Śrīmad-Bhāgavatam
Canto 11 - Historia general

<< 2 - Mahārāja Nimi se encuentra con los nueve Yogendras >>
    Indice        Transliteración        Devanagari        Descripción    
11.2.1śrī-śuka uvāca govinda-bhuja-guptāyāṁ dvāravatyāṁ kurūdvaha avātsīn nārado ’bhīkṣṇaṁ kṛṣṇopāsana-lālasaḥ
11.2.2ko nu rājann indriyavān mukunda-caraṇāmbujam na bhajet sarvato-mṛtyur upāsyam amarottamaiḥ
11.2.3tam ekadā tu devarṣiṁ vasudevo gṛhāgatam arcitaṁ sukham āsīnam abhivādyedam abravīt
11.2.4śrī-vasudeva uvāca bhagavan bhavato yātrā svastaye sarva-dehinām kṛpaṇānāṁ yathā pitror uttama-śloka-vartmanām
11.2.5bhūtānāṁ deva-caritaṁ duḥkhāya ca sukhāya ca sukhāyaiva hi sādhūnāṁ tvādṛśām acyutātmanām
11.2.6bhajanti ye yathā devān devā api tathaiva tān chāyeva karma-sacivāḥ sādhavo dīna-vatsalāḥ
11.2.7brahmaṁs tathāpi pṛcchāmo dharmān bhāgavatāṁs tava yān śrutvā śraddhayā martyo mucyate sarvato bhayāt
11.2.8ahaṁ kila purānantaṁ prajārtho bhuvi mukti-dam apūjayaṁ na mokṣāya mohito deva-māyayā
11.2.9yathā vicitra-vyasanād bhavadbhir viśvato-bhayāt mucyema hy añjasaivāddhā tathā naḥ śādhi su-vrata
11.2.10śrī-śuka uvāca rājann evaṁ kṛta-praśno vasudevena dhīmatā prītas tam āha devarṣir hareḥ saṁsmārito guṇaiḥ
11.2.11śrī-nārada uvāca samyag etad vyavasitaṁ bhavatā sātvatarṣabha yat pṛcchase bhāgavatān dharmāṁs tvaṁ viśva-bhāvanān
11.2.12śruto ’nupaṭhito dhyāta ādṛto vānumoditaḥ sadyaḥ punāti sad-dharmo deva-viśva-druho ’pi hi
11.2.13tvayā parama-kalyāṇaḥ puṇya-śravaṇa-kīrtanaḥ smārito bhagavān adya devo nārāyaṇo mama
11.2.14atrāpy udāharantīmam itihāsaṁ purātanam ārṣabhāṇāṁ ca saṁvādaṁ videhasya mahātmanaḥ
11.2.15priyavrato nāma suto manoḥ svāyambhuvasya yaḥ tasyāgnīdhras tato nābhir ṛṣabhas tat-sutaḥ smṛtaḥ
11.2.16tam āhur vāsudevāṁśaṁ mokṣa-dharma-vivakṣayā avatīrṇaṁ suta-śataṁ tasyāsīd brahma-pāragam
11.2.17teṣāṁ vai bharato jyeṣṭho nārāyaṇa-parāyaṇaḥ vikhyātaṁ varṣam etad yan- nāmnā bhāratam adbhutam
11.2.18sa bhukta-bhogāṁ tyaktvemāṁ nirgatas tapasā harim upāsīnas tat-padavīṁ lebhe vai janmabhis tribhiḥ
11.2.19teṣāṁ nava nava-dvīpa- patayo ’sya samantataḥ karma-tantra-praṇetāra ekāśītir dvijātayaḥ
11.2.20-21navābhavan mahā-bhāgā munayo hy artha-śaṁsinaḥ śramaṇā vāta-rasanā ātma-vidyā-viśāradāḥ kavir havir antarīkṣaḥ prabuddhaḥ pippalāyanaḥ āvirhotro ’tha drumilaś camasaḥ karabhājanaḥ
11.2.22ta ete bhagavad-rūpaṁ viśvaṁ sad-asad-ātmakam ātmano ’vyatirekeṇa paśyanto vyacaran mahīm
11.2.23avyāhateṣṭa-gatayaḥ sura-siddha-sādhya- gandharva-yakṣa-nara-kinnara-nāga-lokān muktāś caranti muni-cāraṇa-bhūtanātha- vidyādhara-dvija-gavāṁ bhuvanāni kāmam
11.2.24ta ekadā nimeḥ satram upajagmur yadṛcchayā vitāyamānam ṛṣibhir ajanābhe mahātmanaḥ
11.2.25tān dṛṣṭvā sūrya-saṅkāśān mahā-bhāgavatān nṛpa yajamāno ’gnayo viprāḥ sarva evopatasthire
11.2.26videhas tān abhipretya nārāyaṇa-parāyaṇān prītaḥ sampūjayāṁ cakre āsana-sthān yathārhataḥ
11.2.27tān rocamānān sva-rucā brahma-putropamān nava papraccha parama-prītaḥ praśrayāvanato nṛpaḥ
11.2.28śrī-videha uvāca manye bhagavataḥ sākṣāt pārṣadān vo madhu-dvisaḥ viṣṇor bhūtāni lokānāṁ pāvanāya caranti hi
11.2.29durlabho mānuṣo deho dehināṁ kṣaṇa-bhaṅguraḥ tatrāpi durlabhaṁ manye vaikuṇṭha-priya-darśanam
