Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 11 - Historia general
<<
9 - Desapego de todo lo que es material
>>
Indice
Transliteración
Devanagari
Descripción
11.9.1
śrī-brāhmaṇa uvāca
parigraho hi duḥkhāya
yad yat priyatamaṁ nṛṇām
anantaṁ sukham āpnoti
tad vidvān yas tv akiñcanaḥ
11.9.2
sāmiṣaṁ kuraraṁ jaghnur
balino ’nye nirāmiṣāḥ
tadāmiṣaṁ parityajya
sa sukhaṁ samavindata
11.9.3
na me mānāpamānau sto
na cintā geha-putriṇām
ātma-krīḍa ātma-ratir
vicarāmīha bāla-vat
11.9.4
dvāv eva cintayā muktau
paramānanda āplutau
yo vimugdho jaḍo bālo
yo guṇebhyaḥ paraṁ gataḥ
11.9.5
kvacit kumārī tv ātmānaṁ
vṛṇānān gṛham āgatān
svayaṁ tān arhayām āsa
kvāpi yāteṣu bandhuṣu
11.9.6
teṣām abhyavahārārthaṁ
śālīn rahasi pārthiva
avaghnantyāḥ prakoṣṭha-sthāś
cakruḥ śaṅkhāḥ svanaṁ mahat
11.9.7
sā taj jugupsitaṁ matvā
mahatī vrīḍitā tataḥ
babhañjaikaikaśaḥ śaṅkhān
dvau dvau pāṇyor aśeṣayat
11.9.8
ubhayor apy abhūd ghoṣo
hy avaghnantyāḥ sva-śaṅkhayoḥ
tatrāpy ekaṁ nirabhidad
ekasmān nābhavad dhvaniḥ
11.9.9
anvaśikṣam imaṁ tasyā
upadeśam arindama
lokān anucarann etān
loka-tattva-vivitsayā
11.9.10
vāse bahūnāṁ kalaho
bhaved vārtā dvayor api
eka eva vaset tasmāt
kumāryā iva kaṅkaṇaḥ
11.9.11
mana ekatra saṁyuñjyāj
jita-śvāso jitāsanaḥ
vairāgyābhyāsa-yogena
dhriyamāṇam atandritaḥ
11.9.12
yasmin mano labdha-padaṁ yad etac
chanaiḥ śanair muñcati karma-reṇūn
sattvena vṛddhena rajas tamaś ca
vidhūya nirvāṇam upaity anindhanam
11.9.13
tadaivam ātmany avaruddha-citto
na veda kiñcid bahir antaraṁ vā
yatheṣu-kāro nṛpatiṁ vrajantam
iṣau gatātmā na dadarśa pārśve
11.9.14
eka-cāry aniketaḥ syād
apramatto guhāśayaḥ
alakṣyamāṇa ācārair
munir eko ’lpa-bhāṣaṇaḥ
11.9.15
gṛhārambho hi duḥkhāya
viphalaś cādhruvātmanaḥ
sarpaḥ para-kṛtaṁ veśma
praviśya sukham edhate
11.9.16
eko nārāyaṇo devaḥ
pūrva-sṛṣṭaṁ sva-māyayā
saṁhṛtya kāla-kalayā
kalpānta idam īśvaraḥ
eka evādvitīyo ’bhūd
ātmādhāro ’khilāśrayaḥ
11.9.17-18
kālenātmānubhāvena
sāmyaṁ nītāsu śaktiṣu
sattvādiṣv ādi-puruṣaḥ
pradhāna-puruṣeśvaraḥ
parāvarāṇāṁ parama
āste kaivalya-saṁjñitaḥ
kevalānubhavānanda-
sandoho nirupādhikaḥ
11.9.19
kevalātmānubhāvena
sva-māyāṁ tri-guṇātmikām
saṅkṣobhayan sṛjaty ādau
tayā sūtram arindama
11.9.20
tām āhus tri-guṇa-vyaktiṁ
sṛjantīṁ viśvato-mukham
yasmin protam idaṁ viśvaṁ
yena saṁsarate pumān
11.9.21
yathorṇanābhir hṛdayād
ūrṇāṁ santatya vaktrataḥ
tayā vihṛtya bhūyas tāṁ
grasaty evaṁ maheśvaraḥ
11.9.22
yatra yatra mano dehī
dhārayet sakalaṁ dhiyā
snehād dveṣād bhayād vāpi
yāti tat-tat-svarūpatām
11.9.23
kīṭaḥ peśaskṛtaṁ dhyāyan
kuḍyāṁ tena praveśitaḥ
yāti tat-sātmatāṁ rājan
pūrva-rūpam asantyajan
11.9.24
evaṁ gurubhya etebhya
eṣā me śikṣitā matiḥ
svātmopaśikṣitāṁ buddhiṁ
śṛṇu me vadataḥ prabho
11.9.25
deho gurur mama virakti-viveka-hetur
bibhrat sma sattva-nidhanaṁ satatārty-udarkam
tattvāny anena vimṛśāmi yathā tathāpi
pārakyam ity avasito vicarāmy asaṅgaḥ
11.9.26
jāyātmajārtha-paśu-bhṛtya-gṛhāpta-vargān
puṣṇāti yat-priya-cikīrṣayā vitanvan
svānte sa-kṛcchram avaruddha-dhanaḥ sa dehaḥ
sṛṣṭvāsya bījam avasīdati vṛkṣa-dharmaḥ
11.9.27
jihvaikato ’mum apakarṣati karhi tarṣā
śiśno ’nyatas tvag udaraṁ śravaṇaṁ kutaścit
ghrāṇo ’nyataś capala-dṛk kva ca karma-śaktir
bahvyaḥ sapatnya iva geha-patiṁ lunanti
11.9.28
sṛṣṭvā purāṇi vividhāny ajayātma-śaktyā
vṛkṣān sarīsṛpa-paśūn khaga-dandaśūkān
tais tair atuṣṭa-hṛdayaḥ puruṣaṁ vidhāya
brahmāvaloka-dhiṣaṇaṁ mudam āpa devaḥ
11.9.29
labdhvā su-durlabham idaṁ bahu-sambhavānte
mānuṣyam artha-dam anityam apīha dhīraḥ
tūrṇaṁ yateta na pated anu-mṛtyu yāvan
niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt
11.9.30
evaṁ sañjāta-vairāgyo
vijñānāloka ātmani
vicarāmi mahīm etāṁ
mukta-saṅgo ’nahaṅkṛtaḥ
11.9.31
na hy ekasmād guror jñānaṁ
su-sthiraṁ syāt su-puṣkalam
brahmaitad advitīyaṁ vai
gīyate bahudharṣibhiḥ
11.9.32
śrī-bhagavān uvāca
ity uktvā sa yaduṁ vipras
tam āmantrya gabhīra-dhīḥ
vanditaḥ sv-arcito rājñā
yayau prīto yathāgatam
11.9.33
avadhūta-vacaḥ śrutvā
pūrveṣāṁ naḥ sa pūrva-jaḥ
sarva-saṅga-vinirmuktaḥ
sama-citto babhūva ha
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library