Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 11 - Historia general
<<
29 - Bhakti-yoga
>>
Indice
Transliteración
Devanagari
Descripción
11.29.1
śrī-uddhava uvāca
su-dustarām imāṁ manye
yoga-caryām anātmanaḥ
yathāñjasā pumān siddhyet
tan me brūhy añjasācyuta
11.29.2
prāyaśaḥ puṇḍarīkākṣa
yuñjanto yogino manaḥ
viṣīdanty asamādhānān
mano-nigraha-karśitāḥ
11.29.3
athāta ānanda-dughaṁ padāmbujaṁ
haṁsāḥ śrayerann aravinda-locana
sukhaṁ nu viśveśvara yoga-karmabhis
tvan-māyayāmī vihatā na māninaḥ
11.29.4
kiṁ citram acyuta tavaitad aśeṣa-bandho
dāseṣv ananya-śaraṇesu yad ātma-sāttvam
yo ’rocayat saha mṛgaiḥ svayam īśvarāṇāṁ
śrīmat-kirīṭa-taṭa-pīḍita-pāda-pīṭhaḥ
11.29.5
taṁ tvākhilātma-dayiteśvaram āśritānāṁ
sarvārtha-daṁ sva-kṛta-vid visṛjeta ko nu
ko vā bhajet kim api vismṛtaye ’nu bhūtyai
kiṁ vā bhaven na tava pāda-rajo-juṣāṁ naḥ
11.29.6
naivopayanty apacitiṁ kavayas taveśa
brahmāyuṣāpi kṛtam ṛddha-mudaḥ smarantaḥ
yo ’ntar bahis tanu-bhṛtām aśubhaṁ vidhunvann
ācārya-caittya-vapuṣā sva-gatiṁ vyanakti
11.29.7
śrī-śuka uvāca
ity uddhavenāty-anurakta-cetasā
pṛṣṭo jagat-krīḍanakaḥ sva-śaktibhiḥ
gṛhīta-mūrti-traya īśvareśvaro
jagāda sa-prema-manohara-smitaḥ
11.29.8
śrī-bhagavān uvāca
hanta te kathayiṣyāmi
mama dharmān su-maṅgalān
yān śraddhayācaran martyo
mṛtyuṁ jayati durjayam
11.29.9
kuryāt sarvāṇi karmāṇi
mad-arthaṁ śanakaiḥ smaran
mayy arpita-manaś-citto
mad-dharmātma-mano-ratiḥ
11.29.10
deśān puṇyān āśrayeta
mad-bhaktaiḥ sādhubhiḥ śritān
devāsura-manuṣyeṣu
mad-bhaktācaritāni ca
11.29.11
pṛthak satreṇa vā mahyaṁ
parva-yātrā-mahotsavān
kārayed gīta-nṛtyādyair
mahārāja-vibhūtibhiḥ
11.29.12
mām eva sarva-bhūteṣu
bahir antar apāvṛtam
īkṣetātmani cātmānaṁ
yathā kham amalāśayaḥ
11.29.13-14
iti sarvāṇi bhūtāni
mad-bhāvena mahā-dyute
sabhājayan manyamāno
jñānaṁ kevalam āśritaḥ
brāhmaṇe pukkase stene
brahmaṇye ’rke sphuliṅgake
akrūre krūrake caiva
sama-dṛk paṇḍito mataḥ
11.29.15
nareṣv abhīkṣṇaṁ mad-bhāvaṁ
puṁso bhāvayato ’cirāt
spardhāsūyā-tiraskārāḥ
sāhaṅkārā viyanti hi
11.29.16
visṛjya smayamānān svān
dṛśaṁ vrīḍāṁ ca daihikīm
praṇamed daṇḍa-vad bhūmāv
ā-śva-cāṇḍāla-go-kharam
11.29.17
yāvat sarveṣu bhūteṣu
mad-bhāvo nopajāyate
tāvad evam upāsīta
vāṅ-manaḥ-kāya-vṛttibhiḥ
11.29.18
sarvaṁ brahmātmakaṁ tasya
vidyayātma-manīṣayā
paripaśyann uparamet
sarvato mukta-saṁśayaḥ
11.29.19
ayaṁ hi sarva-kalpānāṁ
sadhrīcīno mato mama
mad-bhāvaḥ sarva-bhūteṣu
mano-vāk-kāya-vṛttibhiḥ
11.29.20
na hy aṅgopakrame dhvaṁso
mad-dharmasyoddhavāṇv api
mayā vyavasitaḥ samyaṅ
nirguṇatvād anāśiṣaḥ
11.29.21
yo yo mayi pare dharmaḥ
kalpyate niṣphalāya cet
tad-āyāso nirarthaḥ syād
bhayāder iva sattama
11.29.22
eṣā buddhimatāṁ buddhir
manīṣā ca manīṣiṇām
yat satyam anṛteneha
martyenāpnoti māmṛtam
11.29.23
eṣa te ’bhihitaḥ kṛtsno
brahma-vādasya saṅgrahaḥ
samāsa-vyāsa-vidhinā
devānām api durgamaḥ
11.29.24
abhīkṣṇaśas te gaditaṁ
jñānaṁ vispaṣṭa-yuktimat
etad vijñāya mucyeta
puruṣo naṣṭa-saṁśayaḥ
11.29.25
su-viviktaṁ tava praśnaṁ
mayaitad api dhārayet
sanātanaṁ brahma-guhyaṁ
paraṁ brahmādhigacchati
11.29.26
