Śrīmad-Bhāgavatam
Canto 2 - La Manifestación Cósmica

<< 10 - El Bhāgavatam es la respuesta a todas las preguntas >>
    Indice        Transliteración        Devanagari        Descripción    
2101śrī-śuka uvāca atra sargo visargaś ca sthānaṁ poṣaṇam ūtayaḥ manvantareśānukathā nirodho muktir āśrayaḥ
2102daśamasya viśuddhy-arthaṁ navānām iha lakṣaṇam varṇayanti mahātmānaḥ śrutenārthena cāñjasā
2103bhūta-mātrendriya-dhiyāṁ janma sarga udāhṛtaḥ brahmaṇo guṇa-vaiṣamyād visargaḥ pauruṣaḥ smṛtaḥ
2104sthitir vaikuṇṭha-vijayaḥ poṣaṇaṁ tad-anugrahaḥ manvantarāṇi sad-dharma ūtayaḥ karma-vāsanāḥ
2105avatārānucaritaṁ hareś cāsyānuvartinām puṁsām īśa-kathāḥ proktā nānākhyānopabṛṁhitāḥ
2106nirodho ’syānuśayanam ātmanaḥ saha śaktibhiḥ muktir hitvānyathā rūpaṁ sva-rūpeṇa vyavasthitiḥ
2107ābhāsaś ca nirodhaś ca yato ’sty adhyavasīyate sa āśrayaḥ paraṁ brahma paramātmeti śabdyate
2108yo ’dhyātmiko ’yaṁ puruṣaḥ so ’sāv evādhidaivikaḥ yas tatrobhaya-vicchedaḥ puruṣo hy ādhibhautikaḥ
2109ekam ekatarābhāve yadā nopalabhāmahe tritayaṁ tatra yo veda sa ātmā svāśrayāśrayaḥ
21010puruṣo ’ṇḍaṁ vinirbhidya yadāsau sa vinirgataḥ ātmano ’yanam anvicchann apo ’srākṣīc chuciḥ śucīḥ
21011tāsv avātsīt sva-sṛṣṭāsu sahasraṁ parivatsarān tena nārāyaṇo nāma yad āpaḥ puruṣodbhavāḥ
21012dravyaṁ karma ca kālaś ca svabhāvo jīva eva ca yad-anugrahataḥ santi na santi yad-upekṣayā
21013eko nānātvam anvicchan yoga-talpāt samutthitaḥ vīryaṁ hiraṇmayaṁ devo māyayā vyasṛjat tridhā
21014adhidaivam athādhyātmam adhibhūtam iti prabhuḥ athaikaṁ pauruṣaṁ vīryaṁ tridhābhidyata tac chṛṇu
21015antaḥ śarīra ākāśāt puruṣasya viceṣṭataḥ ojaḥ saho balaṁ jajñe tataḥ prāṇo mahān asuḥ
21016anuprāṇanti yaṁ prāṇāḥ prāṇantaṁ sarva-jantuṣu apānantam apānanti nara-devam ivānugāḥ
21017prāṇenākṣipatā kṣut tṛḍ antarā jāyate vibhoḥ pipāsato jakṣataś ca prāṅ mukhaṁ nirabhidyata
21018mukhatas tālu nirbhinnaṁ jihvā tatropajāyate tato nānā-raso jajñe jihvayā yo ’dhigamyate
21019vivakṣor mukhato bhūmno vahnir vāg vyāhṛtaṁ tayoḥ jale caitasya suciraṁ nirodhaḥ samajāyata
21020nāsike nirabhidyetāṁ dodhūyati nabhasvati tatra vāyur gandha-vaho ghrāṇo nasi jighṛkṣataḥ
21021yadātmani nirālokam ātmānaṁ ca didṛkṣataḥ nirbhinne hy akṣiṇī tasya jyotiś cakṣur guṇa-grahaḥ
21022bodhyamānasya ṛṣibhir ātmanas taj jighṛkṣataḥ karṇau ca nirabhidyetāṁ diśaḥ śrotraṁ guṇa-grahaḥ
21023vastuno mṛdu-kāṭhinya- laghu-gurv-oṣṇa-śītatām jighṛkṣatas tvaṅ nirbhinnā tasyāṁ roma-mahī-ruhāḥ tatra cāntar bahir vātas tvacā labdha-guṇo vṛtaḥ
21024hastau ruruhatus tasya nānā-karma-cikīrṣayā tayos tu balavān indra ādānam ubhayāśrayam
21025gatiṁ jigīṣataḥ pādau ruruhāte ’bhikāmikām padbhyāṁ yajñaḥ svayaṁ havyaṁ karmabhiḥ kriyate nṛbhiḥ
