Śrīmad-Bhāgavatam
Canto 11 - Historia general

<< 31 - La desaparición del Señor Śrī Kṛṣṇa >>
    Indice        Transliteración        Devanagari        Descripción    
11.31.1śrī-śuka uvāca atha tatrāgamad brahmā bhavānyā ca samaṁ bhavaḥ mahendra-pramukhā devā munayaḥ sa-prajeśvarāḥ
11.31.2-3pitaraḥ siddha-gandharvā vidyādhara-mahoragāḥ cāraṇā yakṣa-rakṣāṁsi kinnarāpsaraso dvijāḥ draṣṭu-kāmā bhagavato niryāṇaṁ paramotsukāḥ gāyantaś ca gṛṇantaś ca śaureḥ karmāṇi janma ca
11.31.4vavṛṣuḥ puṣpa-varṣāṇi vimānāvalibhir nabhaḥ kurvantaḥ saṅkulaṁ rājan bhaktyā paramayā yutāḥ
11.31.5bhagavān pitāmahaṁ vīkṣya vibhūtīr ātmano vibhuḥ saṁyojyātmani cātmānaṁ padma-netre nyamīlayat
11.31.6lokābhirāmāṁ sva-tanuṁ dhāraṇā-dhyāna-maṅgalam yoga-dhāraṇayāgneyyā- dagdhvā dhāmāviśat svakam
11.31.7divi dundubhayo neduḥ petuḥ sumanasaś ca khāt satyaṁ dharmo dhṛtir bhūmeḥ kīrtiḥ śrīś cānu taṁ yayuḥ
11.31.8devādayo brahma-mukhyā na viśantaṁ sva-dhāmani avijñāta-gatiṁ kṛṣṇaṁ dadṛśuś cāti-vismitāḥ
11.31.9saudāmanyā yathākāśe yāntyā hitvābhra-maṇḍalam gatir na lakṣyate martyais tathā kṛṣṇasya daivataiḥ
11.31.10brahma-rudrādayas te tu dṛṣṭvā yoga-gatiṁ hareḥ vismitās tāṁ praśaṁsantaḥ svaṁ svaṁ lokaṁ yayus tadā
11.31.11rājan parasya tanu-bhṛj-jananāpyayehā māyā-viḍambanam avehi yathā naṭasya sṛṣṭvātmanedam anuviśya vihṛtya cānte saṁhṛtya cātma-mahinoparataḥ sa āste
11.31.12martyena yo guru-sutaṁ yama-loka-nītaṁ tvāṁ cānayac charaṇa-daḥ paramāstra-dagdham jigye ’ntakāntakam apīśam asāv anīśaḥ kiṁ svāvane svar anayan mṛgayuṁ sa-deham
11.31.13tathāpy aśeṣa-sthiti-sambhavāpyayeṣv ananya-hetur yad aśeṣa-śakti-dhṛk naicchat praṇetuṁ vapur atra śeṣitaṁ martyena kiṁ sva-stha-gatiṁ pradarśayan
11.31.14ya etāṁ prātar utthāya kṛṣṇasya padavīṁ parām prayataḥ kīrtayed bhaktyā tām evāpnoty anuttamām
11.31.15dāruko dvārakām etya vasudevograsenayoḥ patitvā caraṇāv asrair nyaṣiñcat kṛṣṇa-vicyutaḥ
11.31.16-17kathayām āsa nidhanaṁ vṛṣṇīnāṁ kṛtsnaśo nṛpa tac chrutvodvigna-hṛdayā janāḥ śoka-virmūrcchitāḥ tatra sma tvaritā jagmuḥ kṛṣṇa-viśleṣa-vihvalāḥ vyasavaḥ śerate yatra jñātayo ghnanta ānanam
11.31.18devakī rohiṇī caiva vasudevas tathā sutau kṛṣṇa-rāmāv apaśyantaḥ śokārtā vijahuḥ smṛtim
11.31.19prāṇāṁś ca vijahus tatra bhagavad-virahāturāḥ upaguhya patīṁs tāta citām āruruhuḥ striyaḥ
11.31.20rāma-patnyaś ca tad-deham upaguhyāgnim āviśan vasudeva-patnyas tad-gātraṁ pradyumnādīn hareḥ snuṣāḥ kṛṣṇa-patnyo ’viśann agniṁ rukmiṇy-ādyās tad-ātmikāḥ
11.31.21arjunaḥ preyasaḥ sakhyuḥ kṛṣṇasya virahāturaḥ ātmānaṁ sāntvayām āsa kṛṣṇa-gītaiḥ sad-uktibhiḥ
11.31.22bandhūnāṁ naṣṭa-gotrāṇām arjunaḥ sāmparāyikam hatānāṁ kārayām āsa yathā-vad anupūrvaśaḥ
11.31.23dvārakāṁ hariṇā tyaktāṁ samudro ’plāvayat kṣaṇāt varjayitvā mahā-rāja śrīmad-bhagavad-ālayam
11.31.24nityaṁ sannihitas tatra bhagavān madhusūdanaḥ smṛtyāśeṣāśubha-haraṁ sarva-maṅgala-maṅgalam
11.31.25strī-bāla-vṛddhān ādāya hata-śeṣān dhanañjayaḥ indraprasthaṁ samāveśya vajraṁ tatrābhyaṣecayat
11.31.26śrutvā suhṛd-vadhaṁ rājann arjunāt te pitāmahāḥ tvāṁ tu vaṁśa-dharaṁ kṛtvā jagmuḥ sarve mahā-patham
11.31.27ya etad deva-devasya viṣṇoḥ karmāṇi janma ca kīrtayec chraddhayā martyaḥ sarva-pāpaiḥ pramucyate
11.31.28itthaṁ harer bhagavato rucirāvatāra- vīryāṇi bāla-caritāni ca śantamāni anyatra ceha ca śrutāni gṛṇan manuṣyo bhaktiṁ parāṁ paramahaṁsa-gatau labheta
Dona al Bhaktivedanta Library