Śrīmad-Bhāgavatam
Canto 11 - Historia general

<< 17 - El Señor Kṛṣṇa describe el sistema varṇāśrama >>
    Indice        Transliteración        Devanagari        Descripción    
11.17.1-2śrī-uddhava uvāca yas tvayābhihitaḥ pūrvaṁ dharmas tvad-bhakti-lakṣaṇaḥ varṇāśramācāravatāṁ sarveṣāṁ dvi-padām api yathānuṣṭhīyamānena tvayi bhaktir nṛṇāṁ bhavet sva-dharmeṇāravindākṣa tan mamākhyātum arhasi
11.17.3-4purā kila mahā-bāho dharmaṁ paramakaṁ prabho yat tena haṁsa-rūpeṇa brahmaṇe ’bhyāttha mādhava sa idānīṁ su-mahatā kālenāmitra-karśana na prāyo bhavitā martya- loke prāg anuśāsitaḥ
11.17.5-6vaktā kartāvitā nānyo dharmasyācyuta te bhuvi sabhāyām api vairiñcyāṁ yatra mūrti-dharāḥ kalāḥ kartrāvitrā pravaktrā ca bhavatā madhusūdana tyakte mahī-tale deva vinaṣṭaṁ kaḥ pravakṣyati
11.17.7tat tvaṁ naḥ sarva-dharma-jña dharmas tvad-bhakti-lakṣaṇaḥ yathā yasya vidhīyeta tathā varṇaya me prabho
11.17.8śrī-śuka uvāca itthaṁ sva-bhṛtya-mukhyena pṛṣṭaḥ sa bhagavān hariḥ prītaḥ kṣemāya martyānāṁ dharmān āha sanātanān
11.17.9śrī-bhagavān uvāca dharmya eṣa tava praśno naiḥśreyasa-karo nṛṇām varṇāśramācāravatāṁ tam uddhava nibodha me
11.17.10ādau kṛta-yuge varṇo nṛṇāṁ haṁsa iti smṛtaḥ kṛta-kṛtyāḥ prajā jātyā tasmāt kṛta-yugaṁ viduḥ
11.17.11vedaḥ praṇava evāgre dharmo ’haṁ vṛṣa-rūpa-dhṛk upāsate tapo-niṣṭhā haṁsaṁ māṁ mukta-kilbiṣāḥ
11.17.12tretā-mukhe mahā-bhāga prāṇān me hṛdayāt trayī vidyā prādurabhūt tasyā aham āsaṁ tri-vṛn makhaḥ
11.17.13vipra-kṣatriya-viṭ-śūdrā mukha-bāhūru-pāda-jāḥ vairājāt puruṣāj jātā ya ātmācāra-lakṣaṇāḥ
11.17.14gṛhāśramo jaghanato brahmacaryaṁ hṛdo mama vakṣaḥ-sthalād vane-vāsaḥ sannyāsaḥ śirasi sthitaḥ
11.17.15varṇānām āśramāṇāṁ ca janma-bhūmy-anusāriṇīḥ āsan prakṛtayo nṝnāṁ nīcair nīcottamottamāḥ
11.17.16śamo damas tapaḥ śaucaṁ santoṣaḥ kṣāntir ārjavam mad-bhaktiś ca dayā satyaṁ brahma-prakṛtayas tv imāḥ
11.17.17tejo balaṁ dhṛtiḥ śauryaṁ titikṣaudāryam udyamaḥ sthairyaṁ brahmanyam aiśvaryaṁ kṣatra-prakṛtayas tv imāḥ
11.17.18āstikyaṁ dāna-niṣṭhā ca adambho brahma-sevanam atuṣṭir arthopacayair vaiśya-prakṛtayas tv imāḥ
11.17.19śuśrūṣaṇaṁ dvija-gavāṁ devānāṁ cāpy amāyayā tatra labdhena santoṣaḥ śūdra-prakṛtayas tv imāḥ
11.17.20aśaucam anṛtaṁ steyaṁ nāstikyaṁ śuṣka-vigrahaḥ kāmaḥ krodhaś ca tarṣaś ca sa bhāvo ’ntyāvasāyinām
11.17.21ahiṁsā satyam asteyam akāma-krodha-lobhatā bhūta-priya-hitehā ca dharmo ’yaṁ sārva-varṇikaḥ
11.17.22dvitīyaṁ prāpyānupūrvyāj janmopanayanaṁ dvijaḥ vasan gurukule dānto brahmādhīyīta cāhūtaḥ
11.17.23mekhalājina-daṇḍākṣa- brahma-sūtra-kamaṇḍalūn jaṭilo ’dhauta-dad-vāso ’rakta-pīṭhaḥ kuśān dadhat
11.17.24snāna-bhojana-homeṣu japoccāre ca vāg-yataḥ na cchindyān nakha-romāṇi kakṣopastha-gatāny api
11.17.25reto nāvakirej jātu brahma-vrata-dharaḥ svayam avakīrṇe ’vagāhyāpsu yatāsus tri-padāṁ japet
11.17.26agny-arkācārya-go-vipra- guru-vṛddha-surāñ śuciḥ samāhita upāsīta sandhye dve yata-vāg japan
11.17.27ācāryaṁ māṁ vijānīyān navamanyeta karhicit na martya-buddhyāsūyeta sarva-deva-mayo guruḥ
11.17.28sāyaṁ prātar upānīya bhaikṣyaṁ tasmai nivedayet yac cānyad apy anujñātam upayuñjīta saṁyataḥ
