Śrīmad-Bhāgavatam
<< Canto 12, La era de la deterioración >>
<< 6 - Mahārāja Parīkṣit abandona el cuerpo >>
<<VERSO 54-56 >>

pailaḥ sva-saṁhitām ūce
indrapramitaye muniḥ
bāṣkalāya ca so ’py āha
śiṣyebhyaḥ saṁhitāṁ svakām
caturdhā vyasya bodhyāya
yājñavalkyāya bhārgava
parāśarāyāgnimitra
indrapramitir ātmavān
adhyāpayat saṁhitāṁ svāṁ
māṇḍūkeyam ṛṣiṁ kavim
tasya śiṣyo devamitraḥ
saubhary-ādibhya ūcivān

PALABRA POR PALABRA



TRADUCCION

¡Oh, Bhārgava! después de dividir su saṁhitā en dos partes, el sabio Paila se las narró a Indrapramiti y a Bāṣkala. Adicionalmente Bāṣkala dividió su colección en cuatro partes y se las enseñó a sus discípulos Bodhya, Yājñavalkya, Parāśara y Agnimitra. Indrapramiti, el sabio autocontrolado, enseñó su saṁhitā al erudito místico Māṇḍūkeya, cuyo discípulo Devamitra después transmitió las divisiones del Ṛg Veda a Saubhari y a otros.

SIGNIFICADO

Según Śrīla Śrīdhara Svāmī, Māṇḍūkeya era el hijo de Indrapramiti, de quien recibió el conocimiento védico.

Dona al Bhaktivedanta Library