Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 11 - Historia general
<<
17 - El Señor Kṛṣṇa describe el sistema varṇāśrama
>>
Indice
Transliteración
Devanagari
Descripción
11.17.1-2
śrī-uddhava uvāca
yas tvayābhihitaḥ pūrvaṁ
dharmas tvad-bhakti-lakṣaṇaḥ
varṇāśramācāravatāṁ
sarveṣāṁ dvi-padām api
yathānuṣṭhīyamānena
tvayi bhaktir nṛṇāṁ bhavet
sva-dharmeṇāravindākṣa
tan mamākhyātum arhasi
11.17.3-4
purā kila mahā-bāho
dharmaṁ paramakaṁ prabho
yat tena haṁsa-rūpeṇa
brahmaṇe ’bhyāttha mādhava
sa idānīṁ su-mahatā
kālenāmitra-karśana
na prāyo bhavitā martya-
loke prāg anuśāsitaḥ
11.17.5-6
vaktā kartāvitā nānyo
dharmasyācyuta te bhuvi
sabhāyām api vairiñcyāṁ
yatra mūrti-dharāḥ kalāḥ
kartrāvitrā pravaktrā ca
bhavatā madhusūdana
tyakte mahī-tale deva
vinaṣṭaṁ kaḥ pravakṣyati
11.17.7
tat tvaṁ naḥ sarva-dharma-jña
dharmas tvad-bhakti-lakṣaṇaḥ
yathā yasya vidhīyeta
tathā varṇaya me prabho
11.17.8
śrī-śuka uvāca
itthaṁ sva-bhṛtya-mukhyena
pṛṣṭaḥ sa bhagavān hariḥ
prītaḥ kṣemāya martyānāṁ
dharmān āha sanātanān
11.17.9
śrī-bhagavān uvāca
dharmya eṣa tava praśno
naiḥśreyasa-karo nṛṇām
varṇāśramācāravatāṁ
tam uddhava nibodha me
11.17.10
ādau kṛta-yuge varṇo
nṛṇāṁ haṁsa iti smṛtaḥ
kṛta-kṛtyāḥ prajā jātyā
tasmāt kṛta-yugaṁ viduḥ
11.17.11
vedaḥ praṇava evāgre
dharmo ’haṁ vṛṣa-rūpa-dhṛk
upāsate tapo-niṣṭhā
haṁsaṁ māṁ mukta-kilbiṣāḥ
11.17.12
tretā-mukhe mahā-bhāga
prāṇān me hṛdayāt trayī
vidyā prādurabhūt tasyā
aham āsaṁ tri-vṛn makhaḥ
11.17.13
vipra-kṣatriya-viṭ-śūdrā
mukha-bāhūru-pāda-jāḥ
vairājāt puruṣāj jātā
ya ātmācāra-lakṣaṇāḥ
11.17.14
gṛhāśramo jaghanato
brahmacaryaṁ hṛdo mama
vakṣaḥ-sthalād vane-vāsaḥ
sannyāsaḥ śirasi sthitaḥ
11.17.15
varṇānām āśramāṇāṁ ca
janma-bhūmy-anusāriṇīḥ
āsan prakṛtayo nṝnāṁ
nīcair nīcottamottamāḥ
11.17.16
śamo damas tapaḥ śaucaṁ
santoṣaḥ kṣāntir ārjavam
mad-bhaktiś ca dayā satyaṁ
brahma-prakṛtayas tv imāḥ
11.17.17
tejo balaṁ dhṛtiḥ śauryaṁ
titikṣaudāryam udyamaḥ
sthairyaṁ brahmanyam aiśvaryaṁ
kṣatra-prakṛtayas tv imāḥ
11.17.18
āstikyaṁ dāna-niṣṭhā ca
adambho brahma-sevanam
atuṣṭir arthopacayair
vaiśya-prakṛtayas tv imāḥ
11.17.19
śuśrūṣaṇaṁ dvija-gavāṁ
devānāṁ cāpy amāyayā
tatra labdhena santoṣaḥ
śūdra-prakṛtayas tv imāḥ
11.17.20
aśaucam anṛtaṁ steyaṁ
nāstikyaṁ śuṣka-vigrahaḥ
kāmaḥ krodhaś ca tarṣaś ca
sa bhāvo ’ntyāvasāyinām
11.17.21
ahiṁsā satyam asteyam
akāma-krodha-lobhatā
bhūta-priya-hitehā ca
dharmo ’yaṁ sārva-varṇikaḥ
11.17.22
dvitīyaṁ prāpyānupūrvyāj
janmopanayanaṁ dvijaḥ
vasan gurukule dānto
brahmādhīyīta cāhūtaḥ
11.17.23
mekhalājina-daṇḍākṣa-
brahma-sūtra-kamaṇḍalūn
jaṭilo ’dhauta-dad-vāso
’rakta-pīṭhaḥ kuśān dadhat
11.17.24
snāna-bhojana-homeṣu
japoccāre ca vāg-yataḥ
na cchindyān nakha-romāṇi
kakṣopastha-gatāny api
11.17.25
reto nāvakirej jātu
brahma-vrata-dharaḥ svayam
avakīrṇe ’vagāhyāpsu
yatāsus tri-padāṁ japet
11.17.26
agny-arkācārya-go-vipra-
guru-vṛddha-surāñ śuciḥ
samāhita upāsīta
sandhye dve yata-vāg japan
11.17.27
ācāryaṁ māṁ vijānīyān
navamanyeta karhicit
na martya-buddhyāsūyeta
sarva-deva-mayo guruḥ
11.17.28
sāyaṁ prātar upānīya
bhaikṣyaṁ tasmai nivedayet
yac cānyad apy anujñātam
upayuñjīta saṁyataḥ
11.17.29
śuśrūṣamāṇa ācāryaṁ