11.2.30ata ātyantikaṁ kṣemaṁ pṛcchāmo bhavato ’naghāḥ saṁsāre ’smin kṣaṇārdho ’pi sat-saṅgaḥ śevadhir nṛṇām
11.2.31dharmān bhāgavatān brūta yadi naḥ śrutaye kṣamam yaiḥ prasannaḥ prapannāya dāsyaty ātmānam apy ajaḥ
11.2.32śrī-nārada uvāca evaṁ te niminā pṛṣṭā vasudeva mahattamāḥ pratipūjyābruvan prītyā sa-sadasyartvijaṁ nṛpam
11.2.33śrī-kavir uvāca manye ’kutaścid-bhayam acyutasya pādāmbujopāsanam atra nityam udvigna-buddher asad-ātma-bhāvād viśvātmanā yatra nivartate bhīḥ
11.2.34ye vai bhagavatā proktā upāyā hy ātma-labdhaye añjaḥ puṁsām aviduṣāṁ viddhi bhāgavatān hi tān
11.2.35yān āsthāya naro rājan na pramādyeta karhicit dhāvan nimīlya vā netre na skhalen na pated iha
11.2.36kāyena vācā manasendriyair vā buddhyātmanā vānusṛta-svabhāvāt karoti yad yat sakalaṁ parasmai nārāyaṇāyeti samarpayet tat
11.2.37bhayaṁ dvitīyābhiniveśataḥ syād īśād apetasya viparyayo ’smṛtiḥ tan-māyayāto budha ābhajet taṁ bhaktyaikayeśaṁ guru-devatātmā
11.2.38avidyamāno ’py avabhāti hi dvayo dhyātur dhiyā svapna-manorathau yathā tat karma-saṅkalpa-vikalpakaṁ mano budho nirundhyād abhayaṁ tataḥ syāt
11.2.39śṛṇvan su-bhadrāṇi rathāṅga-pāṇer janmāni karmāṇi ca yāni loke gītāni nāmāni tad-arthakāni gāyan vilajjo vicared asaṅgaḥ
11.2.40evaṁ-vrataḥ sva-priya-nāma-kīrtyā jātānurāgo druta-citta uccaiḥ hasaty atho roditi rauti gāyaty unmāda-van nṛtyati loka-bāhyaḥ
11.2.41khaṁ vāyum agniṁ salilaṁ mahīṁ ca jyotīṁṣi sattvāni diśo drumādīn sarit-samudrāṁś ca hareḥ śarīraṁ yat kiṁ ca bhūtaṁ praṇamed ananyaḥ
11.2.42bhaktiḥ pareśānubhavo viraktir anyatra caiṣa trika eka-kālaḥ prapadyamānasya yathāśnataḥ syus tuṣṭiḥ puṣṭiḥ kṣud-apāyo ’nu-ghāsam
11.2.43ity acyutāṅghriṁ bhajato ’nuvṛttyā bhaktir viraktir bhagavat-prabodhaḥ bhavanti vai bhāgavatasya rājaṁs tataḥ parāṁ śāntim upaiti sākṣāt
11.2.44śrī-rājovāca atha bhāgavataṁ brūta yad-dharmo yādṛśo nṛṇām yathācarati yad brūte yair liṅgair bhagavat-priyaḥ
11.2.45śrī-havir uvāca sarva-bhūteṣu yaḥ paśyed bhagavad-bhāvam ātmanaḥ bhūtāni bhagavaty ātmany eṣa bhāgavatottamaḥ
11.2.46īśvare tad-adhīneṣu bāliśeṣu dviṣatsu ca prema-maitrī-kṛpopekṣā yaḥ karoti sa madhyamaḥ
11.2.47arcāyām eva haraye pūjāṁ yaḥ śraddhayehate na tad-bhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ
11.2.48gṛhītvāpīndriyair arthān yo na dveṣṭi na hṛṣyati viṣṇor māyām idaṁ paśyan sa vai bhāgavatottamaḥ
11.2.49dehendriya-prāṇa-mano-dhiyāṁ yo janmāpyaya-kṣud-bhaya-tarṣa-kṛcchraiḥ saṁsāra-dharmair avimuhyamānaḥ smṛtyā harer bhāgavata-pradhānaḥ
11.2.50na kāma-karma-bījānāṁ yasya cetasi sambhavaḥ vāsudevaika-nilayaḥ sa vai bhāgavatottamaḥ
11.2.51na yasya janma-karmabhyāṁ na varṇāśrama-jātibhiḥ sajjate ’sminn ahaṁ-bhāvo dehe vai sa hareḥ priyaḥ
11.2.52na yasya svaḥ para iti vitteṣv ātmani vā bhidā sarva-bhūta-samaḥ śāntaḥ sa vai bhāgavatottamaḥ
11.2.53tri-bhuvana-vibhava-hetave ’py akuṇṭha- smṛtir ajitātma-surādibhir vimṛgyāt na calati bhagavat-padāravindāl lava-nimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ
11.2.54bhagavata uru-vikramāṅghri-śākhā- nakha-maṇi-candrikayā nirasta-tāpe hṛdi katham upasīdatāṁ punaḥ sa prabhavati candra ivodite ’rka-tāpaḥ
11.2.55visṛjati hṛdayaṁ na yasya sākṣād dharir avaśābhihito ’py aghaugha-nāśaḥ praṇaya-rasanayā dhṛtāṅghri-padmaḥ sa bhavati bhāgavata-pradhāna uktaḥ
Dona al Bhaktivedanta Library