|
Śrīmad-Bhāgavatam << Canto 3, El Status Quo >> << 1 - Las preguntas de Vidura >> <<VERSO 1 >>
श्रीशुक उवाच एवमेतत्पुरा पृष्टो मैत्रेयो भगवान्किल क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत्
śrī-śuka uvāca evam etat purā pṛṣṭo maitreyo bhagavān kila kṣattrā vanaṁ praviṣṭena tyaktvā sva-gṛham ṛddhimat
PALABRA POR PALABRA
śrī-śukaḥ uvāca Śrī Śukadeva Gosvāmī dijo; evam así pues; etat esto; purā anteriormente; pṛṣṭaḥ preguntado; maitreyaḥ el gran sabio Maitreya; bhagavān Su Gracia; kila ciertamente; kṣattrā por Vidura; vanam bosque; praviṣṭena internándose; tyaktvā renunciando; sva-gṛham su propia casa; ṛddhimat próspera;
TRADUCCION
 | Śukadeva Gosvāmī dijo: Tras renunciar a su próspero hogar e internarse en el bosque, el rey Vidura, el gran devoto, hizo la siguiente pregunta a Su Gracia Maitreya Ṛṣi.
|
SIGNIFICADO
 | Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
|
|
| |