Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 11 - Historia general
<<
15 - El Señor Kṛṣṇa describe las perfecciones del Yoga Mistico
>>
Indice
Transliteración
Devanagari
Descripción
11.15.1
śrī-bhagavān uvāca
jitendriyasya yuktasya
jita-śvāsasya yoginaḥ
mayi dhārayataś ceta
upatiṣṭhanti siddhayaḥ
11.15.2
śrī-uddhava uvāca
kayā dhāraṇayā kā svit
kathaṁ vā siddhir acyuta
kati vā siddhayo brūhi
yogināṁ siddhi-do bhavān
11.15.3
śrī-bhagavān uvāca
siddhayo ’ṣṭādaśa proktā
dhāraṇā yoga-pāra-gaiḥ
tāsām aṣṭau mat-pradhānā
daśaiva guṇa-hetavaḥ
11.15.4-5
aṇimā mahimā mūrter
laghimā prāptir indriyaiḥ
prākāmyaṁ śruta-dṛṣṭeṣu
śakti-preraṇam īśitā
guṇeṣv asaṅgo vaśitā
yat-kāmas tad avasyati
etā me siddhayaḥ saumya
aṣṭāv autpattikā matāḥ
11.15.6-7
anūrmimattvaṁ dehe ’smin
dūra-śravaṇa-darśanam
mano-javaḥ kāma-rūpaṁ
para-kāya-praveśanam
svacchanda-mṛtyur devānāṁ
saha-krīḍānudarśanam
yathā-saṅkalpa-saṁsiddhir
ājñāpratihatā gatiḥ
11.15.8-9
tri-kāla-jñatvam advandvaṁ
para-cittādy-abhijñatā
agny-arkāmbu-viṣādīnāṁ
pratiṣṭambho ’parājayaḥ
etāś coddeśataḥ proktā
yoga-dhāraṇa-siddhayaḥ
yayā dhāraṇayā yā syād
yathā vā syān nibodha me
11.15.10
bhūta-sūkṣmātmani mayi
tan-mātraṁ dhārayen manaḥ
aṇimānam avāpnoti
tan-mātropāsako mama
11.15.11
mahat-tattvātmani mayi
yathā-saṁsthaṁ mano dadhat
mahimānam avāpnoti
bhūtānāṁ ca pṛthak pṛthak
11.15.12
paramāṇu-maye cittaṁ
bhūtānāṁ mayi rañjayan
kāla-sūkṣmārthatāṁ yogī
laghimānam avāpnuyāt
11.15.13
dhārayan mayy ahaṁ-tattve
mano vaikārike ’khilam
sarvendriyāṇām ātmatvaṁ
prāptiṁ prāpnoti man-manāḥ
11.15.14
mahaty ātmani yaḥ sūtre
dhārayen mayi mānasam
prākāmyaṁ pārameṣṭhyaṁ me
vindate ’vyakta-janmanaḥ
11.15.15
viṣṇau try-adhīśvare cittaṁ
dhārayet kāla-vigrahe
sa īśitvam avāpnoti
kṣetrajña-kṣetra-codanām
11.15.16
nārāyaṇe turīyākhye
bhagavac-chabda-śabdite
mano mayy ādadhad yogī
mad-dharmā vaśitām iyāt
11.15.17
nirguṇe brahmaṇi mayi
dhārayan viśadaṁ manaḥ
paramānandam āpnoti
yatra kāmo ’vasīyate
11.15.18
śvetadvīpa-patau cittaṁ
śuddhe dharma-maye mayi
dhārayañ chvetatāṁ yāti
ṣaḍ-ūrmi-rahito naraḥ
11.15.19
mayy ākāśātmani prāṇe
manasā ghoṣam udvahan
tatropalabdhā bhūtānāṁ
haṁso vācaḥ śṛṇoty asau
11.15.20
cakṣus tvaṣṭari saṁyojya
tvaṣṭāram api cakṣuṣi
māṁ tatra manasā dhyāyan
viśvaṁ paśyati dūrataḥ
11.15.21
mano mayi su-saṁyojya
dehaṁ tad-anuvāyunā
mad-dhāraṇānubhāvena
tatrātmā yatra vai manaḥ
11.15.22
yadā mana upādāya
yad yad rūpaṁ bubhūṣati
tat tad bhaven mano-rūpaṁ
mad-yoga-balam āśrayaḥ
11.15.23
para-kāyaṁ viśan siddha
ātmānaṁ tatra bhāvayet
piṇḍaṁ hitvā viśet prāṇo
vāyu-bhūtaḥ ṣaḍaṅghri-vat
11.15.24
pārṣṇyāpīḍya gudaṁ prāṇaṁ
hṛd-uraḥ-kaṇṭha-mūrdhasu
āropya brahma-randhreṇa
brahma nītvotsṛjet tanum
11.15.25
vihariṣyan surākrīḍe
mat-sthaṁ sattvaṁ vibhāvayet
vimānenopatiṣṭhanti
sattva-vṛttīḥ sura-striyaḥ
11.15.26
yathā saṅkalpayed buddhyā
yadā vā mat-paraḥ pumān
mayi satye mano yuñjaṁs
tathā tat samupāśnute
11.15.27
yo vai mad-bhāvam āpanna
īśitur vaśituḥ pumān
kutaścin na vihanyeta
tasya cājñā yathā mama
11.15.28
mad-bhaktyā śuddha-sattvasya
yogino dhāraṇā-vidaḥ
tasya trai-kālikī buddhir
janma-mṛtyūpabṛṁhitā
11.15.29
agny-ādibhir na hanyeta
muner yoga-mayaṁ vapuḥ
mad-yoga-śānta-cittasya
yādasām udakaṁ yathā
11.15.30
mad-vibhūtīr abhidhyāyan
śrīvatsāstra-vibhūṣitāḥ
dhvajātapatra-vyajanaiḥ
sa bhaved aparājitaḥ
11.15.31
upāsakasya mām evaṁ
yoga-dhāraṇayā muneḥ
siddhayaḥ pūrva-kathitā
upatiṣṭhanty aśeṣataḥ
11.15.32
jitendriyasya dāntasya
jita-śvāsātmano muneḥ
mad-dhāraṇāṁ dhārayataḥ
kā sā siddhiḥ su-durlabhā
11.15.33
antarāyān vadanty etā
yuñjato yogam uttamam
mayā sampadyamānasya
kāla-kṣapaṇa-hetavaḥ
11.15.34
janmauṣadhi-tapo-mantrair
yāvatīr iha siddhayaḥ
yogenāpnoti tāḥ sarvā
nānyair yoga-gatiṁ vrajet
11.15.35
sarvāsām api siddhīnāṁ
hetuḥ patir ahaṁ prabhuḥ
ahaṁ yogasya sāṅkhyasya
dharmasya brahma-vādinām
11.15.36
aham ātmāntaro bāhyo
’nāvṛtaḥ sarva-dehinām
yathā bhūtāni bhūteṣu
bahir antaḥ svayaṁ tathā
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library