sadopāsīta nīca-vat
yāna-śayyāsana-sthānair
nāti-dūre kṛtāñjaliḥ
11.17.30
evaṁ-vṛtto gurukule
vased bhoga-vivarjitaḥ
vidyā samāpyate yāvad
bibhrad vratam akhaṇḍitam
11.17.31
yady asau chandasāṁ lokam
ārokṣyan brahma-viṣṭapam
gurave vinyased dehaṁ
svādhyāyārthaṁ bṛhad-vrataḥ
11.17.32
agnau gurāv ātmani ca
sarva-bhūteṣu māṁ param
apṛthag-dhīr upasīta
brahma-varcasvy akalmaṣaḥ
11.17.33
strīṇāṁ nirīkṣaṇa-sparśa-
saṁlāpa-kṣvelanādikam
prāṇino mithunī-bhūtān
agṛhastho ’gratas tyajet
11.17.34-35
śaucam ācamanaṁ snānaṁ
sandhyopāstir mamārcanam
tīrtha-sevā japo ’spṛśyā-
bhakṣyāsambhāṣya-varjanam
sarvāśrama-prayukto ’yaṁ
niyamaḥ kula-nandana
mad-bhāvaḥ sarva-bhūteṣu
mano-vāk-kāya-saṁyamaḥ
11.17.36
evaṁ bṛhad-vrata-dharo
brāhmaṇo ’gnir iva jvalan
mad-bhaktas tīvra-tapasā
dagdha-karmāśayo ’malaḥ
11.17.37
athānantaram āvekṣyan
yathā-jijñāsitāgamaḥ
gurave dakṣiṇāṁ dattvā
snāyād gurv-anumoditaḥ
11.17.38
gṛhaṁ vanaṁ vopaviśet
pravrajed vā dvijottamaḥ
āśramād āśramaṁ gacchen
nānyathāmat-paraś caret
11.17.39
gṛhārthī sadṛśīṁ bhāryām
udvahed ajugupsitām
yavīyasīṁ tu vayasā
yāṁ sa-varṇām anu kramāt
11.17.40
ijyādhyayana-dānāni
sarveṣāṁ ca dvi-janmanām
pratigraho ’dhyāpanaṁ ca
brāhmaṇasyaiva yājanam
11.17.41
pratigrahaṁ manyamānas
tapas-tejo-yaśo-nudam
anyābhyām eva jīveta
śilair vā doṣa-dṛk tayoḥ
11.17.42
brāhmaṇasya hi deho ’yaṁ
kṣudra-kāmāya neṣyate
kṛcchrāya tapase ceha
pretyānanta-sukhāya ca
11.17.43
śiloñcha-vṛttyā parituṣṭa-citto
dharmaṁ mahāntaṁ virajaṁ juṣāṇaḥ
mayy arpitātmā gṛha eva tiṣṭhan
nāti-prasaktaḥ samupaiti śāntim
11.17.44
samuddharanti ye vipraṁ
sīdantaṁ mat-parāyaṇam
tān uddhariṣye na cirād
āpadbhyo naur ivārṇavāt
11.17.45
sarvāḥ samuddhared rājā
piteva vyasanāt prajāḥ
ātmānam ātmanā dhīro
yathā gaja-patir gajān
11.17.46
evaṁ-vidho nara-patir
vimānenārka-varcasā
vidhūyehāśubhaṁ kṛtsnam
indreṇa saha modate
11.17.47
sīdan vipro vaṇig-vṛttyā
paṇyair evāpadaṁ taret
khaḍgena vāpadākrānto
na śva-vṛttyā kathañcana
11.17.48
vaiśya-vṛttyā tu rājanyo
jīven mṛgayayāpadi
cared vā vipra-rūpeṇa
na śva-vṛttyā kathañcana
11.17.49
śūdra-vṛttiṁ bhajed vaiśyaḥ
śūdraḥ kāru-kaṭa-kriyām
kṛcchrān mukto na garhyeṇa
vṛttiṁ lipseta karmaṇā
11.17.50
vedādhyāya-svadhā-svāhā-
baly-annādyair yathodayam
devarṣi-pitṛ-bhūtāni
mad-rūpāṇy anv-ahaṁ yajet
11.17.51
yadṛcchayopapannena
śuklenopārjitena vā
dhanenāpīḍayan bhṛtyān
nyāyenaivāharet kratūn
11.17.52
kuṭumbeṣu na sajjeta
na pramādyet kuṭumby api
vipaścin naśvaraṁ paśyed
adṛṣṭam api dṛṣṭa-vat
11.17.53
putra-dārāpta-bandhūnāṁ
saṅgamaḥ pāntha-saṅgamaḥ
anu-dehaṁ viyanty ete
svapno nidrānugo yathā
11.17.54
itthaṁ parimṛśan mukto
gṛheṣv atithi-vad vasan
na gṛhair anubadhyeta
nirmamo nirahaṅkṛtaḥ
11.17.55
karmabhir gṛha-medhīyair
iṣṭvā mām eva bhaktimān
tiṣṭhed vanaṁ vopaviśet
prajāvān vā parivrajet
11.17.56
yas tv āsakta-matir gehe
putra-vittaiṣaṇāturaḥ
straiṇaḥ kṛpaṇa-dhīr mūḍho
mamāham iti badhyate
11.17.57
aho me pitarau vṛddhau
bhāryā bālātmajātmajāḥ
anāthā mām ṛte dīnāḥ
kathaṁ jīvanti duḥkhitāḥ
11.17.58
evaṁ gṛhāśayākṣipta-
hṛdayo mūḍha-dhīr ayam
atṛptas tān anudhyāyan
mṛto ’ndhaṁ viśate tamaḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library