Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 3 - El Status Quo
<<
19 - La muerte del demonio Hiraṇyākṣa
>>
Indice
Transliteración
Devanagari
Descripción
3..19..1
मैत्रेय उवाच
अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः
प्रहस्य प्रेमगर्भेण तदपाङ्गेन सोऽग्रहीत्
3..19..2
ततः सपत्नं मुखतश्चरन्तमकुतोभयम्
जघानोत्पत्य गदया हनावसुरमक्षजः
3..19..3
सा हता तेन गदया विहता भगवत्करात्
विघूर्णितापतद्रेजे तदद्भुतमिवाभवत्
3..19..4
स तदा लब्धतीर्थोऽपि न बबाधे निरायुधम्
मानयन्स मृधे धर्मं विष्वक्सेनं प्रकोपयन्
3..19..5
गदायामपविद्धायां हाहाकारे विनिर्गते
मानयामास तद्धर्मं सुनाभं चास्मरद्विभुः
3..19..6
तं व्यग्रचक्रं दितिपुत्राधमेन स्वपार्षदमुख्येन विषज्जमानम्
चित्रा वाचोऽतद्विदां खेचराणां तत्र स्मासन्स्वस्ति तेऽमुं जहीति
3..19..7
स तं निशाम्यात्तरथाङ्गमग्रतो व्यवस्थितं पद्मपलाशलोचनम्
विलोक्य चामर्षपरिप्लुतेन्द्रियो रुषा स्वदन्तच्छदमादशच्छ्वसन्
3..19..8
करालदंष्ट्रश्चक्षुर्भ्यां सञ्चक्षाणो दहन्निव
अभिप्लुत्य स्वगदया हतोऽसीत्याहनद्धरिम्
3..19..9
पदा सव्येन तां साधो भगवान्यज्ञसूकरः
लीलया मिषतः शत्रोः प्राहरद्वातरंहसम्
3..19..10
आह चायुधमाधत्स्व घटस्व त्वं जिगीषसि
इत्युक्तः स तदा भूयस्ताडयन्व्यनदद्भृशम्
3..19..11
तां स आपततीं वीक्ष्य भगवान्समवस्थितः
जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम्
3..19..12
स्वपौरुषे प्रतिहते हतमानो महासुरः
नैच्छद्गदां दीयमानां हरिणा विगतप्रभः
3..19..13
जग्राह त्रिशिखं शूलं ज्वलज्ज्वलनलोलुपम्
यज्ञाय धृतरूपाय विप्रायाभिचरन्यथा
3..19..14
तदोजसा दैत्यमहाभटार्पितं चकासदन्तःख उदीर्णदीधिति
चक्रेण चिच्छेद निशातनेमिना हरिर्यथा तार्क्ष्यपतत्रमुज्झितम्
3..19..15
वृक्णे स्वशूले बहुधारिणा हरेः प्रत्येत्य विस्तीर्णमुरो विभूतिमत्
प्रवृद्धरोषः स कठोरमुष्टिना नदन्प्रहृत्यान्तरधीयतासुरः
3..19..16
तेनेत्थमाहतः क्षत्तर्भगवानादिसूकरः
नाकम्पत मनाक्क्वापि स्रजा हत इव द्विपः
3..19..17
अथोरुधासृजन्मायां योगमायेश्वरे हरौ
यां विलोक्य प्रजास्त्रस्ता निरेऽस्योपसंयमम्
3..19..18
प्रववुर्वायवश्चण्डास्तमः पांसवमैरयन्
दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इव
3..19..19
द्यौर्नष्टभगणाभ्रौघैः सविद्युत्स्तनयित्नुभिः
वर्षद्भिः पूयकेशासृग् विण्मूत्रास्थीनि चासकृत्
3..19..20
गिरयः प्रत्यदृश्यन्त नानायुधमुचोऽनघ
