Śrīmad-Bhāgavatam
<< Canto 12, La era de la deterioración >>
<< 6 - Mahārāja Parīkṣit abandona el cuerpo >>
<<VERSO 59 >>

bāṣkaliḥ prati-śākhābhyo
vālakhilyākhya-saṁhitām
cakre vālāyanir bhajyaḥ
kāśāraś caiva tāṁ dadhuḥ

PALABRA POR PALABRA



TRADUCCION

Bāṣkali reunió el Vālakhilya-saṁhitā, una colección de todas las ramas del Ṛg Veda. Esta colección fue recibida por Vālāyani, Bhajya y Kāśāra.

SIGNIFICADO

Según Śrīla Śrīdhara Svāmī, Vālāyani, Bhajya y Kāśāra pertenecían a la comunidad Daitya.

Dona al Bhaktivedanta Library