Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 11 - Historia general
<<
18 - Descripción del Varṇāśrama-dharma
>>
Indice
Transliteración
Devanagari
Descripción
11.18.1
śrī-bhagavān uvāca
vanaṁ vivikṣuḥ putreṣu
bhāryāṁ nyasya sahaiva vā
vana eva vasec chāntas
tṛtīyaṁ bhāgam āyuṣaḥ
11.18.2
kanda-mūla-phalair vanyair
medhyair vṛttiṁ prakalpayet
vasīta valkalaṁ vāsas
tṛṇa-parṇājināni vā
11.18.3
keśa-roma-nakha-śmaśru-
malāni bibhṛyād dataḥ
na dhāved apsu majjeta
tri kālaṁ sthaṇḍile-śayaḥ
11.18.4
grīṣme tapyeta pañcāgnīn
varṣāsv āsāra-ṣāḍ jale
ākaṇtha-magnaḥ śiśira
evaṁ vṛttas tapaś caret
11.18.5
agni-pakvaṁ samaśnīyāt
kāla-pakvam athāpi vā
ulūkhalāśma-kuṭṭo vā
dantolūkhala eva vā
11.18.6
svayaṁ sañcinuyāt sarvam
ātmano vṛtti-kāraṇam
deśa-kāla-balābhijño
nādadītānyadāhṛtam
11.18.7
vanyaiś caru-puroḍāśair
nirvapet kāla-coditān
na tu śrautena paśunā
māṁ yajeta vanāśramī
11.18.8
agnihotraṁ ca darśaś ca
paurṇamāsaś ca pūrva-vat
cāturmāsyāni ca muner
āmnātāni ca naigamaiḥ
11.18.9
evaṁ cīrṇena tapasā
munir dhamani-santataḥ
māṁ tapo-mayam ārādhya
ṛṣi-lokād upaiti mām
11.18.10
yas tv etat kṛcchrataś cīrṇaṁ
tapo niḥśreyasaṁ mahat
kāmāyālpīyase yuñjyād
bāliśaḥ ko ’paras tataḥ
11.18.11
yadāsau niyame ’kalpo
jarayā jāta-vepathuḥ
ātmany agnīn samāropya
mac-citto ’gniṁ samāviśet
11.18.12
yadā karma-vipākeṣu
lokeṣu nirayātmasu
virāgo jāyate samyaṅ
nyastāgniḥ pravrajet tataḥ
11.18.13
iṣṭvā yathopadeśaṁ māṁ
dattvā sarva-svam ṛtvije
agnīn sva-prāṇa āveśya
nirapekṣaḥ parivrajet
11.18.14
viprasya vai sannyasato
devā dārādi-rūpiṇaḥ
vighnān kurvanty ayaṁ hy asmān
ākramya samiyāt param
11.18.15
bibhṛyāc cen munir vāsaḥ
kaupīnācchādanaṁ param
tyaktaṁ na daṇḍa-pātrābhyām
anyat kiñcid anāpadi
11.18.16
dṛṣṭi-pūtaṁ nyaset pādaṁ
vastra-pūtaṁ pibej jalam
satya-pūtāṁ vaded vācaṁ
manaḥ-pūtaṁ samācaret
11.18.17
maunānīhānilāyāmā
daṇḍā vāg-deha-cetasām
na hy ete yasya santy aṅga
veṇubhir na bhaved yatiḥ
11.18.18
bhikṣāṁ caturṣu varṇeṣu
vigarhyān varjayaṁś caret
saptāgārān asaṅkḷptāṁs
tuṣyel labdhena tāvatā
11.18.19
bahir jalāśayaṁ gatvā
tatropaspṛśya vāg-yataḥ
vibhajya pāvitaṁ śeṣaṁ
bhuñjītāśeṣam āhṛtam
11.18.20
ekaś caren mahīm etāṁ
niḥsaṅgaḥ saṁyatendriyaḥ
ātma-krīḍa ātma-rata
ātma-vān sama-darśanaḥ
11.18.21
vivikta-kṣema-śaraṇo
mad-bhāva-vimalāśayaḥ
ātmānaṁ cintayed ekam
abhedena mayā muniḥ
11.18.22
anvīkṣetātmano bandhaṁ
mokṣaṁ ca jñāna-niṣṭhayā
bandha indriya-vikṣepo
mokṣa eṣāṁ ca saṁyamaḥ
11.18.23
tasmān niyamya ṣaḍ-vargaṁ
mad-bhāvena caren muniḥ
viraktaḥ kṣudra-kāmebhyo
labdhvātmani sukhaṁ mahat
11.18.24
pura-grāma-vrajān sārthān
bhikṣārthaṁ praviśaṁś caret
puṇya-deśa-saric-chaila-
