Śrīmad-Bhāgavatam
Canto 11 - Historia general

<< 7 - El Señor Kṛṣṇa instruye a Uddhava >>
    Indice        Transliteración        Devanagari        Descripción    
11.7.1śrī-bhagavān uvāca yad āttha māṁ mahā-bhāga tac-cikīrṣitam eva me brahmā bhavo loka-pālāḥ svar-vāsaṁ me ’bhikāṅkṣiṇaḥ
11.7.2mayā niṣpāditaṁ hy atra deva-kāryam aśeṣataḥ yad-artham avatīrṇo ’ham aṁśena brahmaṇārthitaḥ
11.7.3kulaṁ vai śāpa-nirdagdhaṁ naṅkṣyaty anyonya-vigrahāt samudraḥ saptame hy enāṁ purīṁ ca plāvayiṣyati
11.7.4yarhy evāyaṁ mayā tyakto loko ’yaṁ naṣṭa-maṅgalaḥ bhaviṣyaty acirāt sādho kalināpi nirākṛtaḥ
11.7.5na vastavyaṁ tvayaiveha mayā tyakte mahī-tale jano ’bhadra-rucir bhadra bhaviṣyati kalau yuge
11.7.6tvaṁ tu sarvaṁ parityajya snehaṁ sva-jana-bandhuṣu mayy āveśya manaḥ saṁyak sama-dṛg vicarasva gām
11.7.7yad idaṁ manasā vācā cakṣurbhyāṁ śravaṇādibhiḥ naśvaraṁ gṛhyamāṇaṁ ca viddhi māyā-mano-mayam
11.7.8puṁso ’yuktasya nānārtho bhramaḥ sa guṇa-doṣa-bhāk karmākarma-vikarmeti guṇa-doṣa-dhiyo bhidā
11.7.9tasmād yuktendriya-grāmo yukta-citta idaṁ jagat ātmanīkṣasva vitatam ātmānaṁ mayy adhīśvare
11.7.10jñāna-vijñāna-saṁyukta ātma-bhūtaḥ śarīriṇām ātmānubhava-tuṣṭātmā nāntarāyair vihanyase
11.7.11doṣa-buddhyobhayātīto niṣedhān na nivartate guṇa-buddhyā ca vihitaṁ na karoti yathārbhakaḥ
11.7.12sarva-bhūta-suhṛc chānto jñāna-vijñāna-niścayaḥ paśyan mad-ātmakaṁ viśvaṁ na vipadyeta vai punaḥ
11.7.13śrī-śuka uvāca ity ādiṣṭo bhagavatā mahā-bhāgavato nṛpa uddhavaḥ praṇipatyāha tattvaṁ jijñāsur acyutam
11.7.14śrī-uddhava uvāca yogeśa yoga-vinyāsa yogātman yoga-sambhava niḥśreyasāya me proktas tyāgaḥ sannyāsa-lakṣaṇaḥ
11.7.15tyāgo ’yaṁ duṣkaro bhūman kāmānāṁ viṣayātmabhiḥ sutarāṁ tvayi sarvātmann abhaktair iti me matiḥ
11.7.16so ’haṁ mamāham iti mūḍha-matir vigāḍhas tvan-māyayā viracitātmani sānubandhe tat tv añjasā nigaditaṁ bhavatā yathāhaṁ saṁsādhayāmi bhagavann anuśādhi bhṛtyam
11.7.17satyasya te sva-dṛśa ātmana ātmano ’nyaṁ vaktāram īśa vibudheṣv api nānucakṣe sarve vimohita-dhiyas tava māyayeme brahmādayas tanu-bhṛto bahir-artha-bhāvāḥ
11.7.18tasmād bhavantam anavadyam ananta-pāraṁ sarva-jñam īśvaram akuṇṭha-vikuṇṭha-dhiṣṇyam nirviṇṇa-dhīr aham u he vṛjinābhitapto nārāyaṇaṁ nara-sakhaṁ śaraṇaṁ prapadye
11.7.19śrī-bhagavān uvāca prāyeṇa manujā loke loka-tattva-vicakṣaṇāḥ samuddharanti hy ātmānam ātmanaivāśubhāśayāt
11.7.20ātmano gurur ātmaiva puruṣasya viśeṣataḥ yat pratyakṣānumānābhyāṁ śreyo ’sāv anuvindate
11.7.21puruṣatve ca māṁ dhīrāḥ sāṅkhya-yoga-viśāradāḥ āvistarāṁ prapaśyanti sarva-śakty-upabṛṁhitam
11.7.22eka-dvi-tri-catuṣ-pādo bahu-pādas tathāpadaḥ bahvyaḥ santi puraḥ sṛṣṭās tāsāṁ me pauruṣī priyā