दिग्वाससो यातुधान्यः शूलिन्यो मुक्तमूर्धजाः
3..19..21
बहुभिर्यक्षरक्षोभिः पत्त्यश्वरथकुञ्जरैः
आततायिभिरुत्सृष्टा हिंस्रा वाचोऽतिवैशसाः
3..19..22
प्रादुष्कृतानां मायानामासुरीणां विनाशयत्
सुदर्शनास्त्रं भगवान्प्रायुङ्क्त दयितं त्रिपात्
3..19..23
तदा दितेः समभवत्सहसा हृदि वेपथुः
स्मरन्त्या भर्तुरादेशं स्तनाच्चासृक्प्रसुस्रुवे
3..19..24
विनष्टासु स्वमायासु भूयश्चाव्रज्य केशवम्
रुषोपगूहमानोऽमुं ददृशेऽवस्थितं बहिः
3..19..25
तं मुष्टिभिर्विनिघ्नन्तं वज्रसारैरधोक्षजः
करेण कर्णमूलेऽहन्यथा त्वाष्ट्रं मरुत्पतिः
3..19..26
स आहतो विश्वजिता ह्यवज्ञया परिभ्रमद्गात्र उदस्तलोचनः
विशीर्णबाह्वङ्घ्रिशिरोरुहोऽपतद् द्यथा नगेन्द्रो लुलितो नभस्वता
3..19..27
क्षितौ शयानं तमकुण्ठवर्चसं करालदंष्ट्रं परिदष्टदच्छदम्
अजादयो वीक्ष्य शशंसुरागता अहो इमं को नु लभेत संस्थितिम्
3..19..28
यं योगिनो योगसमाधिना रहो ध्यायन्ति लिङ्गादसतो मुमुक्षया
तस्यैष दैत्यऋषभः पदाहतो मुखं प्रपश्यंस्तनुमुत्ससर्ज ह
3..19..29
एतौ तौ पार्षदावस्य शापाद्यातावसद्गतिम्
पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः
3..19..30
देवा ऊचुः
नमो नमस्तेऽखिलयज्ञतन्तवे स्थितौ गृहीतामलसत्त्वमूर्तये
दिष्ट्या हतोऽयं जगतामरुन्तुद स्त्वत्पादभक्त्या वयमीश निर्वृताः
3..19..31
मैत्रेय उवाच
एवं हिरण्याक्षमसह्यविक्रमं स सादयित्वा हरिरादिसूकरः
जगाम लोकं स्वमखण्डितोत्सवं समीडितः पुष्करविष्टरादिभिः
3..19..32
मया यथानूक्तमवादि ते हरेः कृतावतारस्य सुमित्र चेष्टितम्
यथा हिरण्याक्ष उदारविक्रमो महामृधे क्रीडनवन्निराकृतः
3..19..33
सूत उवाच
इति कौषारवाख्यातामाश्रुत्य भगवत्कथाम्
क्षत्तानन्दं परं लेभे महाभागवतो द्विज
3..19..34
अन्येषां पुण्यश्लोकानामुद्दामयशसां सताम्
उपश्रुत्य भवेन्मोदः श्रीवत्साङ्कस्य किं पुनः
3..19..35
यो गजेन्द्रं झषग्रस्तं ध्यायन्तं चरणाम्बुजम्
क्रोशन्तीनां करेणूनां कृच्छ्रतोऽमोचयद्द्रुतम्
3..19..36
तं सुखाराध्यमृजुभिरनन्यशरणैर्नृभिः
कृतज्ञः को न सेवेत दुराराध्यमसाधुभिः
3..19..37
यो वै हिरण्याक्षवधं महाद्भुतं विक्रीडितं कारणसूकरात्मनः
शृणोति गायत्यनुमोदतेऽञ्जसा विमुच्यते ब्रह्मवधादपि द्विजाः
3..19..38
एतन्महापुण्यमलं पवित्रं धन्यं यशस्यं पदमायुराशिषाम्
प्राणेन्द्रियाणां युधि शौर्यवर्धनं नारायणोऽन्ते गतिरङ्ग शृण्वताम्
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library