11.17.29śuśrūṣamāṇa ācāryaṁ sadopāsīta nīca-vat yāna-śayyāsana-sthānair nāti-dūre kṛtāñjaliḥ
11.17.30evaṁ-vṛtto gurukule vased bhoga-vivarjitaḥ vidyā samāpyate yāvad bibhrad vratam akhaṇḍitam
11.17.31yady asau chandasāṁ lokam ārokṣyan brahma-viṣṭapam gurave vinyased dehaṁ svādhyāyārthaṁ bṛhad-vrataḥ
11.17.32agnau gurāv ātmani ca sarva-bhūteṣu māṁ param apṛthag-dhīr upasīta brahma-varcasvy akalmaṣaḥ
11.17.33strīṇāṁ nirīkṣaṇa-sparśa- saṁlāpa-kṣvelanādikam prāṇino mithunī-bhūtān agṛhastho ’gratas tyajet
11.17.34-35śaucam ācamanaṁ snānaṁ sandhyopāstir mamārcanam tīrtha-sevā japo ’spṛśyā- bhakṣyāsambhāṣya-varjanam sarvāśrama-prayukto ’yaṁ niyamaḥ kula-nandana mad-bhāvaḥ sarva-bhūteṣu mano-vāk-kāya-saṁyamaḥ
11.17.36evaṁ bṛhad-vrata-dharo brāhmaṇo ’gnir iva jvalan mad-bhaktas tīvra-tapasā dagdha-karmāśayo ’malaḥ
11.17.37athānantaram āvekṣyan yathā-jijñāsitāgamaḥ gurave dakṣiṇāṁ dattvā snāyād gurv-anumoditaḥ
11.17.38gṛhaṁ vanaṁ vopaviśet pravrajed vā dvijottamaḥ āśramād āśramaṁ gacchen nānyathāmat-paraś caret
11.17.39gṛhārthī sadṛśīṁ bhāryām udvahed ajugupsitām yavīyasīṁ tu vayasā yāṁ sa-varṇām anu kramāt
11.17.40ijyādhyayana-dānāni sarveṣāṁ ca dvi-janmanām pratigraho ’dhyāpanaṁ ca brāhmaṇasyaiva yājanam
11.17.41pratigrahaṁ manyamānas tapas-tejo-yaśo-nudam anyābhyām eva jīveta śilair vā doṣa-dṛk tayoḥ
11.17.42brāhmaṇasya hi deho ’yaṁ kṣudra-kāmāya neṣyate kṛcchrāya tapase ceha pretyānanta-sukhāya ca
11.17.43śiloñcha-vṛttyā parituṣṭa-citto dharmaṁ mahāntaṁ virajaṁ juṣāṇaḥ mayy arpitātmā gṛha eva tiṣṭhan nāti-prasaktaḥ samupaiti śāntim
11.17.44samuddharanti ye vipraṁ sīdantaṁ mat-parāyaṇam tān uddhariṣye na cirād āpadbhyo naur ivārṇavāt
11.17.45sarvāḥ samuddhared rājā piteva vyasanāt prajāḥ ātmānam ātmanā dhīro yathā gaja-patir gajān
11.17.46evaṁ-vidho nara-patir vimānenārka-varcasā vidhūyehāśubhaṁ kṛtsnam indreṇa saha modate
11.17.47sīdan vipro vaṇig-vṛttyā paṇyair evāpadaṁ taret khaḍgena vāpadākrānto na śva-vṛttyā kathañcana
11.17.48vaiśya-vṛttyā tu rājanyo jīven mṛgayayāpadi cared vā vipra-rūpeṇa na śva-vṛttyā kathañcana
11.17.49śūdra-vṛttiṁ bhajed vaiśyaḥ śūdraḥ kāru-kaṭa-kriyām kṛcchrān mukto na garhyeṇa vṛttiṁ lipseta karmaṇā
11.17.50vedādhyāya-svadhā-svāhā- baly-annādyair yathodayam devarṣi-pitṛ-bhūtāni mad-rūpāṇy anv-ahaṁ yajet
11.17.51yadṛcchayopapannena śuklenopārjitena vā dhanenāpīḍayan bhṛtyān nyāyenaivāharet kratūn
11.17.52kuṭumbeṣu na sajjeta na pramādyet kuṭumby api vipaścin naśvaraṁ paśyed adṛṣṭam api dṛṣṭa-vat
11.17.53putra-dārāpta-bandhūnāṁ saṅgamaḥ pāntha-saṅgamaḥ anu-dehaṁ viyanty ete svapno nidrānugo yathā
11.17.54itthaṁ parimṛśan mukto gṛheṣv atithi-vad vasan na gṛhair anubadhyeta nirmamo nirahaṅkṛtaḥ
11.17.55karmabhir gṛha-medhīyair iṣṭvā mām eva bhaktimān tiṣṭhed vanaṁ vopaviśet prajāvān vā parivrajet
11.17.56yas tv āsakta-matir gehe putra-vittaiṣaṇāturaḥ straiṇaḥ kṛpaṇa-dhīr mūḍho mamāham iti badhyate
11.17.57aho me pitarau vṛddhau bhāryā bālātmajātmajāḥ anāthā mām ṛte dīnāḥ kathaṁ jīvanti duḥkhitāḥ
11.17.58evaṁ gṛhāśayākṣipta- hṛdayo mūḍha-dhīr ayam atṛptas tān anudhyāyan mṛto ’ndhaṁ viśate tamaḥ
Dona al Bhaktivedanta Library