Śrīmad-Bhāgavatam
Canto 2 - La Manifestación Cósmica

<< 9 - Respuestas citando la versión del Señor >>
    Indice        Transliteración        Devanagari        Descripción    
291śrī-śuka uvāca ātma-māyām ṛte rājan parasyānubhavātmanaḥ na ghaṭetārtha-sambandhaḥ svapna-draṣṭur ivāñjasā
292bahu-rūpa ivābhāti māyayā bahu-rūpayā ramamāṇo guṇeṣv asyā mamāham iti manyate
293yarhi vāva mahimni sve parasmin kāla-māyayoḥ rameta gata-sammohas tyaktvodāste tadobhayam
294ātma-tattva-viśuddhy-arthaṁ yad āha bhagavān ṛtam brahmaṇe darśayan rūpam avyalīka-vratādṛtaḥ
295sa ādi-devo jagatāṁ paro guruḥ svadhiṣṇyam āsthāya sisṛkṣayaikṣata tāṁ nādhyagacchad dṛśam atra sammatāṁ prapañca-nirmāṇa-vidhir yayā bhavet
296sa cintayan dvy-akṣaram ekadāmbhasy upāśṛṇod dvir-gaditaṁ vaco vibhuḥ sparśeṣu yat ṣoḍaśam ekaviṁśaṁ niṣkiñcanānāṁ nṛpa yad dhanaṁ viduḥ
297niśamya tad-vaktṛ-didṛkṣayā diśo vilokya tatrānyad apaśyamānaḥ svadhiṣṇyam āsthāya vimṛśya tad-dhitaṁ tapasy upādiṣṭa ivādadhe manaḥ
298divyaṁ sahasrābdam amogha-darśano jitānilātmā vijitobhayendriyaḥ atapyata smākhila-loka-tāpanaṁ tapas tapīyāṁs tapatāṁ samāhitaḥ
299tasmai sva-lokaṁ bhagavān sabhājitaḥ sandarśayām āsa paraṁ na yat-param vyapeta-saṅkleśa-vimoha-sādhvasaṁ sva-dṛṣṭavadbhir puruṣair abhiṣṭutam
2910pravartate yatra rajas tamas tayoḥ sattvaṁ ca miśraṁ na ca kāla-vikramaḥ na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ
2911śyāmāvadātāḥ śata-patra-locanāḥ piśaṅga-vastrāḥ surucaḥ supeśasaḥ sarve catur-bāhava unmiṣan-maṇi- praveka-niṣkābharaṇāḥ suvarcasaḥ
2912pravāla-vaidūrya-mṛṇāla-varcasaḥ parisphurat-kuṇḍala-mauli-mālinaḥ
2913bhrājiṣṇubhir yaḥ parito virājate lasad-vimānāvalibhir mahātmanām vidyotamānaḥ pramadottamādyubhiḥ savidyud-abhrāvalibhir yathā nabhaḥ
2914śrīr yatra rūpiṇy urugāya-pādayoḥ karoti mānaṁ bahudhā vibhūtibhiḥ preṅkhaṁ śritā yā kusumākarānugair vigīyamānā priya-karma-gāyatī
2915dadarśa tatrākhila-sātvatāṁ patiṁ śriyaḥ patiṁ yajña-patiṁ jagat-patim sunanda-nanda-prabalārhaṇādibhiḥ sva-pārṣadāgraiḥ parisevitaṁ vibhum
2916bhṛtya-prasādābhimukhaṁ dṛg-āsavaṁ prasanna-hāsāruṇa-locanānanam kirīṭinaṁ kuṇḍalinaṁ catur-bhujaṁ pītāṁśukaṁ vakṣasi lakṣitaṁ śriyā
2917adhyarhaṇīyāsanam āsthitaṁ paraṁ vṛtaṁ catuḥ-ṣoḍaśa-pañca-śaktibhiḥ yuktaṁ bhagaiḥ svair itaratra cādhruvaiḥ sva eva dhāman ramamāṇam īśvaram
2918tad-darśanāhlāda-pariplutāntaro hṛṣyat-tanuḥ prema-bharāśru-locanaḥ nanāma pādāmbujam asya viśva-sṛg yat pāramahaṁsyena pathādhigamyate
2919taṁ prīyamāṇaṁ samupasthitaṁ kaviṁ prajā-visarge nija-śāsanārhaṇam babhāṣa īṣat-smita-śociṣā girā priyaḥ priyaṁ prīta-manāḥ kare spṛśan
2920śrī-bhagavān uvāca tvayāhaṁ toṣitaḥ samyag veda-garbha sisṛkṣayā ciraṁ bhṛtena tapasā dustoṣaḥ kūṭa-yoginām
