Śrīmad-Bhāgavatam
Canto 11 - Historia general

<< 24 - La filosofía del Sāṅkhya >>
    Indice        Transliteración        Devanagari        Descripción    
11.24.1śrī-bhagavān uvāca atha te sampravakṣyāmi sāṅkhyaṁ pūrvair viniścitam yad vijñāya pumān sadyo jahyād vaikalpikaṁ bhramam
11.24.2āsīj jñānam atho artha ekam evāvikalpitam yadā viveka-nipuṇā ādau kṛta-yuge ’yuge
11.24.3tan māyā-phala-rūpeṇa kevalaṁ nirvikalpitam vāṅ-mano-’gocaraṁ satyaṁ dvidhā samabhavad bṛhat
11.24.4tayor ekataro hy arthaḥ prakṛtiḥ sobhayātmikā jñānaṁ tv anyatamo bhāvaḥ puruṣaḥ so ’bhidhīyate
11.24.5tamo rajaḥ sattvam iti prakṛter abhavan guṇāḥ mayā prakṣobhyamāṇāyāḥ puruṣānumatena ca
11.24.6tebhyaḥ samabhavat sūtraṁ mahān sūtreṇa saṁyutaḥ tato vikurvato jāto yo ’haṅkāro vimohanaḥ
11.24.7vaikārikas taijasaś ca tāmasaś cety ahaṁ tri-vṛt tan-mātrendriya-manasāṁ kāraṇaṁ cid-acin-mayaḥ
11.24.8arthas tan-mātrikāj jajñe tāmasād indriyāṇi ca taijasād devatā āsann ekādaśa ca vaikṛtāt
11.24.9mayā sañcoditā bhāvāḥ sarve saṁhatya-kāriṇaḥ aṇḍam utpādayām āsur mamāyatanam uttamam
11.24.10tasminn ahaṁ samabhavam aṇḍe salila-saṁsthitau mama nābhyām abhūt padmaṁ viśvākhyaṁ tatra cātma-bhūḥ
11.24.11so ’sṛjat tapasā yukto rajasā mad-anugrahāt lokān sa-pālān viśvātmā bhūr bhuvaḥ svar iti tridhā
11.24.12devānām oka āsīt svar bhūtānāṁ ca bhuvaḥ padam martyādīnāṁ ca bhūr lokaḥ siddhānāṁ tritayāt param
11.24.13adho ’surāṇāṁ nāgānāṁ bhūmer oko ’sṛjat prabhuḥ tri-lokyāṁ gatayaḥ sarvāḥ karmaṇāṁ tri-guṇātmanām
11.24.14yogasya tapasaś caiva nyāsasya gatayo ’malāḥ mahar janas tapaḥ satyaṁ bhakti-yogasya mad-gatiḥ
11.24.15mayā kālātmanā dhātrā karma-yuktam idaṁ jagat guṇa-pravāha etasminn unmajjati nimajjati
11.24.16aṇur bṛhat kṛśaḥ sthūlo yo yo bhāvaḥ prasidhyati sarvo ’py ubhaya-saṁyuktaḥ prakṛtyā puruṣeṇa ca
11.24.17yas tu yasyādir antaś ca sa vai madhyaṁ ca tasya san vikāro vyavahārārtho yathā taijasa-pārthivāḥ
11.24.18yad upādāya pūrvas tu bhāvo vikurute ’param ādir anto yadā yasya tat satyam abhidhīyate
11.24.19prakṛtir yasyopādānam ādhāraḥ puruṣaḥ paraḥ sato ’bhivyañjakaḥ kālo brahma tat tritayaṁ tv aham
11.24.20sargaḥ pravartate tāvat paurvāparyeṇa nityaśaḥ mahān guṇa-visargārthaḥ sthity-anto yāvad īkṣaṇam
11.24.21virāṇ mayāsādyamāno loka-kalpa-vikalpakaḥ pañcatvāya viśeṣāya kalpate bhuvanaiḥ saha
11.24.22-27anne pralīyate martyam annaṁ dhānāsu līyate dhānā bhūmau pralīyante bhūmir gandhe pralīyate apsu pralīyate gandha āpaś ca sva-guṇe rase līyate jyotiṣi raso jyotī rūpe pralīyate rūpaṁ vāyau sa ca sparśe līyate so ’pi cāmbare ambaraṁ śabda-tan-mātra indriyāṇi sva-yoniṣu yonir vaikārike saumya līyate manasīśvare śabdo bhūtādim apyeti bhūtādir mahati prabhuḥ sa līyate mahān sveṣu guṇesu guṇa-vattamaḥ te ’vyakte sampralīyante tat kāle līyate ’vyaye kālo māyā-maye jīve jīva ātmani mayy aje ātmā kevala ātma-stho vikalpāpāya-lakṣaṇaḥ
11.24.28evam anvīkṣamāṇasya kathaṁ vaikalpiko bhramaḥ manaso hṛdi tiṣṭheta vyomnīvārkodaye tamaḥ
11.24.29eṣa sāṅkhya-vidhiḥ proktaḥ saṁśaya-granthi-bhedanaḥ pratilomānulomābhyāṁ parāvara-dṛśā mayā
Dona al Bhaktivedanta Library