Śrīmad-Bhāgavatam
Canto 11 - Historia general

<< 9 - Desapego de todo lo que es material >>
    Indice        Transliteración        Devanagari        Descripción    
11.9.1śrī-brāhmaṇa uvāca parigraho hi duḥkhāya yad yat priyatamaṁ nṛṇām anantaṁ sukham āpnoti tad vidvān yas tv akiñcanaḥ
11.9.2sāmiṣaṁ kuraraṁ jaghnur balino ’nye nirāmiṣāḥ tadāmiṣaṁ parityajya sa sukhaṁ samavindata
11.9.3na me mānāpamānau sto na cintā geha-putriṇām ātma-krīḍa ātma-ratir vicarāmīha bāla-vat
11.9.4dvāv eva cintayā muktau paramānanda āplutau yo vimugdho jaḍo bālo yo guṇebhyaḥ paraṁ gataḥ
11.9.5kvacit kumārī tv ātmānaṁ vṛṇānān gṛham āgatān svayaṁ tān arhayām āsa kvāpi yāteṣu bandhuṣu
11.9.6teṣām abhyavahārārthaṁ śālīn rahasi pārthiva avaghnantyāḥ prakoṣṭha-sthāś cakruḥ śaṅkhāḥ svanaṁ mahat
11.9.7sā taj jugupsitaṁ matvā mahatī vrīḍitā tataḥ babhañjaikaikaśaḥ śaṅkhān dvau dvau pāṇyor aśeṣayat
11.9.8ubhayor apy abhūd ghoṣo hy avaghnantyāḥ sva-śaṅkhayoḥ tatrāpy ekaṁ nirabhidad ekasmān nābhavad dhvaniḥ
11.9.9anvaśikṣam imaṁ tasyā upadeśam arindama lokān anucarann etān loka-tattva-vivitsayā
11.9.10vāse bahūnāṁ kalaho bhaved vārtā dvayor api eka eva vaset tasmāt kumāryā iva kaṅkaṇaḥ
11.9.11mana ekatra saṁyuñjyāj jita-śvāso jitāsanaḥ vairāgyābhyāsa-yogena dhriyamāṇam atandritaḥ
11.9.12yasmin mano labdha-padaṁ yad etac chanaiḥ śanair muñcati karma-reṇūn sattvena vṛddhena rajas tamaś ca vidhūya nirvāṇam upaity anindhanam
11.9.13tadaivam ātmany avaruddha-citto na veda kiñcid bahir antaraṁ vā yatheṣu-kāro nṛpatiṁ vrajantam iṣau gatātmā na dadarśa pārśve
11.9.14eka-cāry aniketaḥ syād apramatto guhāśayaḥ alakṣyamāṇa ācārair munir eko ’lpa-bhāṣaṇaḥ
11.9.15gṛhārambho hi duḥkhāya viphalaś cādhruvātmanaḥ sarpaḥ para-kṛtaṁ veśma praviśya sukham edhate
11.9.16eko nārāyaṇo devaḥ pūrva-sṛṣṭaṁ sva-māyayā saṁhṛtya kāla-kalayā kalpānta idam īśvaraḥ eka evādvitīyo ’bhūd ātmādhāro ’khilāśrayaḥ
11.9.17-18kālenātmānubhāvena sāmyaṁ nītāsu śaktiṣu sattvādiṣv ādi-puruṣaḥ pradhāna-puruṣeśvaraḥ parāvarāṇāṁ parama āste kaivalya-saṁjñitaḥ kevalānubhavānanda- sandoho nirupādhikaḥ
11.9.19kevalātmānubhāvena sva-māyāṁ tri-guṇātmikām saṅkṣobhayan sṛjaty ādau tayā sūtram arindama
11.9.20tām āhus tri-guṇa-vyaktiṁ sṛjantīṁ viśvato-mukham yasmin protam idaṁ viśvaṁ yena saṁsarate pumān
11.9.21yathorṇanābhir hṛdayād ūrṇāṁ santatya vaktrataḥ tayā vihṛtya bhūyas tāṁ grasaty evaṁ maheśvaraḥ
11.9.22yatra yatra mano dehī dhārayet sakalaṁ dhiyā snehād dveṣād bhayād vāpi yāti tat-tat-svarūpatām
11.9.23kīṭaḥ peśaskṛtaṁ dhyāyan kuḍyāṁ tena praveśitaḥ yāti tat-sātmatāṁ rājan pūrva-rūpam asantyajan
11.9.24evaṁ gurubhya etebhya eṣā me śikṣitā matiḥ svātmopaśikṣitāṁ buddhiṁ śṛṇu me vadataḥ prabho
11.9.25deho gurur mama virakti-viveka-hetur bibhrat sma sattva-nidhanaṁ satatārty-udarkam tattvāny anena vimṛśāmi yathā tathāpi pārakyam ity avasito vicarāmy asaṅgaḥ
11.9.26jāyātmajārtha-paśu-bhṛtya-gṛhāpta-vargān puṣṇāti yat-priya-cikīrṣayā vitanvan svānte sa-kṛcchram avaruddha-dhanaḥ sa dehaḥ sṛṣṭvāsya bījam avasīdati vṛkṣa-dharmaḥ
11.9.27jihvaikato ’mum apakarṣati karhi tarṣā śiśno ’nyatas tvag udaraṁ śravaṇaṁ kutaścit ghrāṇo ’nyataś capala-dṛk kva ca karma-śaktir bahvyaḥ sapatnya iva geha-patiṁ lunanti
11.9.28sṛṣṭvā purāṇi vividhāny ajayātma-śaktyā vṛkṣān sarīsṛpa-paśūn khaga-dandaśūkān tais tair atuṣṭa-hṛdayaḥ puruṣaṁ vidhāya brahmāvaloka-dhiṣaṇaṁ mudam āpa devaḥ
11.9.29labdhvā su-durlabham idaṁ bahu-sambhavānte mānuṣyam artha-dam anityam apīha dhīraḥ tūrṇaṁ yateta na pated anu-mṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt
11.9.30evaṁ sañjāta-vairāgyo vijñānāloka ātmani vicarāmi mahīm etāṁ mukta-saṅgo ’nahaṅkṛtaḥ
11.9.31na hy ekasmād guror jñānaṁ su-sthiraṁ syāt su-puṣkalam brahmaitad advitīyaṁ vai gīyate bahudharṣibhiḥ
11.9.32śrī-bhagavān uvāca ity uktvā sa yaduṁ vipras tam āmantrya gabhīra-dhīḥ vanditaḥ sv-arcito rājñā yayau prīto yathāgatam
11.9.33avadhūta-vacaḥ śrutvā pūrveṣāṁ naḥ sa pūrva-jaḥ sarva-saṅga-vinirmuktaḥ sama-citto babhūva ha
Dona al Bhaktivedanta Library