Śrīmad-Bhāgavatam
Canto 11 - Historia general

<< 23 - La canción del brāhmaṇa Avantī >>
    Indice        Transliteración        Devanagari        Descripción    
11.23.1śrī-bādarāyaṇir uvāca sa evam āśaṁsita uddhavena bhāgavata-mukhyena dāśārha-mukhyaḥ sabhājayan bhṛtya-vaco mukundas tam ābabhāṣe śravaṇīya-vīryaḥ
11.23.2śrī-bhagavān uvāca bārhaspatya sa nāsty atra sādhur vai durjaneritaiḥ duraktair bhinnam ātmānaṁ yaḥ samādhātum īśvaraḥ
11.23.3na tathā tapyate viddhaḥ pumān bāṇais tu marma-gaiḥ yathā tudanti marma-sthā hy asatāṁ paruṣeṣavaḥ
11.23.4kathayanti mahat puṇyam itihāsam ihoddhava tam ahaṁ varṇayiṣyāmi nibodha su-samāhitaḥ
11.23.5kenacid bhikṣuṇā gītaṁ paribhūtena durjanaiḥ smaratā dhṛti-yuktena vipākaṁ nija-karmaṇām
11.23.6avantiṣu dvijaḥ kaścid āsīd āḍhyatamaḥ śriyā vārtā-vṛttiḥ kadaryas tu kāmī lubdho ’ti-kopanaḥ
11.23.7jñātayo ’tithayas tasya vāṅ-mātreṇāpi nārcitāḥ śūnyāvasatha ātmāpi kāle kāmair anarcitaḥ
11.23.8duḥśīlasya kadaryasya druhyante putra-bāndhavāḥ dārā duhitaro bhṛtyā viṣaṇṇā nācaran priyam
11.23.9tasyaivaṁ yakṣa-vittasya cyutasyobhaya-lokataḥ dharma-kāma-vihīnasya cukrudhuḥ pañca-bhāginaḥ
11.23.10tad-avadhyāna-visrasta- puṇya-skandhasya bhūri-da artho ’py agacchan nidhanaṁ bahv-āyāsa-pariśramaḥ
11.23.11jñātyo jagṛhuḥ kiñcit kiñcid dasyava uddhava daivataḥ kālataḥ kiñcid brahma-bandhor nṛ-pārthivāt
11.23.12sa evaṁ draviṇe naṣṭe dharma-kāma-vivarjitaḥ upekṣitaś ca sva-janaiś cintām āpa duratyayām
11.23.13tasyaivaṁ dhyāyato dīrghaṁ naṣṭa-rāyas tapasvinaḥ khidyato bāṣpa-kaṇṭhasya nirvedaḥ su-mahān abhūt
11.23.14sa cāhedam aho kaṣṭaṁ vṛthātmā me ’nutāpitaḥ na dharmāya na kāmāya yasyārthāyāsa īdṛśaḥ
11.23.15prāyeṇārthāḥ kadaryāṇāṁ na sukhāya kadācana iha cātmopatāpāya mṛtasya narakāya ca
11.23.16yaśo yaśasvināṁ śuddhaṁ ślāghyā ye guṇināṁ guṇāḥ lobhaḥ sv-alpo ’pi tān hanti śvitro rūpam ivepsitam
11.23.17arthasya sādhane siddhe utkarṣe rakṣaṇe vyaye nāśopabhoga āyāsas trāsaś cintā bhramo nṛṇām
11.23.18-19steyaṁ hiṁsānṛtaṁ dambhaḥ kāmaḥ krodhaḥ smayo madaḥ bhedo vairam aviśvāsaḥ saṁspardhā vyasanāni ca ete pañcadaśānarthā hy artha-mūlā matā nṛṇām tasmād anartham arthākhyaṁ śreyo-’rthī dūratas tyajet
11.23.20bhidyante bhrātaro dārāḥ pitaraḥ suhṛdas tathā ekāsnigdhāḥ kākiṇinā sadyaḥ sarve ’rayaḥ kṛtāḥ
11.23.21arthenālpīyasā hy ete saṁrabdhā dīpta-manyavaḥ tyajanty āśu spṛdho ghnanti sahasotsṛjya sauhṛdam
11.23.22labdhvā janmāmara-prārthyaṁ mānuṣyaṁ tad dvijāgryatām tad anādṛtya ye svārthaṁ ghnanti yānty aśubhāṁ gatim
11.23.23svargāpavargayor dvāraṁ prāpya lokam imaṁ pumān draviṇe ko ’nuṣajjeta martyo ’narthasya dhāmani
11.23.24devarṣi-pitṛ-bhūtāni jñātīn bandhūṁś ca bhāginaḥ asaṁvibhajya cātmānaṁ yakṣa-vittaḥ pataty adhaḥ
11.23.25vyarthayārthehayā vittaṁ pramattasya vayo balam kuśalā yena sidhyanti jaraṭhaḥ kiṁ nu sādhaye
11.23.26kasmāt saṅkliśyate vidvān vyarthayārthehayāsakṛt kasyacin māyayā nūnaṁ loko ’yaṁ su-vimohitaḥ
11.23.27kiṁ dhanair dhana-dair vā kiṁ kāmair vā kāma-dair uta mṛtyunā grasyamānasya karmabhir vota janma-daiḥ
11.23.28nūnaṁ me bhagavāṁs tuṣṭaḥ sarva-deva-mayo hariḥ yena nīto daśām etāṁ nirvedaś cātmanaḥ plavaḥ
11.23.29so ’haṁ kālāvaśeṣeṇa śoṣayiṣye ’ṅgam ātmanaḥ apramatto ’khila-svārthe yadi syāt siddha ātmani
11.23.30tatra mām anumoderan devās tri-bhuvaneśvarāḥ muhūrtena brahma-lokaṁ khaṭvāṅgaḥ samasādhayat
11.23.31śrī-bhagavān uvāca ity abhipretya manasā hy āvantyo dvija-sattamaḥ unmucya hṛdaya-granthīn śānto bhikṣur abhūn muniḥ
11.23.32sa cacāra mahīm etāṁ saṁyatātmendriyānilaḥ bhikṣārthaṁ nagara-grāmān asaṅgo ’lakṣito ’viśat
11.23.33taṁ vai pravayasaṁ bhikṣum avadhūtam asaj-janāḥ dṛṣṭvā paryabhavan bhadra bahvībhiḥ paribhūtibhiḥ
11.23.34kecit tri-veṇuṁ jagṛhur eke pātraṁ kamaṇḍalum pīṭhaṁ caike ’kṣa-sūtraṁ ca kanthāṁ cīrāṇi kecana pradāya ca punas tāni darśitāny ādadur muneḥ
11.23.35annaṁ ca bhaikṣya-sampannaṁ bhuñjānasya sarit-taṭe mūtrayanti ca pāpiṣṭhāḥ ṣṭhīvanty asya ca mūrdhani
11.23.36yata-vācaṁ vācayanti tāḍayanti na vakti cet tarjayanty apare vāgbhiḥ steno ’yam iti vādinaḥ badhnanti rajjvā taṁ kecid badhyatāṁ badhyatām iti
11.23.37kṣipanty eke ’vajānanta eṣa dharma-dhvajaḥ śaṭhaḥ kṣīṇa-vitta imāṁ vṛttim agrahīt sva-janojjhitaḥ
11.23.38-39aho eṣa mahā-sāro dhṛtimān giri-rāḍ iva maunena sādhayaty arthaṁ baka-vad dṛḍha-niścayaḥ ity eke vihasanty enam eke durvātayanti ca taṁ babandhur nirurudhur yathā krīḍanakaṁ dvijam
11.23.40evaṁ sa bhautikaṁ duḥkhaṁ daivikaṁ daihikaṁ ca yat bhoktavyam ātmano diṣṭaṁ prāptaṁ prāptam abudhyata
11.23.41paribhūta imāṁ gāthām agāyata narādhamaiḥ pātayadbhiḥ sva dharma-stho dhṛtim āsthāya sāttvikīm
11.23.42dvija uvāca nāyaṁ jano me sukha-duḥkha-hetur na devatātmā graha-karma-kālāḥ manaḥ paraṁ kāraṇam āmananti saṁsāra-cakraṁ parivartayed yat
11.23.43mano guṇān vai sṛjate balīyas tataś ca karmāṇi vilakṣaṇāni śuklāni kṛṣṇāny atha lohitāni tebhyaḥ sa-varṇāḥ sṛtayo bhavanti
11.23.44anīha ātmā manasā samīhatā hiraṇ-mayo mat-sakha udvicaṣṭe manaḥ sva-liṅgaṁ parigṛhya kāmān juṣan nibaddho guṇa-saṅgato ’sau
11.23.45dānaṁ sva-dharmo niyamo yamaś ca śrutaṁ ca karmāṇi ca sad-vratāni sarve mano-nigraha-lakṣaṇāntāḥ paro hi yogo manasaḥ samādhiḥ
11.23.46samāhitaṁ yasya manaḥ praśāntaṁ dānādibhiḥ kiṁ vada tasya kṛtyam asaṁyataṁ yasya mano vinaśyad dānādibhiś ced aparaṁ kim ebhiḥ
11.23.47mano-vaśe ’nye hy abhavan sma devā manaś ca nānyasya vaśaṁ sameti bhīṣmo hi devaḥ sahasaḥ sahīyān yuñjyād vaśe taṁ sa hi deva-devaḥ
11.23.48tam durjayaṁ śatrum asahya-vegam arun-tudaṁ tan na vijitya kecit kurvanty asad-vigraham atra martyair mitrāṇy udāsīna-ripūn vimūḍhāḥ
11.23.49dehaṁ mano-mātram imaṁ gṛhītvā mamāham ity andha-dhiyo manuṣyāḥ eṣo ’ham anyo ’yam iti bhrameṇa duranta-pāre tamasi bhramanti
11.23.50janas tu hetuḥ sukha-duḥkhayoś cet kim ātmanaś cātra hi bhaumayos tat jihvāṁ kvacit sandaśati sva-dadbhis tad-vedanāyāṁ katamāya kupyet
11.23.51duḥkhasya hetur yadi devatās tu kim ātmanas tatra vikārayos tat yad aṅgam aṅgena nihanyate kvacit krudhyeta kasmai puruṣaḥ sva-dehe
11.23.52ātmā yadi syāt sukha-duḥkha-hetuḥ kim anyatas tatra nija-svabhāvaḥ na hy ātmano ’nyad yadi tan mṛṣā syāt krudhyeta kasmān na sukhaṁ na duḥkham
11.23.53grahā nimittaṁ sukha-duḥkhayoś cet kim ātmano ’jasya janasya te vai grahair grahasyaiva vadanti pīḍāṁ krudhyeta kasmai puruṣas tato ’nyaḥ
11.23.54karmāstu hetuḥ sukha-duḥkhayoś cet kim ātmanas tad dhi jaḍājaḍatve dehas tv acit puruṣo ’yaṁ suparṇaḥ krudhyeta kasmai na hi karma mūlam
11.23.55kālas tu hetuḥ sukha-duḥkhayoś cet kim ātmanas tatra tad-ātmako ’sau nāgner hi tāpo na himasya tat syāt krudhyeta kasmai na parasya dvandvam
11.23.56na kenacit kvāpi kathañcanāsya dvandvoparāgaḥ parataḥ parasya yathāhamaḥ saṁsṛti-rūpiṇaḥ syād evaṁ prabuddho na bibheti bhūtaiḥ
11.23.57etāṁ sa āsthāya parātma-niṣṭhām adhyāsitāṁ pūrvatamair maharṣibhiḥ ahaṁ tariṣyāmi duranta-pāraṁ tamo mukundāṅghri-niṣevayaiva
11.23.58śrī-bhagavān uvāca nirvidya naṣṭa-draviṇe gata-klamaḥ pravrajya gāṁ paryaṭamāna ittham nirākṛto ’sadbhir api sva-dharmād akampito ’mūṁ munir āha gāthām
11.23.59sukha-duḥkha-prado nānyaḥ puruṣasyātma-vibhramaḥ mitrodāsīna-ripavaḥ saṁsāras tamasaḥ kṛtaḥ
11.23.60tasmāt sarvātmanā tāta nigṛhāṇa mano dhiyā mayy āveśitayā yukta etāvān yoga-saṅgrahaḥ
11.23.61ya etāṁ bhikṣuṇā gītāṁ brahma-niṣṭhāṁ samāhitaḥ dhārayañ chrāvayañ chṛṇvan dvandvair naivābhibhūyate
Dona al Bhaktivedanta Library