Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 11 - Historia general
<<
31 - La desaparición del Señor Śrī Kṛṣṇa
>>
Indice
Transliteración
Devanagari
Descripción
11.31.1
śrī-śuka uvāca
atha tatrāgamad brahmā
bhavānyā ca samaṁ bhavaḥ
mahendra-pramukhā devā
munayaḥ sa-prajeśvarāḥ
11.31.2-3
pitaraḥ siddha-gandharvā
vidyādhara-mahoragāḥ
cāraṇā yakṣa-rakṣāṁsi
kinnarāpsaraso dvijāḥ
draṣṭu-kāmā bhagavato
niryāṇaṁ paramotsukāḥ
gāyantaś ca gṛṇantaś ca
śaureḥ karmāṇi janma ca
11.31.4
vavṛṣuḥ puṣpa-varṣāṇi
vimānāvalibhir nabhaḥ
kurvantaḥ saṅkulaṁ rājan
bhaktyā paramayā yutāḥ
11.31.5
bhagavān pitāmahaṁ vīkṣya
vibhūtīr ātmano vibhuḥ
saṁyojyātmani cātmānaṁ
padma-netre nyamīlayat
11.31.6
lokābhirāmāṁ sva-tanuṁ
dhāraṇā-dhyāna-maṅgalam
yoga-dhāraṇayāgneyyā-
dagdhvā dhāmāviśat svakam
11.31.7
divi dundubhayo neduḥ
petuḥ sumanasaś ca khāt
satyaṁ dharmo dhṛtir bhūmeḥ
kīrtiḥ śrīś cānu taṁ yayuḥ
11.31.8
devādayo brahma-mukhyā
na viśantaṁ sva-dhāmani
avijñāta-gatiṁ kṛṣṇaṁ
dadṛśuś cāti-vismitāḥ
11.31.9
saudāmanyā yathākāśe
yāntyā hitvābhra-maṇḍalam
gatir na lakṣyate martyais
tathā kṛṣṇasya daivataiḥ
11.31.10
brahma-rudrādayas te tu
dṛṣṭvā yoga-gatiṁ hareḥ
vismitās tāṁ praśaṁsantaḥ
svaṁ svaṁ lokaṁ yayus tadā
11.31.11
rājan parasya tanu-bhṛj-jananāpyayehā
māyā-viḍambanam avehi yathā naṭasya
sṛṣṭvātmanedam anuviśya vihṛtya cānte
saṁhṛtya cātma-mahinoparataḥ sa āste
11.31.12
martyena yo guru-sutaṁ yama-loka-nītaṁ
tvāṁ cānayac charaṇa-daḥ paramāstra-dagdham
jigye ’ntakāntakam apīśam asāv anīśaḥ
kiṁ svāvane svar anayan mṛgayuṁ sa-deham
11.31.13
tathāpy aśeṣa-sthiti-sambhavāpyayeṣv
ananya-hetur yad aśeṣa-śakti-dhṛk
naicchat praṇetuṁ vapur atra śeṣitaṁ
martyena kiṁ sva-stha-gatiṁ pradarśayan
11.31.14
ya etāṁ prātar utthāya
kṛṣṇasya padavīṁ parām
prayataḥ kīrtayed bhaktyā
tām evāpnoty anuttamām
11.31.15
dāruko dvārakām etya
vasudevograsenayoḥ
patitvā caraṇāv asrair
nyaṣiñcat kṛṣṇa-vicyutaḥ
11.31.16-17
kathayām āsa nidhanaṁ
vṛṣṇīnāṁ kṛtsnaśo nṛpa
tac chrutvodvigna-hṛdayā
janāḥ śoka-virmūrcchitāḥ
tatra sma tvaritā jagmuḥ
kṛṣṇa-viśleṣa-vihvalāḥ
vyasavaḥ śerate yatra
jñātayo ghnanta ānanam
11.31.18
devakī rohiṇī caiva
vasudevas tathā sutau
kṛṣṇa-rāmāv apaśyantaḥ
śokārtā vijahuḥ smṛtim
11.31.19
prāṇāṁś ca vijahus tatra
bhagavad-virahāturāḥ
upaguhya patīṁs tāta
citām āruruhuḥ striyaḥ
11.31.20
rāma-patnyaś ca tad-deham
upaguhyāgnim āviśan
vasudeva-patnyas tad-gātraṁ
pradyumnādīn hareḥ snuṣāḥ
kṛṣṇa-patnyo ’viśann agniṁ
rukmiṇy-ādyās tad-ātmikāḥ
11.31.21
arjunaḥ preyasaḥ sakhyuḥ
kṛṣṇasya virahāturaḥ
ātmānaṁ sāntvayām āsa
kṛṣṇa-gītaiḥ sad-uktibhiḥ
11.31.22
bandhūnāṁ naṣṭa-gotrāṇām
arjunaḥ sāmparāyikam
hatānāṁ kārayām āsa
yathā-vad anupūrvaśaḥ
11.31.23
dvārakāṁ hariṇā tyaktāṁ
samudro ’plāvayat kṣaṇāt
varjayitvā mahā-rāja
śrīmad-bhagavad-ālayam
11.31.24
nityaṁ sannihitas tatra
bhagavān madhusūdanaḥ
smṛtyāśeṣāśubha-haraṁ
sarva-maṅgala-maṅgalam
11.31.25
strī-bāla-vṛddhān ādāya
hata-śeṣān dhanañjayaḥ
indraprasthaṁ samāveśya
vajraṁ tatrābhyaṣecayat
11.31.26
śrutvā suhṛd-vadhaṁ rājann
arjunāt te pitāmahāḥ
tvāṁ tu vaṁśa-dharaṁ kṛtvā
jagmuḥ sarve mahā-patham
11.31.27
ya etad deva-devasya
viṣṇoḥ karmāṇi janma ca
kīrtayec chraddhayā martyaḥ
sarva-pāpaiḥ pramucyate
11.31.28
itthaṁ harer bhagavato rucirāvatāra-
vīryāṇi bāla-caritāni ca śantamāni
anyatra ceha ca śrutāni gṛṇan manuṣyo
bhaktiṁ parāṁ paramahaṁsa-gatau labheta
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library