Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 11 - Historia general
<<
5 - Nārada finaliza sus enseñanzas a Vasudeva
>>
Indice
Transliteración
Devanagari
Descripción
11.5.1
śrī-rājovāca
bhagavantaṁ hariṁ prāyo
na bhajanty ātma-vittamāḥ
teṣām aśānta-kāmānāṁ
kā niṣṭhāvijitātmanām
11.5.2
śrī-camasa uvāca
mukha-bāhūru-pādebhyaḥ
puruṣasyāśramaiḥ saha
catvāro jajñire varṇā
guṇair viprādayaḥ pṛthak
11.5.3
ya eṣāṁ puruṣaṁ sākṣād
ātma-prabhavam īśvaram
na bhajanty avajānanti
sthānād bhraṣṭāḥ patanty adhaḥ
11.5.4
dūre hari-kathāḥ kecid
dūre cācyuta-kīrtanāḥ
striyaḥ śūdrādayaś caiva
te ’nukampyā bhavādṛśām
11.5.5
vipro rājanya-vaiśyau vā
hareḥ prāptāḥ padāntikam
śrautena janmanāthāpi
muhyanty āmnāya-vādinaḥ
11.5.6
karmaṇy akovidāḥ stabdhā
mūrkhāḥ paṇḍita-māninaḥ
vadanti cāṭukān mūḍhā
yayā mādhvyā girotsukāḥ
11.5.7
rajasā ghora-saṅkalpāḥ
kāmukā ahi-manyavaḥ
dāmbhikā māninaḥ pāpā
vihasanty acyuta-priyān
11.5.8
vadanti te ’nyonyam upāsita-striyo
gṛheṣu maithunya-pareṣu cāśiṣaḥ
yajanty asṛṣṭānna-vidhāna-dakṣiṇaṁ
vṛttyai paraṁ ghnanti paśūn atad-vidaḥ
11.5.9
śriyā vibhūtyābhijanena vidyayā
tyāgena rūpeṇa balena karmaṇā
jāta-smayenāndha-dhiyaḥ saheśvarān
sato ’vamanyanti hari-priyān khalāḥ
11.5.10
sarveṣu śaśvat tanu-bhṛtsv avasthitaṁ
yathā kham ātmānam abhīṣṭam īśvaram
vedopagītaṁ ca na śṛṇvate ’budhā
mano-rathānāṁ pravadanti vārtayā
11.5.11
loke vyavāyāmiṣa-madya-sevā
nityā hi jantor na hi tatra codanā
vyavasthitis teṣu vivāha-yajña
surā-grahair āsu nivṛttir iṣṭā
11.5.12
dhanaṁ ca dharmaika-phalaṁ yato vai
jñānaṁ sa-vijñānam anupraśānti
gṛheṣu yuñjanti kalevarasya
mṛtyuṁ na paśyanti duranta-vīryam
11.5.13
yad ghrāṇa-bhakṣo vihitaḥ surāyās
tathā paśor ālabhanaṁ na hiṁsā
evaṁ vyavāyaḥ prajayā na ratyā
imaṁ viśuddhaṁ na viduḥ sva-dharmam
11.5.14
ye tv anevaṁ-vido ’santaḥ
stabdhāḥ sad-abhimāninaḥ
paśūn druhyanti viśrabdhāḥ
pretya khādanti te ca tān
11.5.15
dviṣantaḥ para-kāyeṣu
svātmānaṁ harim īśvaram
mṛtake sānubandhe ’smin
baddha-snehāḥ patanty adhaḥ
11.5.16
ye kaivalyam asamprāptā
ye cātītāś ca mūḍhatām
trai-vargikā hy akṣaṇikā
ātmānaṁ ghātayanti te
11.5.17
eta ātma-hano ’śāntā
ajñāne jñāna-māninaḥ
sīdanty akṛta-kṛtyā vai
kāla-dhvasta-manorathāḥ
11.5.18
hitvātma-māyā-racitā
gṛhāpatya-suhṛt-striyaḥ
tamo viśanty anicchanto
vāsudeva-parāṅ-mukhāḥ
11.5.19
śrī-rājovāca
kasmin kāle sa bhagavān
kiṁ varṇaḥ kīdṛśo nṛbhiḥ
nāmnā vā kena vidhinā
pūjyate tad ihocyatām
11.5.20
śrī-karabhājana uvāca
kṛtaṁ tretā dvāparaṁ ca
kalir ity eṣu keśavaḥ
nānā-varṇābhidhākāro
nānaiva vidhinejyate
11.5.21
kṛte śuklaś catur-bāhur
jaṭilo valkalāmbaraḥ
kṛṣṇājinopavītākṣān
bibhrad daṇḍa-kamaṇḍalū
11.5.22
manuṣyās tu tadā śāntā
nirvairāḥ suhṛdaḥ samāḥ
yajanti tapasā devaṁ
śamena ca damena ca
11.5.23
haṁsaḥ suparṇo vaikuṇṭho
dharmo yogeśvaro ’malaḥ
īśvaraḥ puruṣo ’vyaktaḥ
paramātmeti gīyate
11.5.24
tretāyāṁ rakta-varṇo ’sau
catur-bāhus tri-mekhalaḥ
hiraṇya-keśas trayy-ātmā
sruk-sruvādy-upalakṣaṇaḥ
11.5.25
taṁ tadā manujā devaṁ
sarva-deva-mayaṁ harim
yajanti vidyayā trayyā
dharmiṣṭhā brahma-vādinaḥ
11.5.26
