Śrīmad-Bhāgavatam
Canto 11 - Historia general

<< 5 - Nārada finaliza sus enseñanzas a Vasudeva >>
    Indice        Transliteración        Devanagari        Descripción    
11.5.1śrī-rājovāca bhagavantaṁ hariṁ prāyo na bhajanty ātma-vittamāḥ teṣām aśānta-kāmānāṁ kā niṣṭhāvijitātmanām
11.5.2śrī-camasa uvāca mukha-bāhūru-pādebhyaḥ puruṣasyāśramaiḥ saha catvāro jajñire varṇā guṇair viprādayaḥ pṛthak
11.5.3ya eṣāṁ puruṣaṁ sākṣād ātma-prabhavam īśvaram na bhajanty avajānanti sthānād bhraṣṭāḥ patanty adhaḥ
11.5.4dūre hari-kathāḥ kecid dūre cācyuta-kīrtanāḥ striyaḥ śūdrādayaś caiva te ’nukampyā bhavādṛśām
11.5.5vipro rājanya-vaiśyau vā hareḥ prāptāḥ padāntikam śrautena janmanāthāpi muhyanty āmnāya-vādinaḥ
11.5.6karmaṇy akovidāḥ stabdhā mūrkhāḥ paṇḍita-māninaḥ vadanti cāṭukān mūḍhā yayā mādhvyā girotsukāḥ
11.5.7rajasā ghora-saṅkalpāḥ kāmukā ahi-manyavaḥ dāmbhikā māninaḥ pāpā vihasanty acyuta-priyān
11.5.8vadanti te ’nyonyam upāsita-striyo gṛheṣu maithunya-pareṣu cāśiṣaḥ yajanty asṛṣṭānna-vidhāna-dakṣiṇaṁ vṛttyai paraṁ ghnanti paśūn atad-vidaḥ
11.5.9śriyā vibhūtyābhijanena vidyayā tyāgena rūpeṇa balena karmaṇā jāta-smayenāndha-dhiyaḥ saheśvarān sato ’vamanyanti hari-priyān khalāḥ
11.5.10sarveṣu śaśvat tanu-bhṛtsv avasthitaṁ yathā kham ātmānam abhīṣṭam īśvaram vedopagītaṁ ca na śṛṇvate ’budhā mano-rathānāṁ pravadanti vārtayā
11.5.11loke vyavāyāmiṣa-madya-sevā nityā hi jantor na hi tatra codanā vyavasthitis teṣu vivāha-yajña surā-grahair āsu nivṛttir iṣṭā
11.5.12dhanaṁ ca dharmaika-phalaṁ yato vai jñānaṁ sa-vijñānam anupraśānti gṛheṣu yuñjanti kalevarasya mṛtyuṁ na paśyanti duranta-vīryam
11.5.13yad ghrāṇa-bhakṣo vihitaḥ surāyās tathā paśor ālabhanaṁ na hiṁsā evaṁ vyavāyaḥ prajayā na ratyā imaṁ viśuddhaṁ na viduḥ sva-dharmam
11.5.14ye tv anevaṁ-vido ’santaḥ stabdhāḥ sad-abhimāninaḥ paśūn druhyanti viśrabdhāḥ pretya khādanti te ca tān
11.5.15dviṣantaḥ para-kāyeṣu svātmānaṁ harim īśvaram mṛtake sānubandhe ’smin baddha-snehāḥ patanty adhaḥ
11.5.16ye kaivalyam asamprāptā ye cātītāś ca mūḍhatām trai-vargikā hy akṣaṇikā ātmānaṁ ghātayanti te
11.5.17eta ātma-hano ’śāntā ajñāne jñāna-māninaḥ sīdanty akṛta-kṛtyā vai kāla-dhvasta-manorathāḥ
11.5.18hitvātma-māyā-racitā gṛhāpatya-suhṛt-striyaḥ tamo viśanty anicchanto vāsudeva-parāṅ-mukhāḥ
11.5.19śrī-rājovāca kasmin kāle sa bhagavān kiṁ varṇaḥ kīdṛśo nṛbhiḥ nāmnā vā kena vidhinā pūjyate tad ihocyatām
11.5.20śrī-karabhājana uvāca kṛtaṁ tretā dvāparaṁ ca kalir ity eṣu keśavaḥ nānā-varṇābhidhākāro nānaiva vidhinejyate
11.5.21kṛte śuklaś catur-bāhur jaṭilo valkalāmbaraḥ kṛṣṇājinopavītākṣān bibhrad daṇḍa-kamaṇḍalū
11.5.22manuṣyās tu tadā śāntā nirvairāḥ suhṛdaḥ samāḥ yajanti tapasā devaṁ śamena ca damena ca
11.5.23haṁsaḥ suparṇo vaikuṇṭho dharmo yogeśvaro ’malaḥ īśvaraḥ puruṣo ’vyaktaḥ paramātmeti gīyate
11.5.24tretāyāṁ rakta-varṇo ’sau catur-bāhus tri-mekhalaḥ hiraṇya-keśas trayy-ātmā sruk-sruvādy-upalakṣaṇaḥ
11.5.25taṁ tadā manujā devaṁ sarva-deva-mayaṁ harim yajanti vidyayā trayyā dharmiṣṭhā brahma-vādinaḥ
