Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 11 - Historia general
<<
7 - El Señor Kṛṣṇa instruye a Uddhava
>>
Indice
Transliteración
Devanagari
Descripción
11.7.1
śrī-bhagavān uvāca
yad āttha māṁ mahā-bhāga
tac-cikīrṣitam eva me
brahmā bhavo loka-pālāḥ
svar-vāsaṁ me ’bhikāṅkṣiṇaḥ
11.7.2
mayā niṣpāditaṁ hy atra
deva-kāryam aśeṣataḥ
yad-artham avatīrṇo ’ham
aṁśena brahmaṇārthitaḥ
11.7.3
kulaṁ vai śāpa-nirdagdhaṁ
naṅkṣyaty anyonya-vigrahāt
samudraḥ saptame hy enāṁ
purīṁ ca plāvayiṣyati
11.7.4
yarhy evāyaṁ mayā tyakto
loko ’yaṁ naṣṭa-maṅgalaḥ
bhaviṣyaty acirāt sādho
kalināpi nirākṛtaḥ
11.7.5
na vastavyaṁ tvayaiveha
mayā tyakte mahī-tale
jano ’bhadra-rucir bhadra
bhaviṣyati kalau yuge
11.7.6
tvaṁ tu sarvaṁ parityajya
snehaṁ sva-jana-bandhuṣu
mayy āveśya manaḥ saṁyak
sama-dṛg vicarasva gām
11.7.7
yad idaṁ manasā vācā
cakṣurbhyāṁ śravaṇādibhiḥ
naśvaraṁ gṛhyamāṇaṁ ca
viddhi māyā-mano-mayam
11.7.8
puṁso ’yuktasya nānārtho
bhramaḥ sa guṇa-doṣa-bhāk
karmākarma-vikarmeti
guṇa-doṣa-dhiyo bhidā
11.7.9
tasmād yuktendriya-grāmo
yukta-citta idaṁ jagat
ātmanīkṣasva vitatam
ātmānaṁ mayy adhīśvare
11.7.10
jñāna-vijñāna-saṁyukta
ātma-bhūtaḥ śarīriṇām
ātmānubhava-tuṣṭātmā
nāntarāyair vihanyase
11.7.11
doṣa-buddhyobhayātīto
niṣedhān na nivartate
guṇa-buddhyā ca vihitaṁ
na karoti yathārbhakaḥ
11.7.12
sarva-bhūta-suhṛc chānto
jñāna-vijñāna-niścayaḥ
paśyan mad-ātmakaṁ viśvaṁ
na vipadyeta vai punaḥ
11.7.13
śrī-śuka uvāca
ity ādiṣṭo bhagavatā
mahā-bhāgavato nṛpa
uddhavaḥ praṇipatyāha
tattvaṁ jijñāsur acyutam
11.7.14
śrī-uddhava uvāca
yogeśa yoga-vinyāsa
yogātman yoga-sambhava
niḥśreyasāya me proktas
tyāgaḥ sannyāsa-lakṣaṇaḥ
11.7.15
tyāgo ’yaṁ duṣkaro bhūman
kāmānāṁ viṣayātmabhiḥ
sutarāṁ tvayi sarvātmann
abhaktair iti me matiḥ
11.7.16
so ’haṁ mamāham iti mūḍha-matir vigāḍhas
tvan-māyayā viracitātmani sānubandhe
tat tv añjasā nigaditaṁ bhavatā yathāhaṁ
saṁsādhayāmi bhagavann anuśādhi bhṛtyam
11.7.17
satyasya te sva-dṛśa ātmana ātmano ’nyaṁ
vaktāram īśa vibudheṣv api nānucakṣe
sarve vimohita-dhiyas tava māyayeme
brahmādayas tanu-bhṛto bahir-artha-bhāvāḥ
11.7.18
tasmād bhavantam anavadyam ananta-pāraṁ
sarva-jñam īśvaram akuṇṭha-vikuṇṭha-dhiṣṇyam
nirviṇṇa-dhīr aham u he vṛjinābhitapto
nārāyaṇaṁ nara-sakhaṁ śaraṇaṁ prapadye
11.7.19
śrī-bhagavān uvāca
prāyeṇa manujā loke
loka-tattva-vicakṣaṇāḥ
samuddharanti hy ātmānam
ātmanaivāśubhāśayāt
11.7.20
ātmano gurur ātmaiva
puruṣasya viśeṣataḥ
yat pratyakṣānumānābhyāṁ
śreyo ’sāv anuvindate
11.7.21
puruṣatve ca māṁ dhīrāḥ
sāṅkhya-yoga-viśāradāḥ
āvistarāṁ prapaśyanti
sarva-śakty-upabṛṁhitam
11.7.22
eka-dvi-tri-catuṣ-pādo
bahu-pādas tathāpadaḥ
bahvyaḥ santi puraḥ sṛṣṭās
tāsāṁ me pauruṣī priyā
11.7.23
atra māṁ mṛgayanty addhā
