर्महिष्या शतरूपया आयास्यति दिदृक्षुस्त्वां परश्वो धर्मकोविदः
sa ceha vipra rājarṣir mahiṣyā śatarūpayā āyāsyati didṛkṣus tvāṁ paraśvo dharma-kovidaḥ
PALABRA POR PALABRA
saḥ Svāyambhuva Manu; ca y; iha aquí; vipra ¡oh, santo brāhmaṇa!; rāja-ṛṣiḥ el rey santo; mahiṣyā con la reina; śatarūpayā llamada Śatarūpā; āyāsyati vendrá; didṛkṣuḥ deseando ver; tvām a ti; paraśvaḥ pasado mañana; dharma en actividades religiosas; kovidaḥ experto;
TRADUCCION
 | Pasado mañana, ¡oh, brāhmaṇa!, ese famoso emperador, que es experto en actividades religiosas, vendrá aquí con la reina, Śatarūpā, con la intención de verte.
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |