Śrīmad-Bhāgavatam
Canto 11 - Historia general

<< 18 - Descripción del Varṇāśrama-dharma >>
    Indice        Transliteración        Devanagari        Descripción    
11.18.1śrī-bhagavān uvāca vanaṁ vivikṣuḥ putreṣu bhāryāṁ nyasya sahaiva vā vana eva vasec chāntas tṛtīyaṁ bhāgam āyuṣaḥ
11.18.2kanda-mūla-phalair vanyair medhyair vṛttiṁ prakalpayet vasīta valkalaṁ vāsas tṛṇa-parṇājināni vā
11.18.3keśa-roma-nakha-śmaśru- malāni bibhṛyād dataḥ na dhāved apsu majjeta tri kālaṁ sthaṇḍile-śayaḥ
11.18.4grīṣme tapyeta pañcāgnīn varṣāsv āsāra-ṣāḍ jale ākaṇtha-magnaḥ śiśira evaṁ vṛttas tapaś caret
11.18.5agni-pakvaṁ samaśnīyāt kāla-pakvam athāpi vā ulūkhalāśma-kuṭṭo vā dantolūkhala eva vā
11.18.6svayaṁ sañcinuyāt sarvam ātmano vṛtti-kāraṇam deśa-kāla-balābhijño nādadītānyadāhṛtam
11.18.7vanyaiś caru-puroḍāśair nirvapet kāla-coditān na tu śrautena paśunā māṁ yajeta vanāśramī
11.18.8agnihotraṁ ca darśaś ca paurṇamāsaś ca pūrva-vat cāturmāsyāni ca muner āmnātāni ca naigamaiḥ
11.18.9evaṁ cīrṇena tapasā munir dhamani-santataḥ māṁ tapo-mayam ārādhya ṛṣi-lokād upaiti mām
11.18.10yas tv etat kṛcchrataś cīrṇaṁ tapo niḥśreyasaṁ mahat kāmāyālpīyase yuñjyād bāliśaḥ ko ’paras tataḥ
11.18.11yadāsau niyame ’kalpo jarayā jāta-vepathuḥ ātmany agnīn samāropya mac-citto ’gniṁ samāviśet
11.18.12yadā karma-vipākeṣu lokeṣu nirayātmasu virāgo jāyate samyaṅ nyastāgniḥ pravrajet tataḥ
11.18.13iṣṭvā yathopadeśaṁ māṁ dattvā sarva-svam ṛtvije agnīn sva-prāṇa āveśya nirapekṣaḥ parivrajet
11.18.14viprasya vai sannyasato devā dārādi-rūpiṇaḥ vighnān kurvanty ayaṁ hy asmān ākramya samiyāt param
11.18.15bibhṛyāc cen munir vāsaḥ kaupīnācchādanaṁ param tyaktaṁ na daṇḍa-pātrābhyām anyat kiñcid anāpadi
11.18.16dṛṣṭi-pūtaṁ nyaset pādaṁ vastra-pūtaṁ pibej jalam satya-pūtāṁ vaded vācaṁ manaḥ-pūtaṁ samācaret
11.18.17maunānīhānilāyāmā daṇḍā vāg-deha-cetasām na hy ete yasya santy aṅga veṇubhir na bhaved yatiḥ
11.18.18bhikṣāṁ caturṣu varṇeṣu vigarhyān varjayaṁś caret saptāgārān asaṅkḷptāṁs tuṣyel labdhena tāvatā
11.18.19bahir jalāśayaṁ gatvā tatropaspṛśya vāg-yataḥ vibhajya pāvitaṁ śeṣaṁ bhuñjītāśeṣam āhṛtam
11.18.20ekaś caren mahīm etāṁ niḥsaṅgaḥ saṁyatendriyaḥ ātma-krīḍa ātma-rata ātma-vān sama-darśanaḥ
11.18.21vivikta-kṣema-śaraṇo mad-bhāva-vimalāśayaḥ ātmānaṁ cintayed ekam abhedena mayā muniḥ
11.18.22anvīkṣetātmano bandhaṁ mokṣaṁ ca jñāna-niṣṭhayā bandha indriya-vikṣepo mokṣa eṣāṁ ca saṁyamaḥ
11.18.23tasmān niyamya ṣaḍ-vargaṁ mad-bhāvena caren muniḥ viraktaḥ kṣudra-kāmebhyo labdhvātmani sukhaṁ mahat
11.18.24pura-grāma-vrajān sārthān bhikṣārthaṁ praviśaṁś caret puṇya-deśa-saric-chaila- vanāśrama-vatīṁ mahīm
11.18.25vānaprasthāśrama-padeṣv abhīkṣṇaṁ bhaikṣyam ācaret saṁsidhyaty āśv asammohaḥ śuddha-sattvaḥ śilāndhasā
11.18.26naitad vastutayā paśyed dṛśyamānaṁ vinaśyati asakta-citto viramed ihāmutra-cikīrṣitāt
11.18.27yad etad ātmani jagan mano-vāk-prāṇa-saṁhatam sarvaṁ māyeti tarkeṇa sva-sthas tyaktvā na tat smaret
11.18.28jñāna-niṣṭho virakto vā mad-bhakto vānapekṣakaḥ sa-liṅgān āśramāṁs tyaktvā cared avidhi-gocaraḥ
11.18.29budho bālaka-vat krīḍet kuśalo jaḍa-vac caret vaded unmatta-vad vidvān go-caryāṁ naigamaś caret
11.18.30veda-vāda-rato na syān na pāṣaṇḍī na haitukaḥ śuṣka-vāda-vivāde na kañcit pakṣaṁ samāśrayet
11.18.31nodvijeta janād dhīro janaṁ codvejayen na tu ati-vādāṁs titikṣeta nāvamanyeta kañcana deham uddiśya paśu-vad vairaṁ kuryān na kenacit
11.18.32eka eva paro hy ātmā bhūteṣv ātmany avasthitaḥ yathendur uda-pātreṣu bhūtāny ekātmakāni ca
11.18.33alabdhvā na viṣīdeta kāle kāle ’śanaṁ kvacit labdhvā na hṛṣyed dhṛtimān ubhayaṁ daiva-tantritam
11.18.34āhārārthaṁ samīheta yuktaṁ tat-prāṇa-dhāraṇam tattvaṁ vimṛśyate tena tad vijñāya vimucyate
11.18.35yadṛcchayopapannānnam adyāc chreṣṭham utāparam tathā vāsas tathā śayyāṁ prāptaṁ prāptaṁ bhajen muniḥ
11.18.36śaucam ācamanaṁ snānaṁ na tu codanayā caret anyāṁś ca niyamāñ jñānī yathāhaṁ līlayeśvaraḥ
11.18.37na hi tasya vikalpākhyā yā ca mad-vīkṣayā hatā ā-dehāntāt kvacit khyātis tataḥ sampadyate mayā
11.18.38duḥkhodarkeṣu kāmeṣu jāta-nirveda ātmavān ajijñāsita-mad-dharmo muniṁ gurum upavrajet
11.18.39tāvat paricared bhaktaḥ śraddhāvān anasūyakaḥ yāvad brahma vijānīyān mām eva gurum ādṛtaḥ
11.18.40-41yas tv asaṁyata-ṣaḍ-vargaḥ pracaṇḍendriya-sārathiḥ jñāna-vairāgya-rahitas tridaṇḍam upajīvati surān ātmānam ātma-sthaṁ nihnute māṁ ca dharma-hā avipakva-kaṣāyo ’smād amuṣmāc ca vihīyate
11.18.42bhikṣor dharmaḥ śamo ’hiṁsā tapa īkṣā vanaukasaḥ gṛhiṇo bhūta-rakṣejyā dvijasyācārya-sevanam
11.18.43brahmacaryaṁ tapaḥ śaucaṁ santoṣo bhūta-sauhṛdam gṛhasthasyāpy ṛtau gantuḥ sarveṣāṁ mad-upāsanam
11.18.44iti māṁ yaḥ sva-dharmeṇa bhajen nityam ananya-bhāk sarva-bhūteṣu mad-bhāvo mad-bhaktiṁ vindate dṛḍhām
11.18.45bhaktyoddhavānapāyinyā sarva-loka-maheśvaram sarvotpatty-apyayaṁ brahma kāraṇaṁ mopayāti saḥ
11.18.46iti sva-dharma-nirṇikta- sattvo nirjñāta-mad-gatiḥ jñāna-vijñāna-sampanno na cirāt samupaiti mām
11.18.47varṇāśramavatāṁ dharma eṣa ācāra-lakṣaṇaḥ sa eva mad-bhakti-yuto niḥśreyasa-karaḥ paraḥ
11.18.48etat te ’bhihitaṁ sādho bhavān pṛcchati yac ca mām yathā sva-dharma-saṁyukto bhakto māṁ samiyāt param
Dona al Bhaktivedanta Library