Śrīmad-Bhāgavatam
<< Canto 12, La era de la deterioración >>
<< 7 - Las literaturas purāṇicas >>
<<VERSO 5 >>

trayyāruṇiḥ kaśyapaś ca
sāvarṇir akṛtavraṇaḥ
vaiśampāyana-hārītau
ṣaḍ vai paurāṇikā ime

PALABRA POR PALABRA



TRADUCCION

Trayyāruṇi, Kaśyapa, Sāvarṇi, Akṛtavraṇa, Vaiśampāyana y Hārīta son los seis maestros de los Purāṇas.

SIGNIFICADO

Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.



Dona al Bhaktivedanta Library