Śrīmad-Bhāgavatam
<< Canto 3, El Status Quo >>
<< 13 - La aparición de Śrī Varāha >>
<<VERSO 2 >>

विदुर उवाच
स वै स्वायम्भुवः सम्राट्प्रियः पुत्रः स्वयम्भुवः
प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने

vidura uvāca
sa vai svāyambhuvaḥ samrāṭ
priyaḥ putraḥ svayambhuvaḥ
pratilabhya priyāṁ patnīṁ
kiṁ cakāra tato mune

PALABRA POR PALABRA

viduraḥ uvāca — Vidura dijo; saḥ — él; vai — fácilmente; svāyambhuvaḥ — Svāyam- bhuva Manu; samrāṭ — el rey de todos los reyes; priyaḥ — querido; putraḥ — hijo; svayambhuvaḥ — de Brahmā; pratilabhya — tras obtener; priyām — sumamente amorosa; patnīm — esposa; kim — qué; cakāra — hizo; tataḥ — luego; mune — ¡oh, gran sabio!;

TRADUCCION

Vidura dijo: ¡Oh, gran sabio! ¿Qué hizo Svāyambhuva, el querido hijo de Brahmā, tras obtener a su muy amante esposa?

SIGNIFICADO

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

Dona al Bhaktivedanta Library