Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 11 - Historia general
<<
24 - La filosofía del Sāṅkhya
>>
Indice
Transliteración
Devanagari
Descripción
11.24.1
śrī-bhagavān uvāca
atha te sampravakṣyāmi
sāṅkhyaṁ pūrvair viniścitam
yad vijñāya pumān sadyo
jahyād vaikalpikaṁ bhramam
11.24.2
āsīj jñānam atho artha
ekam evāvikalpitam
yadā viveka-nipuṇā
ādau kṛta-yuge ’yuge
11.24.3
tan māyā-phala-rūpeṇa
kevalaṁ nirvikalpitam
vāṅ-mano-’gocaraṁ satyaṁ
dvidhā samabhavad bṛhat
11.24.4
tayor ekataro hy arthaḥ
prakṛtiḥ sobhayātmikā
jñānaṁ tv anyatamo bhāvaḥ
puruṣaḥ so ’bhidhīyate
11.24.5
tamo rajaḥ sattvam iti
prakṛter abhavan guṇāḥ
mayā prakṣobhyamāṇāyāḥ
puruṣānumatena ca
11.24.6
tebhyaḥ samabhavat sūtraṁ
mahān sūtreṇa saṁyutaḥ
tato vikurvato jāto
yo ’haṅkāro vimohanaḥ
11.24.7
vaikārikas taijasaś ca
tāmasaś cety ahaṁ tri-vṛt
tan-mātrendriya-manasāṁ
kāraṇaṁ cid-acin-mayaḥ
11.24.8
arthas tan-mātrikāj jajñe
tāmasād indriyāṇi ca
taijasād devatā āsann
ekādaśa ca vaikṛtāt
11.24.9
mayā sañcoditā bhāvāḥ
sarve saṁhatya-kāriṇaḥ
aṇḍam utpādayām āsur
mamāyatanam uttamam
11.24.10
tasminn ahaṁ samabhavam
aṇḍe salila-saṁsthitau
mama nābhyām abhūt padmaṁ
viśvākhyaṁ tatra cātma-bhūḥ
11.24.11
so ’sṛjat tapasā yukto
rajasā mad-anugrahāt
lokān sa-pālān viśvātmā
bhūr bhuvaḥ svar iti tridhā
11.24.12
devānām oka āsīt svar
bhūtānāṁ ca bhuvaḥ padam
martyādīnāṁ ca bhūr lokaḥ
siddhānāṁ tritayāt param
11.24.13
adho ’surāṇāṁ nāgānāṁ
bhūmer oko ’sṛjat prabhuḥ
tri-lokyāṁ gatayaḥ sarvāḥ
karmaṇāṁ tri-guṇātmanām
11.24.14
yogasya tapasaś caiva
nyāsasya gatayo ’malāḥ
mahar janas tapaḥ satyaṁ
bhakti-yogasya mad-gatiḥ
11.24.15
mayā kālātmanā dhātrā
karma-yuktam idaṁ jagat
guṇa-pravāha etasminn
unmajjati nimajjati
11.24.16
aṇur bṛhat kṛśaḥ sthūlo
yo yo bhāvaḥ prasidhyati
sarvo ’py ubhaya-saṁyuktaḥ
prakṛtyā puruṣeṇa ca
11.24.17
yas tu yasyādir antaś ca
sa vai madhyaṁ ca tasya san
vikāro vyavahārārtho
yathā taijasa-pārthivāḥ
11.24.18
yad upādāya pūrvas tu
bhāvo vikurute ’param
ādir anto yadā yasya
tat satyam abhidhīyate
11.24.19
prakṛtir yasyopādānam
ādhāraḥ puruṣaḥ paraḥ
sato ’bhivyañjakaḥ kālo
brahma tat tritayaṁ tv aham
11.24.20
sargaḥ pravartate tāvat
paurvāparyeṇa nityaśaḥ
mahān guṇa-visargārthaḥ
sthity-anto yāvad īkṣaṇam
11.24.21
virāṇ mayāsādyamāno
loka-kalpa-vikalpakaḥ
pañcatvāya viśeṣāya
kalpate bhuvanaiḥ saha
11.24.22-27
anne pralīyate martyam
annaṁ dhānāsu līyate
dhānā bhūmau pralīyante
bhūmir gandhe pralīyate
apsu pralīyate gandha
āpaś ca sva-guṇe rase
līyate jyotiṣi raso
jyotī rūpe pralīyate
rūpaṁ vāyau sa ca sparśe
līyate so ’pi cāmbare
ambaraṁ śabda-tan-mātra
indriyāṇi sva-yoniṣu
yonir vaikārike saumya
līyate manasīśvare
śabdo bhūtādim apyeti
bhūtādir mahati prabhuḥ
sa līyate mahān sveṣu
guṇesu guṇa-vattamaḥ
te ’vyakte sampralīyante
tat kāle līyate ’vyaye
kālo māyā-maye jīve
jīva ātmani mayy aje
ātmā kevala ātma-stho
vikalpāpāya-lakṣaṇaḥ
11.24.28
evam anvīkṣamāṇasya
kathaṁ vaikalpiko bhramaḥ
manaso hṛdi tiṣṭheta
vyomnīvārkodaye tamaḥ
11.24.29
eṣa sāṅkhya-vidhiḥ proktaḥ
saṁśaya-granthi-bhedanaḥ
pratilomānulomābhyāṁ
parāvara-dṛśā mayā
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library