21026nirabhidyata śiśno vai prajānandāmṛtārthinaḥ upastha āsīt kāmānāṁ priyaṁ tad-ubhayāśrayam
21027utsisṛkṣor dhātu-malaṁ nirabhidyata vai gudam tataḥ pāyus tato mitra utsarga ubhayāśrayaḥ
21028āsisṛpsoḥ puraḥ puryā nābhi-dvāram apānataḥ tatrāpānas tato mṛtyuḥ pṛthaktvam ubhayāśrayam
21029āditsor anna-pānānām āsan kukṣy-antra-nāḍayaḥ nadyaḥ samudrāś ca tayos tuṣṭiḥ puṣṭis tad-āśraye
21030nididhyāsor ātma-māyāṁ hṛdayaṁ nirabhidyata tato manaś candra iti saṅkalpaḥ kāma eva ca
21031tvak-carma-māṁsa-rudhira- medo-majjāsthi-dhātavaḥ bhūmy-ap-tejomayāḥ sapta prāṇo vyomāmbu-vāyubhiḥ
21032guṇātmakānīndriyāṇi bhūtādi-prabhavā guṇāḥ manaḥ sarva-vikārātmā buddhir vijñāna-rūpiṇī
21033etad bhagavato rūpaṁ sthūlaṁ te vyāhṛtaṁ mayā mahy-ādibhiś cāvaraṇair aṣṭabhir bahir āvṛtam
21034ataḥ paraṁ sūkṣmatamam avyaktaṁ nirviśeṣaṇam anādi-madhya-nidhanaṁ nityaṁ vāṅ-manasaḥ param
21035amunī bhagavad-rūpe mayā te hy anuvarṇite ubhe api na gṛhṇanti māyā-sṛṣṭe vipaścitaḥ
21036sa vācya-vācakatayā bhagavān brahma-rūpa-dhṛk nāma-rūpa-kriyā dhatte sakarmākarmakaḥ paraḥ
21037-40prajā-patīn manūn devān ṛṣīn pitṛ-gaṇān pṛthak siddha-cāraṇa-gandharvān vidyādhrāsura-guhyakān kinnarāpsaraso nāgān sarpān kimpuruṣān narān mātṝ rakṣaḥ-piśācāṁś ca preta-bhūta-vināyakān kūṣmāṇḍonmāda-vetālān yātudhānān grahān api khagān mṛgān paśūn vṛkṣān girīn nṛpa sarīsṛpān dvi-vidhāś catur-vidhā ye ’nye jala-sthala-nabhaukasaḥ kuśalākuśalā miśrāḥ karmaṇāṁ gatayas tv imāḥ
21041sattvaṁ rajas tama iti tisraḥ sura-nṛ-nārakāḥ tatrāpy ekaikaśo rājan bhidyante gatayas tridhā yadaikaikataro ’nyābhyāṁ sva-bhāva upahanyate
21042sa evedaṁ jagad-dhātā bhagavān dharma-rūpa-dhṛk puṣṇāti sthāpayan viśvaṁ tiryaṅ-nara-surādibhiḥ
21043tataḥ kālāgni-rudrātmā yat sṛṣṭam idam ātmanaḥ sanniyacchati tat kāle ghanānīkam ivānilaḥ
21044ittham-bhāvena kathito bhagavān bhagavattamaḥ nettham-bhāvena hi paraṁ draṣṭum arhanti sūrayaḥ
21045nāsya karmaṇi janmādau parasyānuvidhīyate kartṛtva-pratiṣedhārthaṁ māyayāropitaṁ hi tat
21046ayaṁ tu brahmaṇaḥ kalpaḥ savikalpa udāhṛtaḥ vidhiḥ sādhāraṇo yatra sargāḥ prākṛta-vaikṛtāḥ
21047parimāṇaṁ ca kālasya kalpa-lakṣaṇa-vigraham yathā purastād vyākhyāsye pādmaṁ kalpam atho śṛṇu
21048śaunaka uvāca yad āha no bhavān sūta kṣattā bhāgavatottamaḥ cacāra tīrthāni bhuvas tyaktvā bandhūn sudustyajān
21049-50kṣattuḥ kauśāraves tasya saṁvādo ’dhyātma-saṁśritaḥ yad vā sa bhagavāṁs tasmai pṛṣṭas tattvam uvāca ha brūhi nas tad idaṁ saumya vidurasya viceṣṭitam bandhu-tyāga-nimittaṁ ca yathaivāgatavān punaḥ
21051sūta uvāca rājñā parīkṣitā pṛṣṭo yad avocan mahā-muniḥ tad vo ’bhidhāsye śṛṇuta rājñaḥ praśnānusārataḥ
Dona al Bhaktivedanta Library