ya etan mama bhakteṣu
sampradadyāt su-puṣkalam
tasyāhaṁ brahma-dāyasya
dadāmy ātmānam ātmanā
11.29.27
ya etat samadhīyīta
pavitraṁ paramaṁ śuci
sa pūyetāhar ahar māṁ
jñāna-dīpena darśayan
11.29.28
ya etac chraddhayā nityam
avyagraḥ śṛṇuyān naraḥ
mayi bhaktiṁ parāṁ kurvan
karmabhir na sa badhyate
11.29.29
apy uddhava tvayā brahma
sakhe samavadhāritam
api te vigato mohaḥ
śokaś cāsau mano-bhavaḥ
11.29.30
naitat tvayā dāmbhikāya
nāstikāya śaṭhāya ca
aśuśrūṣor abhaktāya
durvinītāya dīyatām
11.29.31
etair doṣair vihīnāya
brahmaṇyāya priyāya ca
sādhave śucaye brūyād
bhaktiḥ syāc chūdra-yoṣitām
11.29.32
naitad vijñāya jijñāsor
jñātavyam avaśiṣyate
pītvā pīyūṣam amṛtaṁ
pātavyaṁ nāvaśiṣyate
11.29.33
jñāne karmaṇi yoge ca
vārtāyāṁ daṇḍa-dhāraṇe
yāvān artho nṛṇāṁ tāta
tāvāṁs te ’haṁ catur-vidhaḥ
11.29.34
martyo yadā tyakta-samasta-karmā
niveditātmā vicikīrṣito me
tadāmṛtatvaṁ pratipadyamāno
mayātma-bhūyāya ca kalpate vai
11.29.35
śrī-śuka uvāca
sa evam ādarśita-yoga-mārgas
tadottamaḥśloka-vaco niśamya
baddhāñjaliḥ prīty-uparuddha-kaṇṭho
na kiñcid ūce ’śru-pariplutākṣaḥ
11.29.36
viṣṭabhya cittaṁ praṇayāvaghūrṇaṁ
dhairyeṇa rājan bahu-manyamānaḥ
kṛtāñjaliḥ prāha yadu-pravīraṁ
śīrṣṇā spṛśaṁs tac-caraṇāravindam
11.29.37
śrī-uddhava uvāca
vidrāvito moha-mahāndhakāro
ya āśrito me tava sannidhānāt
vibhāvasoḥ kiṁ nu samīpa-gasya
śītaṁ tamo bhīḥ prabhavanty ajādya
11.29.38
pratyarpito me bhavatānukampinā
bhṛtyāya vijñāna-mayaḥ pradīpaḥ
hitvā kṛta-jñas tava pāda-mūlaṁ
ko ’nyaṁ samīyāc charaṇaṁ tvadīyam
11.29.39
vṛkṇaś ca me su-dṛḍhaḥ sneha-pāśo
dāśārha-vṛṣṇy-andhaka-sātvateṣu
prasāritaḥ sṛṣṭi-vivṛddhaye tvayā
sva-māyayā hy ātma-subodha-hetinā
11.29.40
namo ’stu te mahā-yogin
prapannam anuśādhi mām
yathā tvac-caraṇāmbhoje
ratiḥ syād anapāyinī
11.29.41-44
śrī-bhagavān uvāca
gacchoddhava mayādiṣṭo
badary-ākhyaṁ mamāśramam
tatra mat-pāda-tīrthode
snānopasparśanaiḥ śuciḥ
īkṣayālakanandāyā
vidhūtāśeṣa-kalmaṣaḥ
vasāno valkalāny aṅga
vanya-bhuk sukha-niḥspṛhaḥ
titikṣur dvandva-mātrāṇāṁ
suśīlaḥ saṁyatendriyaḥ
śāntaḥ samāhita-dhiyā
jñāna-vijñāna-saṁyutaḥ
matto ’nuśikṣitaṁ yat te
viviktam anubhāvayan
mayy āveśita-vāk-citto
mad-dharma-nirato bhava
ativrajya gatīs tisro
mām eṣyasi tataḥ param
11.29.45
śrī-śuka uvāca
sa evam ukto hari-medhasoddhavaḥ
pradakṣiṇaṁ taṁ parisṛtya pādayoḥ
śiro nidhāyāśru-kalābhir ārdra-dhīr
nyaṣiñcad advandva-paro ’py apakrame
11.29.46
su-dustyaja-sneha-viyoga-kātaro
na śaknuvaṁs taṁ parihātum āturaḥ
kṛcchraṁ yayau mūrdhani bhartṛ-pāduke
bibhran namaskṛtya yayau punaḥ punaḥ
11.29.47
tatas tam antar hṛdi sanniveśya
gato mahā-bhāgavato viśālām
yathopadiṣṭāṁ jagad-eka-bandhunā
tapaḥ samāsthāya harer agād gatim
11.29.48
ya etad ānanda-samudra-sambhṛtaṁ
jñānāmṛtaṁ bhāgavatāya bhāṣitam
kṛṣṇena yogeśvara-sevitāṅghriṇā
sac-chraddhayāsevya jagad vimucyate
11.29.49
bhava-bhayam apahantuṁ jñāna-vijñāna-sāraṁ
nigama-kṛd upajahre bhṛṅga-vad veda-sāram
amṛtam udadhitaś cāpāyayad bhṛtya-vargān
puruṣam ṛṣabham ādyaṁ kṛṣṇa-saṁjñaṁ nato ’smi
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library