Śrīmad-Bhāgavatam
Canto 3 - El Status Quo

<< 1 - Las preguntas de Vidura >>
    Indice        Transliteración        Devanagari        Descripción    
3.1.1śrī-śuka uvāca evam etat purā pṛṣṭo maitreyo bhagavān kila kṣattrā vanaṁ praviṣṭena tyaktvā sva-gṛham ṛddhimat
3.1.2yad vā ayaṁ mantra-kṛd vo bhagavān akhileśvaraḥ pauravendra-gṛhaṁ hitvā praviveśātmasāt kṛtam
3.1.3rājovāca kutra kṣattur bhagavatā maitreyeṇāsa saṅgamaḥ kadā vā saha-saṁvāda etad varṇaya naḥ prabho
3.1.4na hy alpārthodayas tasya vidurasyāmalātmanaḥ tasmin varīyasi praśnaḥ sādhu-vādopabṛṁhitaḥ
3.1.5sūta uvāca sa evam ṛṣi-varyo ’yaṁ pṛṣṭo rājñā parīkṣitā pratyāha taṁ subahu-vit prītātmā śrūyatām iti
3.1.6śrī-śuka uvāca yadā tu rājā sva-sutān asādhūn puṣṇan na dharmeṇa vinaṣṭa-dṛṣṭiḥ bhrātur yaviṣṭhasya sutān vibandhūn praveśya lākṣā-bhavane dadāha
3.1.7yadā sabhāyāṁ kuru-deva-devyāḥ keśābhimarśaṁ suta-karma garhyam na vārayām āsa nṛpaḥ snuṣāyāḥ svāsrair harantyāḥ kuca-kuṅkumāni
3.1.8dyūte tv adharmeṇa jitasya sādhoḥ satyāvalambasya vanaṁ gatasya na yācato ’dāt samayena dāyaṁ tamo-juṣāṇo yad ajāta-śatroḥ
3.1.9yadā ca pārtha-prahitaḥ sabhāyāṁ jagad-gurur yāni jagāda kṛṣṇaḥ na tāni puṁsām amṛtāyanāni rājoru mene kṣata-puṇya-leśaḥ
3.1.10yadopahūto bhavanaṁ praviṣṭo mantrāya pṛṣṭaḥ kila pūrvajena athāha tan mantra-dṛśāṁ varīyān yan mantriṇo vaidurikaṁ vadanti
3.1.11ajāta-śatroḥ pratiyaccha dāyaṁ titikṣato durviṣahaṁ tavāgaḥ sahānujo yatra vṛkodarāhiḥ śvasan ruṣā yat tvam alaṁ bibheṣi
3.1.12pārthāṁs tu devo bhagavān mukundo gṛhītavān sakṣiti-deva-devaḥ āste sva-puryāṁ yadu-deva-devo vinirjitāśeṣa-nṛdeva-devaḥ
3.1.13sa eṣa doṣaḥ puruṣa-dviḍ āste gṛhān praviṣṭo yam apatya-matyā puṣṇāsi kṛṣṇād vimukho gata-śrīs tyajāśv aśaivaṁ kula-kauśalāya
3.1.14ity ūcivāṁs tatra suyodhanena pravṛddha-kopa-sphuritādhareṇa asat-kṛtaḥ sat-spṛhaṇīya-śīlaḥ kṣattā sakarṇānuja-saubalena
3.1.15ka enam atropajuhāva jihmaṁ dāsyāḥ sutaṁ yad-balinaiva puṣṭaḥ tasmin pratīpaḥ parakṛtya āste nirvāsyatām āśu purāc chvasānaḥ
3.1.16svayaṁ dhanur dvāri nidhāya māyāṁ bhrātuḥ puro marmasu tāḍito ’pi sa ittham atyulbaṇa-karṇa-bāṇair gata-vyatho ’yād uru mānayānaḥ
3.1.17sa nirgataḥ kaurava-puṇya-labdho gajāhvayāt tīrtha-padaḥ padāni anvākramat puṇya-cikīrṣayorvyām adhiṣṭhito yāni sahasra-mūrtiḥ
3.1.18pureṣu puṇyopavanādri-kuñjeṣv apaṅka-toyeṣu sarit-saraḥsu ananta-liṅgaiḥ samalaṅkṛteṣu cacāra tīrthāyataneṣv ananyaḥ
3.1.19gāṁ paryaṭan medhya-vivikta-vṛttiḥ sadāpluto ’dhaḥ śayano ’vadhūtaḥ alakṣitaḥ svair avadhūta-veṣo vratāni cere hari-toṣaṇāni
3.1.20itthaṁ vrajan bhāratam eva varṣaṁ kālena yāvad gatavān prabhāsam tāvac chaśāsa kṣitim eka cakrām ekātapatrām ajitena pārthaḥ
3.1.21tatrātha śuśrāva suhṛd-vinaṣṭiṁ vanaṁ yathā veṇuja-vahni-saṁśrayam saṁspardhayā dagdham athānuśocan sarasvatīṁ pratyag iyāya tūṣṇīm
3.1.22tasyāṁ tritasyośanaso manoś ca pṛthor athāgner asitasya vāyoḥ tīrthaṁ sudāsasya gavāṁ guhasya yac chrāddhadevasya sa āsiṣeve
3.1.23anyāni ceha dvija-deva-devaiḥ kṛtāni nānāyatanāni viṣṇoḥ pratyaṅga-mukhyāṅkita-mandirāṇi yad-darśanāt kṛṣṇam anusmaranti