11.5.26viṣṇur yajñaḥ pṛśnigarbhaḥ sarvadeva urukramaḥ vṛṣākapir jayantaś ca urugāya itīryate
11.5.27dvāpare bhagavāñ śyāmaḥ pīta-vāsā nijāyudhaḥ śrīvatsādibhir aṅkaiś ca lakṣaṇair upalakṣitaḥ
11.5.28taṁ tadā puruṣaṁ martyā mahā-rājopalakṣaṇam yajanti veda-tantrābhyāṁ paraṁ jijñāsavo nṛpa
11.5.29-30namas te vāsudevāya namaḥ saṅkarṣaṇāya ca pradyumnāyāniruddhāya tubhyaṁ bhagavate namaḥ nārāyaṇāya ṛṣaye puruṣāya mahātmane viśveśvarāya viśvāya sarva-bhūtātmane namaḥ
11.5.31iti dvāpara urv-īśa stuvanti jagad-īśvaram nānā-tantra-vidhānena kalāv api tathā śṛṇu
11.5.32kṛṣṇa-varṇaṁ tviṣākṛṣṇaṁ sāṅgopāṅgāstra-pārṣadam yajñaiḥ saṅkīrtana-prāyair yajanti hi su-medhasaḥ
11.5.33dhyeyaṁ sadā paribhava-ghnam abhīṣṭa-dohaṁ tīrthāspadaṁ śiva-viriñci-nutaṁ śaraṇyam bhṛtyārti-haṁ praṇata-pāla bhavābdhi-potaṁ vande mahā-puruṣa te caraṇāravindam
11.5.34tyaktvā su-dustyaja-surepsita-rājya-lakṣmīṁ dharmiṣṭha ārya-vacasā yad agād araṇyam māyā-mṛgaṁ dayitayepsitam anvadhāvad vande mahā-puruṣa te caraṇāravindam
11.5.35evaṁ yugānurūpābhyāṁ bhagavān yuga-vartibhiḥ manujair ijyate rājan śreyasām īśvaro hariḥ
11.5.36kaliṁ sabhājayanty āryā guṇa jñāḥ sāra-bhāginaḥ yatra saṅkīrtanenaiva sarva-svārtho ’bhilabhyate
11.5.37na hy ataḥ paramo lābho dehināṁ bhrāmyatām iha yato vindeta paramāṁ śāntiṁ naśyati saṁsṛtiḥ
11.5.38-40kṛtādiṣu prajā rājan kalāv icchanti sambhavam kalau khalu bhaviṣyanti nārāyaṇa-parāyaṇāḥ kvacit kvacin mahā-rāja draviḍeṣu ca bhūriśaḥ tāmraparṇī nadī yatra kṛtamālā payasvinī kāverī ca mahā-puṇyā pratīcī ca mahā-nadī ye pibanti jalaṁ tāsāṁ manujā manujeśvara prāyo bhaktā bhagavati vāsudeve ’malāśayāḥ
11.5.41devarṣi-bhūtāpta-nṛṇāṁ pitṝṇāṁ na kiṅkaro nāyam ṛṇī ca rājan sarvātmanā yaḥ śaraṇaṁ śaraṇyaṁ gato mukundaṁ parihṛtya kartam
11.5.42sva-pāda-mūlam bhajataḥ priyasya tyaktānya-bhāvasya hariḥ pareśaḥ vikarma yac cotpatitaṁ kathañcid dhunoti sarvaṁ hṛdi sanniviṣṭaḥ
11.5.43śrī-nārada uvāca dharmān bhāgavatān itthaṁ śrutvātha mithileśvaraḥ jāyanteyān munīn prītaḥ sopādhyāyo hy apūjayat
11.5.44tato ’ntardadhire siddhāḥ sarva-lokasya paśyataḥ rājā dharmān upātiṣṭhann avāpa paramāṁ gatim
11.5.45tvam apy etān mahā-bhāga dharmān bhāgavatān śrutān āsthitaḥ śraddhayā yukto niḥsaṅgo yāsyase param
11.5.46yuvayoḥ khalu dampatyor yaśasā pūritaṁ jagat putratām agamad yad vāṁ bhagavān īśvaro hariḥ
11.5.47darśanāliṅganālāpaiḥ śayanāsana-bhojanaiḥ ātmā vāṁ pāvitaḥ kṛṣṇe putra-snehaṁ prakurvatoḥ
11.5.48vaireṇa yaṁ nṛpatayaḥ śiśupāla-pauṇḍra- śālvādayo gati-vilāsa-vilokanādyaiḥ dhyāyanta ākṛta-dhiyaḥ śayanāsanādau tat-sāmyam āpur anurakta-dhiyāṁ punaḥ kim
11.5.49māpatya-buddhim akṛthāḥ kṛṣṇe sarvātmanīśvare māyā-manuṣya-bhāvena gūḍhaiśvarye pare ’vyaye
11.5.50bhū-bhārāsura-rājanya- hantave guptaye satām avatīrṇasya nirvṛtyai yaśo loke vitanyate
11.5.51śrī-śuka uvāca etac chrutvā mahā-bhāgo vasudevo ’ti-vismitaḥ devakī ca mahā-bhāgā jahatur moham ātmanaḥ
11.5.52itihāsam imaṁ puṇyaṁ dhārayed yaḥ samāhitaḥ sa vidhūyeha śamalaṁ brahma-bhūyāya kalpate
Dona al Bhaktivedanta Library