11.7.23atra māṁ mṛgayanty addhā yuktā hetubhir īśvaram gṛhyamāṇair guṇair liṅgair agrāhyam anumānataḥ
11.7.24atrāpy udāharantīmam itihāsaṁ purātanam avadhūtasya saṁvādaṁ yador amita-tejasaḥ
11.7.25avadhūtaṁ dvijaṁ kañcic carantam akuto-bhayam kaviṁ nirīkṣya taruṇaṁ yaduḥ papraccha dharma-vit
11.7.26śrī-yadur uvāca kuto buddhir iyaṁ brahmann akartuḥ su-viśāradā yām āsādya bhavāl lokaṁ vidvāṁś carati bāla-vat
11.7.27prāyo dharmārtha-kāmeṣu vivitsāyāṁ ca mānavāḥ hetunaiva samīhanta āyuṣo yaśasaḥ śriyaḥ
11.7.28tvaṁ tu kalpaḥ kavir dakṣaḥ su-bhago ’mṛta-bhāṣaṇaḥ na kartā nehase kiñcij jaḍonmatta-piśāca-vat
11.7.29janeṣu dahyamāneṣu kāma-lobha-davāgninā na tapyase ’gninā mukto gaṅgāmbhaḥ-stha iva dvipaḥ
11.7.30tvaṁ hi naḥ pṛcchatāṁ brahmann ātmany ānanda-kāraṇam brūhi sparśa-vihīnasya bhavataḥ kevalātmanaḥ
11.7.31śrī-bhagavān uvāca yadunaivaṁ mahā-bhāgo brahmaṇyena su-medhasā pṛṣṭaḥ sabhājitaḥ prāha praśrayāvanataṁ dvijaḥ
11.7.32śrī-brāhmaṇa uvāca santi me guravo rājan bahavo buddhy-upāśritāḥ yato buddhim upādāya mukto ’ṭāmīha tān śṛṇu
11.7.33-35pṛthivī vāyur ākāśam āpo ’gniś candramā raviḥ kapoto ’jagaraḥ sindhuḥ pataṅgo madhukṛd gajaḥ madhu-hā hariṇo mīnaḥ piṅgalā kuraro ’rbhakaḥ kumārī śara-kṛt sarpa ūrṇanābhiḥ supeśakṛt ete me guravo rājan catur-viṁśatir āśritāḥ śikṣā vṛttibhir eteṣām anvaśikṣam ihātmanaḥ
11.7.36yato yad anuśikṣāmi yathā vā nāhuṣātmaja tat tathā puruṣa-vyāghra nibodha kathayāmi te
11.7.37bhūtair ākramyamāṇo ’pi dhīro daiva-vaśānugaiḥ tad vidvān na calen mārgād anvaśikṣaṁ kṣiter vratam
11.7.38śaśvat parārtha-sarvehaḥ parārthaikānta-sambhavaḥ sādhuḥ śikṣeta bhū-bhṛtto naga-śiṣyaḥ parātmatām
11.7.39prāṇa-vṛttyaiva santuṣyen munir naivendriya-priyaiḥ jñānaṁ yathā na naśyeta nāvakīryeta vāṅ-manaḥ
11.7.40viṣayeṣv āviśan yogī nānā-dharmeṣu sarvataḥ guṇa-doṣa-vyapetātmā na viṣajjeta vāyu-vat
11.7.41pārthiveṣv iha deheṣu praviṣṭas tad-guṇāśrayaḥ guṇair na yujyate yogī gandhair vāyur ivātma-dṛk
11.7.42antarhitaś ca sthira-jaṅgameṣu brahmātma-bhāvena samanvayena vyāptyāvyavacchedam asaṅgam ātmano munir nabhastvaṁ vitatasya bhāvayet
11.7.43tejo-’b-anna-mayair bhāvair meghādyair vāyuneritaiḥ na spṛśyate nabhas tadvat kāla-sṛṣṭair guṇaiḥ pumān
11.7.44svacchaḥ prakṛtitaḥ snigdho mādhuryas tīrtha-bhūr nṛṇām muniḥ punāty apāṁ mitram īkṣopasparśa-kīrtanaiḥ
11.7.45tejasvī tapasā dīpto durdharṣodara-bhājanaḥ sarva-bhakṣyo ’pi yuktātmā nādatte malam agni-vat
11.7.46kvacic channaḥ kvacit spaṣṭa upāsyaḥ śreya icchatām bhuṅkte sarvatra dātṝṇāṁ dahan prāg-uttarāśubham
11.7.47sva-māyayā sṛṣṭam idaṁ sad-asal-lakṣaṇaṁ vibhuḥ praviṣṭa īyate tat-tat- svarūpo ’gnir ivaidhasi
11.7.48visargādyāḥ śmaśānāntā bhāvā dehasya nātmanaḥ kalānām iva candrasya kālenāvyakta-vartmanā
