Śrīmad-Bhāgavatam
Canto 11 - Historia general

<< 15 - El Señor Kṛṣṇa describe las perfecciones del Yoga Mistico >>
    Indice        Transliteración        Devanagari        Descripción    
11.15.1śrī-bhagavān uvāca jitendriyasya yuktasya jita-śvāsasya yoginaḥ mayi dhārayataś ceta upatiṣṭhanti siddhayaḥ
11.15.2śrī-uddhava uvāca kayā dhāraṇayā kā svit kathaṁ vā siddhir acyuta kati vā siddhayo brūhi yogināṁ siddhi-do bhavān
11.15.3śrī-bhagavān uvāca siddhayo ’ṣṭādaśa proktā dhāraṇā yoga-pāra-gaiḥ tāsām aṣṭau mat-pradhānā daśaiva guṇa-hetavaḥ
11.15.4-5aṇimā mahimā mūrter laghimā prāptir indriyaiḥ prākāmyaṁ śruta-dṛṣṭeṣu śakti-preraṇam īśitā guṇeṣv asaṅgo vaśitā yat-kāmas tad avasyati etā me siddhayaḥ saumya aṣṭāv autpattikā matāḥ
11.15.6-7anūrmimattvaṁ dehe ’smin dūra-śravaṇa-darśanam mano-javaḥ kāma-rūpaṁ para-kāya-praveśanam svacchanda-mṛtyur devānāṁ saha-krīḍānudarśanam yathā-saṅkalpa-saṁsiddhir ājñāpratihatā gatiḥ
11.15.8-9tri-kāla-jñatvam advandvaṁ para-cittādy-abhijñatā agny-arkāmbu-viṣādīnāṁ pratiṣṭambho ’parājayaḥ etāś coddeśataḥ proktā yoga-dhāraṇa-siddhayaḥ yayā dhāraṇayā yā syād yathā vā syān nibodha me
11.15.10bhūta-sūkṣmātmani mayi tan-mātraṁ dhārayen manaḥ aṇimānam avāpnoti tan-mātropāsako mama
11.15.11mahat-tattvātmani mayi yathā-saṁsthaṁ mano dadhat mahimānam avāpnoti bhūtānāṁ ca pṛthak pṛthak
11.15.12paramāṇu-maye cittaṁ bhūtānāṁ mayi rañjayan kāla-sūkṣmārthatāṁ yogī laghimānam avāpnuyāt
11.15.13dhārayan mayy ahaṁ-tattve mano vaikārike ’khilam sarvendriyāṇām ātmatvaṁ prāptiṁ prāpnoti man-manāḥ
11.15.14mahaty ātmani yaḥ sūtre dhārayen mayi mānasam prākāmyaṁ pārameṣṭhyaṁ me vindate ’vyakta-janmanaḥ
11.15.15viṣṇau try-adhīśvare cittaṁ dhārayet kāla-vigrahe sa īśitvam avāpnoti kṣetrajña-kṣetra-codanām
11.15.16nārāyaṇe turīyākhye bhagavac-chabda-śabdite mano mayy ādadhad yogī mad-dharmā vaśitām iyāt
11.15.17nirguṇe brahmaṇi mayi dhārayan viśadaṁ manaḥ paramānandam āpnoti yatra kāmo ’vasīyate
11.15.18śvetadvīpa-patau cittaṁ śuddhe dharma-maye mayi dhārayañ chvetatāṁ yāti ṣaḍ-ūrmi-rahito naraḥ
11.15.19mayy ākāśātmani prāṇe manasā ghoṣam udvahan tatropalabdhā bhūtānāṁ haṁso vācaḥ śṛṇoty asau
11.15.20cakṣus tvaṣṭari saṁyojya tvaṣṭāram api cakṣuṣi māṁ tatra manasā dhyāyan viśvaṁ paśyati dūrataḥ
11.15.21mano mayi su-saṁyojya dehaṁ tad-anuvāyunā mad-dhāraṇānubhāvena tatrātmā yatra vai manaḥ
11.15.22yadā mana upādāya yad yad rūpaṁ bubhūṣati tat tad bhaven mano-rūpaṁ mad-yoga-balam āśrayaḥ
11.15.23para-kāyaṁ viśan siddha ātmānaṁ tatra bhāvayet piṇḍaṁ hitvā viśet prāṇo vāyu-bhūtaḥ ṣaḍaṅghri-vat
11.15.24pārṣṇyāpīḍya gudaṁ prāṇaṁ hṛd-uraḥ-kaṇṭha-mūrdhasu āropya brahma-randhreṇa brahma nītvotsṛjet tanum
11.15.25vihariṣyan surākrīḍe mat-sthaṁ sattvaṁ vibhāvayet vimānenopatiṣṭhanti sattva-vṛttīḥ sura-striyaḥ
11.15.26yathā saṅkalpayed buddhyā yadā vā mat-paraḥ pumān mayi satye mano yuñjaṁs tathā tat samupāśnute
11.15.27yo vai mad-bhāvam āpanna īśitur vaśituḥ pumān kutaścin na vihanyeta tasya cājñā yathā mama
11.15.28mad-bhaktyā śuddha-sattvasya yogino dhāraṇā-vidaḥ tasya trai-kālikī buddhir janma-mṛtyūpabṛṁhitā
11.15.29agny-ādibhir na hanyeta muner yoga-mayaṁ vapuḥ mad-yoga-śānta-cittasya yādasām udakaṁ yathā
11.15.30mad-vibhūtīr abhidhyāyan śrīvatsāstra-vibhūṣitāḥ dhvajātapatra-vyajanaiḥ sa bhaved aparājitaḥ
11.15.31upāsakasya mām evaṁ yoga-dhāraṇayā muneḥ siddhayaḥ pūrva-kathitā upatiṣṭhanty aśeṣataḥ
11.15.32jitendriyasya dāntasya jita-śvāsātmano muneḥ mad-dhāraṇāṁ dhārayataḥ kā sā siddhiḥ su-durlabhā
11.15.33antarāyān vadanty etā yuñjato yogam uttamam mayā sampadyamānasya kāla-kṣapaṇa-hetavaḥ
11.15.34janmauṣadhi-tapo-mantrair yāvatīr iha siddhayaḥ yogenāpnoti tāḥ sarvā nānyair yoga-gatiṁ vrajet
11.15.35sarvāsām api siddhīnāṁ hetuḥ patir ahaṁ prabhuḥ ahaṁ yogasya sāṅkhyasya dharmasya brahma-vādinām
11.15.36aham ātmāntaro bāhyo ’nāvṛtaḥ sarva-dehinām yathā bhūtāni bhūteṣu bahir antaḥ svayaṁ tathā
Dona al Bhaktivedanta Library