vanāśrama-vatīṁ mahīm
11.18.25
vānaprasthāśrama-padeṣv
abhīkṣṇaṁ bhaikṣyam ācaret
saṁsidhyaty āśv asammohaḥ
śuddha-sattvaḥ śilāndhasā
11.18.26
naitad vastutayā paśyed
dṛśyamānaṁ vinaśyati
asakta-citto viramed
ihāmutra-cikīrṣitāt
11.18.27
yad etad ātmani jagan
mano-vāk-prāṇa-saṁhatam
sarvaṁ māyeti tarkeṇa
sva-sthas tyaktvā na tat smaret
11.18.28
jñāna-niṣṭho virakto vā
mad-bhakto vānapekṣakaḥ
sa-liṅgān āśramāṁs tyaktvā
cared avidhi-gocaraḥ
11.18.29
budho bālaka-vat krīḍet
kuśalo jaḍa-vac caret
vaded unmatta-vad vidvān
go-caryāṁ naigamaś caret
11.18.30
veda-vāda-rato na syān
na pāṣaṇḍī na haitukaḥ
śuṣka-vāda-vivāde na
kañcit pakṣaṁ samāśrayet
11.18.31
nodvijeta janād dhīro
janaṁ codvejayen na tu
ati-vādāṁs titikṣeta
nāvamanyeta kañcana
deham uddiśya paśu-vad
vairaṁ kuryān na kenacit
11.18.32
eka eva paro hy ātmā
bhūteṣv ātmany avasthitaḥ
yathendur uda-pātreṣu
bhūtāny ekātmakāni ca
11.18.33
alabdhvā na viṣīdeta
kāle kāle ’śanaṁ kvacit
labdhvā na hṛṣyed dhṛtimān
ubhayaṁ daiva-tantritam
11.18.34
āhārārthaṁ samīheta
yuktaṁ tat-prāṇa-dhāraṇam
tattvaṁ vimṛśyate tena
tad vijñāya vimucyate
11.18.35
yadṛcchayopapannānnam
adyāc chreṣṭham utāparam
tathā vāsas tathā śayyāṁ
prāptaṁ prāptaṁ bhajen muniḥ
11.18.36
śaucam ācamanaṁ snānaṁ
na tu codanayā caret
anyāṁś ca niyamāñ jñānī
yathāhaṁ līlayeśvaraḥ
11.18.37
na hi tasya vikalpākhyā
yā ca mad-vīkṣayā hatā
ā-dehāntāt kvacit khyātis
tataḥ sampadyate mayā
11.18.38
duḥkhodarkeṣu kāmeṣu
jāta-nirveda ātmavān
ajijñāsita-mad-dharmo
muniṁ gurum upavrajet
11.18.39
tāvat paricared bhaktaḥ
śraddhāvān anasūyakaḥ
yāvad brahma vijānīyān
mām eva gurum ādṛtaḥ
11.18.40-41
yas tv asaṁyata-ṣaḍ-vargaḥ
pracaṇḍendriya-sārathiḥ
jñāna-vairāgya-rahitas
tridaṇḍam upajīvati
surān ātmānam ātma-sthaṁ
nihnute māṁ ca dharma-hā
avipakva-kaṣāyo ’smād
amuṣmāc ca vihīyate
11.18.42
bhikṣor dharmaḥ śamo ’hiṁsā
tapa īkṣā vanaukasaḥ
gṛhiṇo bhūta-rakṣejyā
dvijasyācārya-sevanam
11.18.43
brahmacaryaṁ tapaḥ śaucaṁ
santoṣo bhūta-sauhṛdam
gṛhasthasyāpy ṛtau gantuḥ
sarveṣāṁ mad-upāsanam
11.18.44
iti māṁ yaḥ sva-dharmeṇa
bhajen nityam ananya-bhāk
sarva-bhūteṣu mad-bhāvo
mad-bhaktiṁ vindate dṛḍhām
11.18.45
bhaktyoddhavānapāyinyā
sarva-loka-maheśvaram
sarvotpatty-apyayaṁ brahma
kāraṇaṁ mopayāti saḥ
11.18.46
iti sva-dharma-nirṇikta-
sattvo nirjñāta-mad-gatiḥ
jñāna-vijñāna-sampanno
na cirāt samupaiti mām
11.18.47
varṇāśramavatāṁ dharma
eṣa ācāra-lakṣaṇaḥ
sa eva mad-bhakti-yuto
niḥśreyasa-karaḥ paraḥ
11.18.48
etat te ’bhihitaṁ sādho
bhavān pṛcchati yac ca mām
yathā sva-dharma-saṁyukto
bhakto māṁ samiyāt param
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library