yuktā hetubhir īśvaram
gṛhyamāṇair guṇair liṅgair
agrāhyam anumānataḥ
11.7.24
atrāpy udāharantīmam
itihāsaṁ purātanam
avadhūtasya saṁvādaṁ
yador amita-tejasaḥ
11.7.25
avadhūtaṁ dvijaṁ kañcic
carantam akuto-bhayam
kaviṁ nirīkṣya taruṇaṁ
yaduḥ papraccha dharma-vit
11.7.26
śrī-yadur uvāca
kuto buddhir iyaṁ brahmann
akartuḥ su-viśāradā
yām āsādya bhavāl lokaṁ
vidvāṁś carati bāla-vat
11.7.27
prāyo dharmārtha-kāmeṣu
vivitsāyāṁ ca mānavāḥ
hetunaiva samīhanta
āyuṣo yaśasaḥ śriyaḥ
11.7.28
tvaṁ tu kalpaḥ kavir dakṣaḥ
su-bhago ’mṛta-bhāṣaṇaḥ
na kartā nehase kiñcij
jaḍonmatta-piśāca-vat
11.7.29
janeṣu dahyamāneṣu
kāma-lobha-davāgninā
na tapyase ’gninā mukto
gaṅgāmbhaḥ-stha iva dvipaḥ
11.7.30
tvaṁ hi naḥ pṛcchatāṁ brahmann
ātmany ānanda-kāraṇam
brūhi sparśa-vihīnasya
bhavataḥ kevalātmanaḥ
11.7.31
śrī-bhagavān uvāca
yadunaivaṁ mahā-bhāgo
brahmaṇyena su-medhasā
pṛṣṭaḥ sabhājitaḥ prāha
praśrayāvanataṁ dvijaḥ
11.7.32
śrī-brāhmaṇa uvāca
santi me guravo rājan
bahavo buddhy-upāśritāḥ
yato buddhim upādāya
mukto ’ṭāmīha tān śṛṇu
11.7.33-35
pṛthivī vāyur ākāśam
āpo ’gniś candramā raviḥ
kapoto ’jagaraḥ sindhuḥ
pataṅgo madhukṛd gajaḥ
madhu-hā hariṇo mīnaḥ
piṅgalā kuraro ’rbhakaḥ
kumārī śara-kṛt sarpa
ūrṇanābhiḥ supeśakṛt
ete me guravo rājan
catur-viṁśatir āśritāḥ
śikṣā vṛttibhir eteṣām
anvaśikṣam ihātmanaḥ
11.7.36
yato yad anuśikṣāmi
yathā vā nāhuṣātmaja
tat tathā puruṣa-vyāghra
nibodha kathayāmi te
11.7.37
bhūtair ākramyamāṇo ’pi
dhīro daiva-vaśānugaiḥ
tad vidvān na calen mārgād
anvaśikṣaṁ kṣiter vratam
11.7.38
śaśvat parārtha-sarvehaḥ
parārthaikānta-sambhavaḥ
sādhuḥ śikṣeta bhū-bhṛtto
naga-śiṣyaḥ parātmatām
11.7.39
prāṇa-vṛttyaiva santuṣyen
munir naivendriya-priyaiḥ
jñānaṁ yathā na naśyeta
nāvakīryeta vāṅ-manaḥ
11.7.40
viṣayeṣv āviśan yogī
nānā-dharmeṣu sarvataḥ
guṇa-doṣa-vyapetātmā
na viṣajjeta vāyu-vat
11.7.41
pārthiveṣv iha deheṣu
praviṣṭas tad-guṇāśrayaḥ
guṇair na yujyate yogī
gandhair vāyur ivātma-dṛk
11.7.42
antarhitaś ca sthira-jaṅgameṣu
brahmātma-bhāvena samanvayena
vyāptyāvyavacchedam asaṅgam ātmano
munir nabhastvaṁ vitatasya bhāvayet
11.7.43
tejo-’b-anna-mayair bhāvair
meghādyair vāyuneritaiḥ
na spṛśyate nabhas tadvat
kāla-sṛṣṭair guṇaiḥ pumān
11.7.44
svacchaḥ prakṛtitaḥ snigdho
mādhuryas tīrtha-bhūr nṛṇām
muniḥ punāty apāṁ mitram
īkṣopasparśa-kīrtanaiḥ
11.7.45
tejasvī tapasā dīpto
durdharṣodara-bhājanaḥ
sarva-bhakṣyo ’pi yuktātmā
nādatte malam agni-vat
11.7.46
kvacic channaḥ kvacit spaṣṭa
upāsyaḥ śreya icchatām
bhuṅkte sarvatra dātṝṇāṁ
dahan prāg-uttarāśubham
11.7.47
sva-māyayā sṛṣṭam idaṁ
sad-asal-lakṣaṇaṁ vibhuḥ
praviṣṭa īyate tat-tat-
svarūpo ’gnir ivaidhasi
11.7.48
visargādyāḥ śmaśānāntā
bhāvā dehasya nātmanaḥ
kalānām iva candrasya
kālenāvyakta-vartmanā