2921varaṁ varaya bhadraṁ te vareśaṁ mābhivāñchitam brahmañ chreyaḥ-pariśrāmaḥ puṁsāṁ mad-darśanāvadhiḥ
2922manīṣitānubhāvo ’yaṁ mama lokāvalokanam yad upaśrutya rahasi cakartha paramaṁ tapaḥ
2923pratyādiṣṭaṁ mayā tatra tvayi karma-vimohite tapo me hṛdayaṁ sākṣād ātmāhaṁ tapaso ’nagha
2924sṛjāmi tapasaivedaṁ grasāmi tapasā punaḥ bibharmi tapasā viśvaṁ vīryaṁ me duścaraṁ tapaḥ
2925brahmovāca bhagavan sarva-bhūtānām adhyakṣo ’vasthito guhām veda hy apratiruddhena prajñānena cikīrṣitam
2926tathāpi nāthamānasya nātha nāthaya nāthitam parāvare yathā rūpe jānīyāṁ te tv arūpiṇaḥ
2927yathātma-māyā-yogena nānā-śakty-upabṛṁhitam vilumpan visṛjan gṛhṇan bibhrad ātmānam ātmanā
2928krīḍasy amogha-saṅkalpa ūrṇanābhir yathorṇute tathā tad-viṣayāṁ dhehi manīṣāṁ mayi mādhava
2929bhagavac-chikṣitam ahaṁ karavāṇi hy atandritaḥ nehamānaḥ prajā-sargaṁ badhyeyaṁ yad-anugrahāt
2930yāvat sakhā sakhyur iveśa te kṛtaḥ prajā-visarge vibhajāmi bho janam aviklavas te parikarmaṇi sthito mā me samunnaddha-mado ’ja māninaḥ
2931śrī-bhagavān uvāca jñānaṁ parama-guhyaṁ me yad vijñāna-samanvitam sarahasyaṁ tad-aṅgaṁ ca gṛhāṇa gaditaṁ mayā
2932yāvān ahaṁ yathā-bhāvo yad-rūpa-guṇa-karmakaḥ tathaiva tattva-vijñānam astu te mad-anugrahāt
2933aham evāsam evāgre nānyad yat sad-asat param paścād ahaṁ yad etac ca yo ’vaśiṣyeta so ’smy aham
2934ṛte ’rthaṁ yat pratīyeta na pratīyeta cātmani tad vidyād ātmano māyāṁ yathābhāso yathā tamaḥ
2935yathā mahānti bhūtāni bhūteṣūccāvaceṣv anu praviṣṭāny apraviṣṭāni tathā teṣu na teṣv aham
2936etāvad eva jijñāsyaṁ tattva-jijñāsunātmanaḥ anvaya-vyatirekābhyāṁ yat syāt sarvatra sarvadā
2937etan mataṁ samātiṣṭha parameṇa samādhinā bhavān kalpa-vikalpeṣu na vimuhyati karhicit
2938śrī-śuka uvāca sampradiśyaivam ajano janānāṁ parameṣṭhinam paśyatas tasya tad rūpam ātmano nyaruṇad dhariḥ
2939antarhitendriyārthāya haraye vihitāñjaliḥ sarva-bhūtamayo viśvaṁ sasarjedaṁ sa pūrvavat
2940prajāpatir dharma-patir ekadā niyamān yamān bhadraṁ prajānām anvicchann ātiṣṭhat svārtha-kāmyayā
2941taṁ nāradaḥ priyatamo rikthādānām anuvrataḥ śuśrūṣamāṇaḥ śīlena praśrayeṇa damena ca
2942māyāṁ vividiṣan viṣṇor māyeśasya mahā-muniḥ mahā-bhāgavato rājan pitaraṁ paryatoṣayat
2943tuṣṭaṁ niśāmya pitaraṁ lokānāṁ prapitāmaham devarṣiḥ paripapraccha bhavān yan mānupṛcchati
2944tasmā idaṁ bhāgavataṁ purāṇaṁ daśa-lakṣaṇam proktaṁ bhagavatā prāha prītaḥ putrāya bhūta-kṛt
2945nāradaḥ prāha munaye sarasvatyās taṭe nṛpa dhyāyate brahma paramaṁ vyāsāyāmita-tejase
2946yad utāhaṁ tvayā pṛṣṭo vairājāt puruṣād idam yathāsīt tad upākhyāste praśnān anyāṁś ca kṛtsnaśaḥ
Dona al Bhaktivedanta Library