11.7.49kālena hy ogha-vegena bhūtānāṁ prabhavāpyayau nityāv api na dṛśyete ātmano ’gner yathārciṣām
11.7.50guṇair guṇān upādatte yathā-kālaṁ vimuñcati na teṣu yujyate yogī gobhir gā iva go-patiḥ
11.7.51budhyate sve na bhedena vyakti-stha iva tad-gataḥ lakṣyate sthūla-matibhir ātmā cāvasthito ’rka-vat
11.7.52nāti-snehaḥ prasaṅgo vā kartavyaḥ kvāpi kenacit kurvan vindeta santāpaṁ kapota iva dīna-dhīḥ
11.7.53kapotaḥ kaścanāraṇye kṛta-nīḍo vanaspatau kapotyā bhāryayā sārdham uvāsa katicit samāḥ
11.7.54kapotau sneha-guṇita- hṛdayau gṛha-dharmiṇau dṛṣṭiṁ dṛṣṭyāṅgam aṅgena buddhiṁ buddhyā babandhatuḥ
11.7.55śayyāsanāṭana-sthāna vārtā-krīḍāśanādikam mithunī-bhūya viśrabdhau ceratur vana-rājiṣu
11.7.56yaṁ yaṁ vāñchati sā rājan tarpayanty anukampitā taṁ taṁ samanayat kāmaṁ kṛcchreṇāpy ajitendriyaḥ
11.7.57kapotī prathamaṁ garbhaṁ gṛhṇantī kāla āgate aṇḍāni suṣuve nīḍe sta-patyuḥ sannidhau satī
11.7.58teṣu kāle vyajāyanta racitāvayavā hareḥ śaktibhir durvibhāvyābhiḥ komalāṅga-tanūruhāḥ
11.7.59prajāḥ pupuṣatuḥ prītau dampatī putra-vatsalau śṛṇvantau kūjitaṁ tāsāṁ nirvṛtau kala-bhāṣitaiḥ
11.7.60tāsāṁ patatraiḥ su-sparśaiḥ kūjitair mugdha-ceṣṭitaiḥ pratyudgamair adīnānāṁ pitarau mudam āpatuḥ
11.7.61snehānubaddha-hṛdayāv anyonyaṁ viṣṇu-māyayā vimohitau dīna-dhiyau śiśūn pupuṣatuḥ prajāḥ
11.7.62ekadā jagmatus tāsām annārthaṁ tau kuṭumbinau paritaḥ kānane tasminn arthinau ceratuś ciram
11.7.63dṛṣṭvā tān lubdhakaḥ kaścid yadṛcchāto vane-caraḥ jagṛhe jālam ātatya carataḥ svālayāntike
11.7.64kapotaś ca kapotī ca prajā-poṣe sadotsukau gatau poṣaṇam ādāya sva-nīḍam upajagmatuḥ
11.7.65kapotī svātmajān vīkṣya bālakān jāla-saṁvṛtān tān abhyadhāvat krośantī krośato bhṛśa-duḥkhitā
11.7.66sāsakṛt sneha-guṇitā dīna-cittāja-māyayā svayaṁ cābadhyata śicā baddhān paśyanty apasmṛtiḥ
11.7.67kapotaḥ svātmajān baddhān ātmano ’py adhikān priyān bhāryāṁ cātma-samāṁ dīno vilalāpāti-duḥkhitaḥ
11.7.68aho me paśyatāpāyam alpa-puṇyasya durmateḥ atṛptasyākṛtārthasya gṛhas trai-vargiko hataḥ
11.7.69anurūpānukūlā ca yasya me pati-devatā śūnye gṛhe māṁ santyajya putraiḥ svar yāti sādhubhiḥ
11.7.70so ’haṁ śūnye gṛhe dīno mṛta-dāro mṛta-prajaḥ jijīviṣe kim arthaṁ vā vidhuro duḥkha-jīvitaḥ
11.7.71tāṁs tathaivāvṛtān śigbhir mṛtyu-grastān viceṣṭataḥ svayaṁ ca kṛpaṇaḥ śikṣu paśyann apy abudho ’patat
11.7.72taṁ labdhvā lubdhakaḥ krūraḥ kapotaṁ gṛha-medhinam kapotakān kapotīṁ ca siddhārthaḥ prayayau gṛham
11.7.73evaṁ kuṭumby aśāntātmā dvandvārāmaḥ patatri-vat puṣṇan kuṭumbaṁ kṛpaṇaḥ sānubandho ’vasīdati
11.7.74yaḥ prāpya mānuṣaṁ lokaṁ mukti-dvāram apāvṛtam gṛheṣu khaga-vat saktas tam ārūḍha-cyutaṁ viduḥ
Dona al Bhaktivedanta Library