Śrīmad-Bhāgavatam
Canto 11 - Historia general

<< 29 - Bhakti-yoga >>
    Indice        Transliteración        Devanagari        Descripción    
11.29.1śrī-uddhava uvāca su-dustarām imāṁ manye yoga-caryām anātmanaḥ yathāñjasā pumān siddhyet tan me brūhy añjasācyuta
11.29.2prāyaśaḥ puṇḍarīkākṣa yuñjanto yogino manaḥ viṣīdanty asamādhānān mano-nigraha-karśitāḥ
11.29.3athāta ānanda-dughaṁ padāmbujaṁ haṁsāḥ śrayerann aravinda-locana sukhaṁ nu viśveśvara yoga-karmabhis tvan-māyayāmī vihatā na māninaḥ
11.29.4kiṁ citram acyuta tavaitad aśeṣa-bandho dāseṣv ananya-śaraṇesu yad ātma-sāttvam yo ’rocayat saha mṛgaiḥ svayam īśvarāṇāṁ śrīmat-kirīṭa-taṭa-pīḍita-pāda-pīṭhaḥ
11.29.5taṁ tvākhilātma-dayiteśvaram āśritānāṁ sarvārtha-daṁ sva-kṛta-vid visṛjeta ko nu ko vā bhajet kim api vismṛtaye ’nu bhūtyai kiṁ vā bhaven na tava pāda-rajo-juṣāṁ naḥ
11.29.6naivopayanty apacitiṁ kavayas taveśa brahmāyuṣāpi kṛtam ṛddha-mudaḥ smarantaḥ yo ’ntar bahis tanu-bhṛtām aśubhaṁ vidhunvann ācārya-caittya-vapuṣā sva-gatiṁ vyanakti
11.29.7śrī-śuka uvāca ity uddhavenāty-anurakta-cetasā pṛṣṭo jagat-krīḍanakaḥ sva-śaktibhiḥ gṛhīta-mūrti-traya īśvareśvaro jagāda sa-prema-manohara-smitaḥ
11.29.8śrī-bhagavān uvāca hanta te kathayiṣyāmi mama dharmān su-maṅgalān yān śraddhayācaran martyo mṛtyuṁ jayati durjayam
11.29.9kuryāt sarvāṇi karmāṇi mad-arthaṁ śanakaiḥ smaran mayy arpita-manaś-citto mad-dharmātma-mano-ratiḥ
11.29.10deśān puṇyān āśrayeta mad-bhaktaiḥ sādhubhiḥ śritān devāsura-manuṣyeṣu mad-bhaktācaritāni ca
11.29.11pṛthak satreṇa vā mahyaṁ parva-yātrā-mahotsavān kārayed gīta-nṛtyādyair mahārāja-vibhūtibhiḥ
11.29.12mām eva sarva-bhūteṣu bahir antar apāvṛtam īkṣetātmani cātmānaṁ yathā kham amalāśayaḥ
11.29.13-14iti sarvāṇi bhūtāni mad-bhāvena mahā-dyute sabhājayan manyamāno jñānaṁ kevalam āśritaḥ brāhmaṇe pukkase stene brahmaṇye ’rke sphuliṅgake akrūre krūrake caiva sama-dṛk paṇḍito mataḥ
11.29.15nareṣv abhīkṣṇaṁ mad-bhāvaṁ puṁso bhāvayato ’cirāt spardhāsūyā-tiraskārāḥ sāhaṅkārā viyanti hi
11.29.16visṛjya smayamānān svān dṛśaṁ vrīḍāṁ ca daihikīm praṇamed daṇḍa-vad bhūmāv ā-śva-cāṇḍāla-go-kharam
11.29.17yāvat sarveṣu bhūteṣu mad-bhāvo nopajāyate tāvad evam upāsīta vāṅ-manaḥ-kāya-vṛttibhiḥ
11.29.18sarvaṁ brahmātmakaṁ tasya vidyayātma-manīṣayā paripaśyann uparamet sarvato mukta-saṁśayaḥ
11.29.19ayaṁ hi sarva-kalpānāṁ sadhrīcīno mato mama mad-bhāvaḥ sarva-bhūteṣu mano-vāk-kāya-vṛttibhiḥ
11.29.20na hy aṅgopakrame dhvaṁso mad-dharmasyoddhavāṇv api mayā vyavasitaḥ samyaṅ nirguṇatvād anāśiṣaḥ
11.29.21yo yo mayi pare dharmaḥ kalpyate niṣphalāya cet tad-āyāso nirarthaḥ syād bhayāder iva sattama
11.29.22eṣā buddhimatāṁ buddhir manīṣā ca manīṣiṇām yat satyam anṛteneha martyenāpnoti māmṛtam
11.29.23eṣa te ’bhihitaḥ kṛtsno brahma-vādasya saṅgrahaḥ samāsa-vyāsa-vidhinā devānām api durgamaḥ
11.29.24abhīkṣṇaśas te gaditaṁ jñānaṁ vispaṣṭa-yuktimat etad vijñāya mucyeta puruṣo naṣṭa-saṁśayaḥ
11.29.25su-viviktaṁ tava praśnaṁ mayaitad api dhārayet sanātanaṁ brahma-guhyaṁ paraṁ brahmādhigacchati