viṣṇur yajñaḥ pṛśnigarbhaḥ
sarvadeva urukramaḥ
vṛṣākapir jayantaś ca
urugāya itīryate
11.5.27
dvāpare bhagavāñ śyāmaḥ
pīta-vāsā nijāyudhaḥ
śrīvatsādibhir aṅkaiś ca
lakṣaṇair upalakṣitaḥ
11.5.28
taṁ tadā puruṣaṁ martyā
mahā-rājopalakṣaṇam
yajanti veda-tantrābhyāṁ
paraṁ jijñāsavo nṛpa
11.5.29-30
namas te vāsudevāya
namaḥ saṅkarṣaṇāya ca
pradyumnāyāniruddhāya
tubhyaṁ bhagavate namaḥ
nārāyaṇāya ṛṣaye
puruṣāya mahātmane
viśveśvarāya viśvāya
sarva-bhūtātmane namaḥ
11.5.31
iti dvāpara urv-īśa
stuvanti jagad-īśvaram
nānā-tantra-vidhānena
kalāv api tathā śṛṇu
11.5.32
kṛṣṇa-varṇaṁ tviṣākṛṣṇaṁ
sāṅgopāṅgāstra-pārṣadam
yajñaiḥ saṅkīrtana-prāyair
yajanti hi su-medhasaḥ
11.5.33
dhyeyaṁ sadā paribhava-ghnam abhīṣṭa-dohaṁ
tīrthāspadaṁ śiva-viriñci-nutaṁ śaraṇyam
bhṛtyārti-haṁ praṇata-pāla bhavābdhi-potaṁ
vande mahā-puruṣa te caraṇāravindam
11.5.34
tyaktvā su-dustyaja-surepsita-rājya-lakṣmīṁ
dharmiṣṭha ārya-vacasā yad agād araṇyam
māyā-mṛgaṁ dayitayepsitam anvadhāvad
vande mahā-puruṣa te caraṇāravindam
11.5.35
evaṁ yugānurūpābhyāṁ
bhagavān yuga-vartibhiḥ
manujair ijyate rājan
śreyasām īśvaro hariḥ
11.5.36
kaliṁ sabhājayanty āryā
guṇa jñāḥ sāra-bhāginaḥ
yatra saṅkīrtanenaiva
sarva-svārtho ’bhilabhyate
11.5.37
na hy ataḥ paramo lābho
dehināṁ bhrāmyatām iha
yato vindeta paramāṁ
śāntiṁ naśyati saṁsṛtiḥ
11.5.38-40
kṛtādiṣu prajā rājan
kalāv icchanti sambhavam
kalau khalu bhaviṣyanti
nārāyaṇa-parāyaṇāḥ
kvacit kvacin mahā-rāja
draviḍeṣu ca bhūriśaḥ
tāmraparṇī nadī yatra
kṛtamālā payasvinī
kāverī ca mahā-puṇyā
pratīcī ca mahā-nadī
ye pibanti jalaṁ tāsāṁ
manujā manujeśvara
prāyo bhaktā bhagavati
vāsudeve ’malāśayāḥ
11.5.41
devarṣi-bhūtāpta-nṛṇāṁ pitṝṇāṁ
na kiṅkaro nāyam ṛṇī ca rājan
sarvātmanā yaḥ śaraṇaṁ śaraṇyaṁ
gato mukundaṁ parihṛtya kartam
11.5.42
sva-pāda-mūlam bhajataḥ priyasya
tyaktānya-bhāvasya hariḥ pareśaḥ
vikarma yac cotpatitaṁ kathañcid
dhunoti sarvaṁ hṛdi sanniviṣṭaḥ
11.5.43
śrī-nārada uvāca
dharmān bhāgavatān itthaṁ
śrutvātha mithileśvaraḥ
jāyanteyān munīn prītaḥ
sopādhyāyo hy apūjayat
11.5.44
tato ’ntardadhire siddhāḥ
sarva-lokasya paśyataḥ
rājā dharmān upātiṣṭhann
avāpa paramāṁ gatim
11.5.45
tvam apy etān mahā-bhāga
dharmān bhāgavatān śrutān
āsthitaḥ śraddhayā yukto
niḥsaṅgo yāsyase param
11.5.46
yuvayoḥ khalu dampatyor
yaśasā pūritaṁ jagat
putratām agamad yad vāṁ
bhagavān īśvaro hariḥ
11.5.47
darśanāliṅganālāpaiḥ
śayanāsana-bhojanaiḥ
ātmā vāṁ pāvitaḥ kṛṣṇe
putra-snehaṁ prakurvatoḥ
11.5.48
vaireṇa yaṁ nṛpatayaḥ śiśupāla-pauṇḍra-
śālvādayo gati-vilāsa-vilokanādyaiḥ
dhyāyanta ākṛta-dhiyaḥ śayanāsanādau
tat-sāmyam āpur anurakta-dhiyāṁ punaḥ kim
11.5.49
māpatya-buddhim akṛthāḥ
kṛṣṇe sarvātmanīśvare
māyā-manuṣya-bhāvena
gūḍhaiśvarye pare ’vyaye
11.5.50
bhū-bhārāsura-rājanya-
hantave guptaye satām
avatīrṇasya nirvṛtyai
yaśo loke vitanyate
11.5.51
śrī-śuka uvāca
etac chrutvā mahā-bhāgo
vasudevo ’ti-vismitaḥ
devakī ca mahā-bhāgā
jahatur moham ātmanaḥ
11.5.52
itihāsam imaṁ puṇyaṁ
dhārayed yaḥ samāhitaḥ
sa vidhūyeha śamalaṁ
brahma-bhūyāya kalpate
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library