3.1.24tatas tv ativrajya surāṣṭram ṛddhaṁ sauvīra-matsyān kurujāṅgalāṁś ca kālena tāvad yamunām upetya tatroddhavaṁ bhāgavataṁ dadarśa
3.1.25sa vāsudevānucaraṁ praśāntaṁ bṛhaspateḥ prāk tanayaṁ pratītam āliṅgya gāḍhaṁ praṇayena bhadraṁ svānām apṛcchad bhagavat-prajānām
3.1.26kaccit purāṇau puruṣau svanābhya- pādmānuvṛttyeha kilāvatīrṇau āsāta urvyāḥ kuśalaṁ vidhāya kṛta-kṣaṇau kuśalaṁ śūra-gehe
3.1.27kaccit kurūṇāṁ paramaḥ suhṛn no bhāmaḥ sa āste sukham aṅga śauriḥ yo vai svasṝṇāṁ pitṛvad dadāti varān vadānyo vara-tarpaṇena
3.1.28kaccid varūthādhipatir yadūnāṁ pradyumna āste sukham aṅga vīraḥ yaṁ rukmiṇī bhagavato ’bhilebhe ārādhya viprān smaram ādi-sarge
3.1.29kaccit sukhaṁ sātvata-vṛṣṇi-bhoja- dāśārhakāṇām adhipaḥ sa āste yam abhyaṣiñcac chata-patra-netro nṛpāsanāśāṁ parihṛtya dūrāt
3.1.30kaccid dhareḥ saumya sutaḥ sadṛkṣa āste ’graṇī rathināṁ sādhu sāmbaḥ asūta yaṁ jāmbavatī vratāḍhyā devaṁ guhaṁ yo ’mbikayā dhṛto ’gre
3.1.31kṣemaṁ sa kaccid yuyudhāna āste yaḥ phālgunāl labdha-dhanū-rahasyaḥ lebhe ’ñjasādhokṣaja-sevayaiva gatiṁ tadīyāṁ yatibhir durāpām
3.1.32kaccid budhaḥ svasty anamīva āste śvaphalka-putro bhagavat-prapannaḥ yaḥ kṛṣṇa-pādāṅkita-mārga-pāṁsuṣv aceṣṭata prema-vibhinna-dhairyaḥ
3.1.33kaccic chivaṁ devaka-bhoja-putryā viṣṇu-prajāyā iva deva-mātuḥ yā vai sva-garbheṇa dadhāra devaṁ trayī yathā yajña-vitānam artham
3.1.34apisvid āste bhagavān sukhaṁ vo yaḥ sātvatāṁ kāma-dugho ’niruddhaḥ yam āmananti sma hi śabda-yoniṁ mano-mayaṁ sattva-turīya-tattvam
3.1.35apisvid anye ca nijātma-daivam ananya-vṛttyā samanuvratā ye hṛdīka-satyātmaja-cārudeṣṇa- gadādayaḥ svasti caranti saumya
3.1.36api sva-dorbhyāṁ vijayācyutābhyāṁ dharmeṇa dharmaḥ paripāti setum duryodhano ’tapyata yat-sabhāyāṁ sāmrājya-lakṣmyā vijayānuvṛttyā
3.1.37kiṁ vā kṛtāgheṣv agham atyamarṣī bhīmo ’hivad dīrghatamaṁ vyamuñcat yasyāṅghri-pātaṁ raṇa-bhūr na sehe mārgaṁ gadāyāś carato vicitram
3.1.38kaccid yaśodhā ratha-yūthapānāṁ gāṇḍīva-dhanvoparatārir āste alakṣito yac-chara-kūṭa-gūḍho māyā-kirāto giriśas tutoṣa
3.1.39yamāv utasvit tanayau pṛthāyāḥ pārthair vṛtau pakṣmabhir akṣiṇīva remāta uddāya mṛdhe sva-rikthaṁ parāt suparṇāv iva vajri-vaktrāt
3.1.40aho pṛthāpi dhriyate ’rbhakārthe rājarṣi-varyeṇa vināpi tena yas tv eka-vīro ’dhiratho vijigye dhanur dvitīyaḥ kakubhaś catasraḥ
3.1.41saumyānuśoce tam adhaḥ-patantaṁ bhrātre paretāya vidudruhe yaḥ niryāpito yena suhṛt sva-puryā ahaṁ sva-putrān samanuvratena
3.1.42so ’haṁ harer martya-viḍambanena dṛśo nṛṇāṁ cālayato vidhātuḥ nānyopalakṣyaḥ padavīṁ prasādāc carāmi paśyan gata-vismayo ’tra
3.1.43nūnaṁ nṛpāṇāṁ tri-madotpathānāṁ mahīṁ muhuś cālayatāṁ camūbhiḥ vadhāt prapannārti-jihīrṣayeśo ’py upaikṣatāghaṁ bhagavān kurūṇām
3.1.44ajasya janmotpatha-nāśanāya karmāṇy akartur grahaṇāya puṁsām nanv anyathā ko ’rhati deha-yogaṁ paro guṇānām uta karma-tantram
3.1.45tasya prapannākhila-lokapānām avasthitānām anuśāsane sve arthāya jātasya yaduṣv ajasya vārtāṁ sakhe kīrtaya tīrtha-kīrteḥ
Dona al Bhaktivedanta Library