11.29.26ya etan mama bhakteṣu sampradadyāt su-puṣkalam tasyāhaṁ brahma-dāyasya dadāmy ātmānam ātmanā
11.29.27ya etat samadhīyīta pavitraṁ paramaṁ śuci sa pūyetāhar ahar māṁ jñāna-dīpena darśayan
11.29.28ya etac chraddhayā nityam avyagraḥ śṛṇuyān naraḥ mayi bhaktiṁ parāṁ kurvan karmabhir na sa badhyate
11.29.29apy uddhava tvayā brahma sakhe samavadhāritam api te vigato mohaḥ śokaś cāsau mano-bhavaḥ
11.29.30naitat tvayā dāmbhikāya nāstikāya śaṭhāya ca aśuśrūṣor abhaktāya durvinītāya dīyatām
11.29.31etair doṣair vihīnāya brahmaṇyāya priyāya ca sādhave śucaye brūyād bhaktiḥ syāc chūdra-yoṣitām
11.29.32naitad vijñāya jijñāsor jñātavyam avaśiṣyate pītvā pīyūṣam amṛtaṁ pātavyaṁ nāvaśiṣyate
11.29.33jñāne karmaṇi yoge ca vārtāyāṁ daṇḍa-dhāraṇe yāvān artho nṛṇāṁ tāta tāvāṁs te ’haṁ catur-vidhaḥ
11.29.34martyo yadā tyakta-samasta-karmā niveditātmā vicikīrṣito me tadāmṛtatvaṁ pratipadyamāno mayātma-bhūyāya ca kalpate vai
11.29.35śrī-śuka uvāca sa evam ādarśita-yoga-mārgas tadottamaḥśloka-vaco niśamya baddhāñjaliḥ prīty-uparuddha-kaṇṭho na kiñcid ūce ’śru-pariplutākṣaḥ
11.29.36viṣṭabhya cittaṁ praṇayāvaghūrṇaṁ dhairyeṇa rājan bahu-manyamānaḥ kṛtāñjaliḥ prāha yadu-pravīraṁ śīrṣṇā spṛśaṁs tac-caraṇāravindam
11.29.37śrī-uddhava uvāca vidrāvito moha-mahāndhakāro ya āśrito me tava sannidhānāt vibhāvasoḥ kiṁ nu samīpa-gasya śītaṁ tamo bhīḥ prabhavanty ajādya
11.29.38pratyarpito me bhavatānukampinā bhṛtyāya vijñāna-mayaḥ pradīpaḥ hitvā kṛta-jñas tava pāda-mūlaṁ ko ’nyaṁ samīyāc charaṇaṁ tvadīyam
11.29.39vṛkṇaś ca me su-dṛḍhaḥ sneha-pāśo dāśārha-vṛṣṇy-andhaka-sātvateṣu prasāritaḥ sṛṣṭi-vivṛddhaye tvayā sva-māyayā hy ātma-subodha-hetinā
11.29.40namo ’stu te mahā-yogin prapannam anuśādhi mām yathā tvac-caraṇāmbhoje ratiḥ syād anapāyinī
11.29.41-44śrī-bhagavān uvāca gacchoddhava mayādiṣṭo badary-ākhyaṁ mamāśramam tatra mat-pāda-tīrthode snānopasparśanaiḥ śuciḥ īkṣayālakanandāyā vidhūtāśeṣa-kalmaṣaḥ vasāno valkalāny aṅga vanya-bhuk sukha-niḥspṛhaḥ titikṣur dvandva-mātrāṇāṁ suśīlaḥ saṁyatendriyaḥ śāntaḥ samāhita-dhiyā jñāna-vijñāna-saṁyutaḥ matto ’nuśikṣitaṁ yat te viviktam anubhāvayan mayy āveśita-vāk-citto mad-dharma-nirato bhava ativrajya gatīs tisro mām eṣyasi tataḥ param
11.29.45śrī-śuka uvāca sa evam ukto hari-medhasoddhavaḥ pradakṣiṇaṁ taṁ parisṛtya pādayoḥ śiro nidhāyāśru-kalābhir ārdra-dhīr nyaṣiñcad advandva-paro ’py apakrame
11.29.46su-dustyaja-sneha-viyoga-kātaro na śaknuvaṁs taṁ parihātum āturaḥ kṛcchraṁ yayau mūrdhani bhartṛ-pāduke bibhran namaskṛtya yayau punaḥ punaḥ
11.29.47tatas tam antar hṛdi sanniveśya gato mahā-bhāgavato viśālām yathopadiṣṭāṁ jagad-eka-bandhunā tapaḥ samāsthāya harer agād gatim
11.29.48ya etad ānanda-samudra-sambhṛtaṁ jñānāmṛtaṁ bhāgavatāya bhāṣitam kṛṣṇena yogeśvara-sevitāṅghriṇā sac-chraddhayāsevya jagad vimucyate
11.29.49bhava-bhayam apahantuṁ jñāna-vijñāna-sāraṁ nigama-kṛd upajahre bhṛṅga-vad veda-sāram amṛtam udadhitaś cāpāyayad bhṛtya-vargān puruṣam ṛṣabham ādyaṁ kṛṣṇa-saṁjñaṁ nato ’smi
Dona al Bhaktivedanta Library