|
Śrīmad-Bhāgavatam << Canto 3, El Status Quo >> << 2 - Recordando a Śrī Kṛṣṇa >> <<VERSO 1 >>
श्रीशुक उवाच इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम्
śrī-śuka uvāca iti bhāgavataḥ pṛṣṭaḥ kṣattrā vārtāṁ priyāśrayām prativaktuṁ na cotseha autkaṇṭhyāt smāriteśvaraḥ
PALABRA POR PALABRA
śrī-śukaḥ uvāca Śrī Śukadeva dijo; iti así pues; bhāgavataḥ el gran devoto; pṛṣṭaḥ habiéndosele pedido; kṣattrā por Vidura; vārtām mensaje; priya-āśrayām en relación con la persona más querida; prativaktum responder; na no; ca también; utsehe se llenó de anhelo; autkaṇṭhyāt por la excesiva ansiedad; smārita recuerdo; īśvaraḥ el Señor;
TRADUCCION
 | Śrī Śukadeva Gosvāmī dijo: Cuando Vidura pidió al gran devoto Uddhava que hablara acerca de los mensajes de la persona más querida [Śrī Kṛṣṇa], Uddhava no pudo responder de inmediato, por la excesiva ansiedad que el recuerdo del Señor le producía.
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |