Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 11 - Historia general
<<
2 - Mahārāja Nimi se encuentra con los nueve Yogendras
>>
Indice
Transliteración
Devanagari
Descripción
11.2.1
śrī-śuka uvāca
govinda-bhuja-guptāyāṁ
dvāravatyāṁ kurūdvaha
avātsīn nārado ’bhīkṣṇaṁ
kṛṣṇopāsana-lālasaḥ
11.2.2
ko nu rājann indriyavān
mukunda-caraṇāmbujam
na bhajet sarvato-mṛtyur
upāsyam amarottamaiḥ
11.2.3
tam ekadā tu devarṣiṁ
vasudevo gṛhāgatam
arcitaṁ sukham āsīnam
abhivādyedam abravīt
11.2.4
śrī-vasudeva uvāca
bhagavan bhavato yātrā
svastaye sarva-dehinām
kṛpaṇānāṁ yathā pitror
uttama-śloka-vartmanām
11.2.5
bhūtānāṁ deva-caritaṁ
duḥkhāya ca sukhāya ca
sukhāyaiva hi sādhūnāṁ
tvādṛśām acyutātmanām
11.2.6
bhajanti ye yathā devān
devā api tathaiva tān
chāyeva karma-sacivāḥ
sādhavo dīna-vatsalāḥ
11.2.7
brahmaṁs tathāpi pṛcchāmo
dharmān bhāgavatāṁs tava
yān śrutvā śraddhayā martyo
mucyate sarvato bhayāt
11.2.8
ahaṁ kila purānantaṁ
prajārtho bhuvi mukti-dam
apūjayaṁ na mokṣāya
mohito deva-māyayā
11.2.9
yathā vicitra-vyasanād
bhavadbhir viśvato-bhayāt
mucyema hy añjasaivāddhā
tathā naḥ śādhi su-vrata
11.2.10
śrī-śuka uvāca
rājann evaṁ kṛta-praśno
vasudevena dhīmatā
prītas tam āha devarṣir
hareḥ saṁsmārito guṇaiḥ
11.2.11
śrī-nārada uvāca
samyag etad vyavasitaṁ
bhavatā sātvatarṣabha
yat pṛcchase bhāgavatān
dharmāṁs tvaṁ viśva-bhāvanān
11.2.12
śruto ’nupaṭhito dhyāta
ādṛto vānumoditaḥ
sadyaḥ punāti sad-dharmo
deva-viśva-druho ’pi hi
11.2.13
tvayā parama-kalyāṇaḥ
puṇya-śravaṇa-kīrtanaḥ
smārito bhagavān adya
devo nārāyaṇo mama
11.2.14
atrāpy udāharantīmam
itihāsaṁ purātanam
ārṣabhāṇāṁ ca saṁvādaṁ
videhasya mahātmanaḥ
11.2.15
priyavrato nāma suto
manoḥ svāyambhuvasya yaḥ
tasyāgnīdhras tato nābhir
ṛṣabhas tat-sutaḥ smṛtaḥ
11.2.16
tam āhur vāsudevāṁśaṁ
mokṣa-dharma-vivakṣayā
avatīrṇaṁ suta-śataṁ
tasyāsīd brahma-pāragam
11.2.17
teṣāṁ vai bharato jyeṣṭho
nārāyaṇa-parāyaṇaḥ
vikhyātaṁ varṣam etad yan-
nāmnā bhāratam adbhutam
11.2.18
sa bhukta-bhogāṁ tyaktvemāṁ
nirgatas tapasā harim
upāsīnas tat-padavīṁ
lebhe vai janmabhis tribhiḥ
11.2.19
teṣāṁ nava nava-dvīpa-
patayo ’sya samantataḥ
karma-tantra-praṇetāra
ekāśītir dvijātayaḥ
11.2.20-21
navābhavan mahā-bhāgā
munayo hy artha-śaṁsinaḥ
śramaṇā vāta-rasanā
ātma-vidyā-viśāradāḥ
kavir havir antarīkṣaḥ
prabuddhaḥ pippalāyanaḥ
āvirhotro ’tha drumilaś
camasaḥ karabhājanaḥ
11.2.22
ta ete bhagavad-rūpaṁ
viśvaṁ sad-asad-ātmakam
ātmano ’vyatirekeṇa
paśyanto vyacaran mahīm
11.2.23
avyāhateṣṭa-gatayaḥ sura-siddha-sādhya-
gandharva-yakṣa-nara-kinnara-nāga-lokān
muktāś caranti muni-cāraṇa-bhūtanātha-
vidyādhara-dvija-gavāṁ bhuvanāni kāmam
11.2.24
ta ekadā nimeḥ satram
upajagmur yadṛcchayā
vitāyamānam ṛṣibhir
ajanābhe mahātmanaḥ
11.2.25
tān dṛṣṭvā sūrya-saṅkāśān
mahā-bhāgavatān nṛpa
yajamāno ’gnayo viprāḥ
sarva evopatasthire
11.2.26
videhas tān abhipretya
nārāyaṇa-parāyaṇān
prītaḥ sampūjayāṁ cakre
āsana-sthān yathārhataḥ
11.2.27
tān rocamānān sva-rucā
brahma-putropamān nava
papraccha parama-prītaḥ
praśrayāvanato nṛpaḥ
11.2.28
śrī-videha uvāca
manye bhagavataḥ sākṣāt
pārṣadān vo madhu-dvisaḥ
viṣṇor bhūtāni lokānāṁ
pāvanāya caranti hi
11.2.29
durlabho mānuṣo deho
dehināṁ kṣaṇa-bhaṅguraḥ
tatrāpi durlabhaṁ manye
vaikuṇṭha-priya-darśanam
11.2.30
ata ātyantikaṁ kṣemaṁ
pṛcchāmo bhavato ’naghāḥ
saṁsāre ’smin kṣaṇārdho ’pi
sat-saṅgaḥ śevadhir nṛṇām
11.2.31
dharmān bhāgavatān brūta
yadi naḥ śrutaye kṣamam
yaiḥ prasannaḥ prapannāya
dāsyaty ātmānam apy ajaḥ
11.2.32
śrī-nārada uvāca
evaṁ te niminā pṛṣṭā
vasudeva mahattamāḥ
pratipūjyābruvan prītyā
sa-sadasyartvijaṁ nṛpam
11.2.33
śrī-kavir uvāca
manye ’kutaścid-bhayam acyutasya
pādāmbujopāsanam atra nityam
udvigna-buddher asad-ātma-bhāvād
viśvātmanā yatra nivartate bhīḥ
11.2.34
ye vai bhagavatā proktā
upāyā hy ātma-labdhaye
añjaḥ puṁsām aviduṣāṁ
viddhi bhāgavatān hi tān
11.2.35
yān āsthāya naro rājan
na pramādyeta karhicit
dhāvan nimīlya vā netre
na skhalen na pated iha
11.2.36
kāyena vācā manasendriyair vā
buddhyātmanā vānusṛta-svabhāvāt
karoti yad yat sakalaṁ parasmai
nārāyaṇāyeti samarpayet tat
11.2.37
bhayaṁ dvitīyābhiniveśataḥ syād
īśād apetasya viparyayo ’smṛtiḥ
tan-māyayāto budha ābhajet taṁ
bhaktyaikayeśaṁ guru-devatātmā
11.2.38
avidyamāno ’py avabhāti hi dvayo
dhyātur dhiyā svapna-manorathau yathā
tat karma-saṅkalpa-vikalpakaṁ mano
budho nirundhyād abhayaṁ tataḥ syāt
11.2.39
śṛṇvan su-bhadrāṇi rathāṅga-pāṇer
janmāni karmāṇi ca yāni loke
gītāni nāmāni tad-arthakāni
gāyan vilajjo vicared asaṅgaḥ
11.2.40
evaṁ-vrataḥ sva-priya-nāma-kīrtyā
jātānurāgo druta-citta uccaiḥ
hasaty atho roditi rauti gāyaty
unmāda-van nṛtyati loka-bāhyaḥ
11.2.41
khaṁ vāyum agniṁ salilaṁ mahīṁ ca
jyotīṁṣi sattvāni diśo drumādīn
sarit-samudrāṁś ca hareḥ śarīraṁ
yat kiṁ ca bhūtaṁ praṇamed ananyaḥ
11.2.42
bhaktiḥ pareśānubhavo viraktir
anyatra caiṣa trika eka-kālaḥ
prapadyamānasya yathāśnataḥ syus
tuṣṭiḥ puṣṭiḥ kṣud-apāyo ’nu-ghāsam
11.2.43
ity acyutāṅghriṁ bhajato ’nuvṛttyā
bhaktir viraktir bhagavat-prabodhaḥ
bhavanti vai bhāgavatasya rājaṁs
tataḥ parāṁ śāntim upaiti sākṣāt
11.2.44
śrī-rājovāca
atha bhāgavataṁ brūta
yad-dharmo yādṛśo nṛṇām
yathācarati yad brūte
yair liṅgair bhagavat-priyaḥ
11.2.45
śrī-havir uvāca
sarva-bhūteṣu yaḥ paśyed
bhagavad-bhāvam ātmanaḥ
bhūtāni bhagavaty ātmany
eṣa bhāgavatottamaḥ
11.2.46
īśvare tad-adhīneṣu
bāliśeṣu dviṣatsu ca
prema-maitrī-kṛpopekṣā
yaḥ karoti sa madhyamaḥ
11.2.47
arcāyām eva haraye
pūjāṁ yaḥ śraddhayehate
na tad-bhakteṣu cānyeṣu
sa bhaktaḥ prākṛtaḥ smṛtaḥ
11.2.48
gṛhītvāpīndriyair arthān
yo na dveṣṭi na hṛṣyati
viṣṇor māyām idaṁ paśyan
sa vai bhāgavatottamaḥ
11.2.49
dehendriya-prāṇa-mano-dhiyāṁ yo
janmāpyaya-kṣud-bhaya-tarṣa-kṛcchraiḥ
saṁsāra-dharmair avimuhyamānaḥ
smṛtyā harer bhāgavata-pradhānaḥ
11.2.50
na kāma-karma-bījānāṁ
yasya cetasi sambhavaḥ
vāsudevaika-nilayaḥ
sa vai bhāgavatottamaḥ
11.2.51
na yasya janma-karmabhyāṁ
na varṇāśrama-jātibhiḥ
sajjate ’sminn ahaṁ-bhāvo
dehe vai sa hareḥ priyaḥ
11.2.52
na yasya svaḥ para iti
vitteṣv ātmani vā bhidā
sarva-bhūta-samaḥ śāntaḥ
sa vai bhāgavatottamaḥ
11.2.53
tri-bhuvana-vibhava-hetave ’py akuṇṭha-
smṛtir ajitātma-surādibhir vimṛgyāt
na calati bhagavat-padāravindāl
lava-nimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ
11.2.54
bhagavata uru-vikramāṅghri-śākhā-
nakha-maṇi-candrikayā nirasta-tāpe
hṛdi katham upasīdatāṁ punaḥ sa
prabhavati candra ivodite ’rka-tāpaḥ
11.2.55
visṛjati hṛdayaṁ na yasya sākṣād
dharir avaśābhihito ’py aghaugha-nāśaḥ
praṇaya-rasanayā dhṛtāṅghri-padmaḥ
sa bhavati bhāgavata-pradhāna uktaḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library