11.7.49
kālena hy ogha-vegena
bhūtānāṁ prabhavāpyayau
nityāv api na dṛśyete
ātmano ’gner yathārciṣām
11.7.50
guṇair guṇān upādatte
yathā-kālaṁ vimuñcati
na teṣu yujyate yogī
gobhir gā iva go-patiḥ
11.7.51
budhyate sve na bhedena
vyakti-stha iva tad-gataḥ
lakṣyate sthūla-matibhir
ātmā cāvasthito ’rka-vat
11.7.52
nāti-snehaḥ prasaṅgo vā
kartavyaḥ kvāpi kenacit
kurvan vindeta santāpaṁ
kapota iva dīna-dhīḥ
11.7.53
kapotaḥ kaścanāraṇye
kṛta-nīḍo vanaspatau
kapotyā bhāryayā sārdham
uvāsa katicit samāḥ
11.7.54
kapotau sneha-guṇita-
hṛdayau gṛha-dharmiṇau
dṛṣṭiṁ dṛṣṭyāṅgam aṅgena
buddhiṁ buddhyā babandhatuḥ
11.7.55
śayyāsanāṭana-sthāna
vārtā-krīḍāśanādikam
mithunī-bhūya viśrabdhau
ceratur vana-rājiṣu
11.7.56
yaṁ yaṁ vāñchati sā rājan
tarpayanty anukampitā
taṁ taṁ samanayat kāmaṁ
kṛcchreṇāpy ajitendriyaḥ
11.7.57
kapotī prathamaṁ garbhaṁ
gṛhṇantī kāla āgate
aṇḍāni suṣuve nīḍe
sta-patyuḥ sannidhau satī
11.7.58
teṣu kāle vyajāyanta
racitāvayavā hareḥ
śaktibhir durvibhāvyābhiḥ
komalāṅga-tanūruhāḥ
11.7.59
prajāḥ pupuṣatuḥ prītau
dampatī putra-vatsalau
śṛṇvantau kūjitaṁ tāsāṁ
nirvṛtau kala-bhāṣitaiḥ
11.7.60
tāsāṁ patatraiḥ su-sparśaiḥ
kūjitair mugdha-ceṣṭitaiḥ
pratyudgamair adīnānāṁ
pitarau mudam āpatuḥ
11.7.61
snehānubaddha-hṛdayāv
anyonyaṁ viṣṇu-māyayā
vimohitau dīna-dhiyau
śiśūn pupuṣatuḥ prajāḥ
11.7.62
ekadā jagmatus tāsām
annārthaṁ tau kuṭumbinau
paritaḥ kānane tasminn
arthinau ceratuś ciram
11.7.63
dṛṣṭvā tān lubdhakaḥ kaścid
yadṛcchāto vane-caraḥ
jagṛhe jālam ātatya
carataḥ svālayāntike
11.7.64
kapotaś ca kapotī ca
prajā-poṣe sadotsukau
gatau poṣaṇam ādāya
sva-nīḍam upajagmatuḥ
11.7.65
kapotī svātmajān vīkṣya
bālakān jāla-saṁvṛtān
tān abhyadhāvat krośantī
krośato bhṛśa-duḥkhitā
11.7.66
sāsakṛt sneha-guṇitā
dīna-cittāja-māyayā
svayaṁ cābadhyata śicā
baddhān paśyanty apasmṛtiḥ
11.7.67
kapotaḥ svātmajān baddhān
ātmano ’py adhikān priyān
bhāryāṁ cātma-samāṁ dīno
vilalāpāti-duḥkhitaḥ
11.7.68
aho me paśyatāpāyam
alpa-puṇyasya durmateḥ
atṛptasyākṛtārthasya
gṛhas trai-vargiko hataḥ
11.7.69
anurūpānukūlā ca
yasya me pati-devatā
śūnye gṛhe māṁ santyajya
putraiḥ svar yāti sādhubhiḥ
11.7.70
so ’haṁ śūnye gṛhe dīno
mṛta-dāro mṛta-prajaḥ
jijīviṣe kim arthaṁ vā
vidhuro duḥkha-jīvitaḥ
11.7.71
tāṁs tathaivāvṛtān śigbhir
mṛtyu-grastān viceṣṭataḥ
svayaṁ ca kṛpaṇaḥ śikṣu
paśyann apy abudho ’patat
11.7.72
taṁ labdhvā lubdhakaḥ krūraḥ
kapotaṁ gṛha-medhinam
kapotakān kapotīṁ ca
siddhārthaḥ prayayau gṛham
11.7.73
evaṁ kuṭumby aśāntātmā
dvandvārāmaḥ patatri-vat
puṣṇan kuṭumbaṁ kṛpaṇaḥ
sānubandho ’vasīdati
11.7.74
yaḥ prāpya mānuṣaṁ lokaṁ
mukti-dvāram apāvṛtam
gṛheṣu khaga-vat saktas
tam ārūḍha-cyutaṁ viduḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library