|
Śrīmad-Bhāgavatam << Canto 3, El Status Quo >> << 13 - La aparición de Śrī Varāha >> <<VERSO 2 >>
विदुर उवाच स वै स्वायम्भुवः सम्राट्प्रियः पुत्रः स्वयम्भुवः प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने
vidura uvāca sa vai svāyambhuvaḥ samrāṭ priyaḥ putraḥ svayambhuvaḥ pratilabhya priyāṁ patnīṁ kiṁ cakāra tato mune
PALABRA POR PALABRA
viduraḥ uvāca Vidura dijo; saḥ él; vai fácilmente; svāyambhuvaḥ Svāyam- bhuva Manu; samrāṭ el rey de todos los reyes; priyaḥ querido; putraḥ hijo; svayambhuvaḥ de Brahmā; pratilabhya tras obtener; priyām sumamente amorosa; patnīm esposa; kim qué; cakāra hizo; tataḥ luego; mune ¡oh, gran sabio!;
TRADUCCION
 | Vidura dijo: ¡Oh, gran sabio! ¿Qué hizo Svāyambhuva, el querido hijo de Brahmā, tras obtener a su muy amante esposa?
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |