Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 11 - Historia general
<<
14 - El Señor Kṛṣṇa explica el sistema de yoga a Śrī Uddhava
>>
Indice
Transliteración
Devanagari
Descripción
11.14.1
śrī-uddhava uvāca
vadanti kṛṣṇa śreyāṁsi
bahūni brahma-vādinaḥ
teṣāṁ vikalpa-prādhānyam
utāho eka-mukhyatā
11.14.2
bhavatodāhṛtaḥ svāmin
bhakti-yogo ’napekṣitaḥ
nirasya sarvataḥ saṅgaṁ
yena tvayy āviśen manaḥ
11.14.3
śrī-bhagavān uvāca
kālena naṣṭā pralaye
vāṇīyaṁ veda-saṁjñitā
mayādau brahmaṇe proktā
dharmo yasyāṁ mad-ātmakaḥ
11.14.4
tena proktā sva-putrāya
manave pūrva-jāya sā
tato bhṛgv-ādayo ’gṛhṇan
sapta brahma-maharṣayaḥ
11.14.5-7
tebhyaḥ pitṛbhyas tat-putrā
deva-dānava-guhyakāḥ
manuṣyāḥ siddha-gandharvāḥ
sa-vidyādhara-cāraṇāḥ
kindevāḥ kinnarā nāgā
rakṣaḥ-kimpuruṣādayaḥ
bahvyas teṣāṁ prakṛtayo
rajaḥ-sattva-tamo-bhuvaḥ
yābhir bhūtāni bhidyante
bhūtānāṁ patayas tathā
yathā-prakṛti sarveṣāṁ
citrā vācaḥ sravanti hi
11.14.8
evaṁ prakṛti-vaicitryād
bhidyante matayo nṛṇām
pāramparyeṇa keṣāñcit
pāṣaṇḍa-matayo ’pare
11.14.9
man-māyā-mohita-dhiyaḥ
puruṣāḥ puruṣarṣabha
śreyo vadanty anekāntaṁ
yathā-karma yathā-ruci
11.14.10
dharmam eke yaśaś cānye
kāmaṁ satyaṁ damaṁ śamam
anye vadanti svārthaṁ vā
aiśvaryaṁ tyāga-bhojanam
kecid yajñaṁ tapo dānaṁ
vratāni niyamān yamān
11.14.11
ādy-anta-vanta evaiṣāṁ
lokāḥ karma-vinirmitāḥ
duḥkhodarkās tamo-niṣṭhāḥ
kṣudrā mandāḥ śucārpitāḥ
11.14.12
mayy arpitātmanaḥ sabhya
nirapekṣasya sarvataḥ
mayātmanā sukhaṁ yat tat
kutaḥ syād viṣayātmanām
11.14.13
akiñcanasya dāntasya
śāntasya sama-cetasaḥ
mayā santuṣṭa-manasaḥ
sarvāḥ sukha-mayā diśaḥ
11.14.14
na pārameṣṭhyaṁ na mahendra-dhiṣṇyaṁ
na sārvabhaumaṁ na rasādhipatyam
na yoga-siddhīr apunar-bhavaṁ vā
mayy arpitātmecchati mad vinānyat
11.14.15
na tathā me priyatama
ātma-yonir na śaṅkaraḥ
na ca saṅkarṣaṇo na śrīr
naivātmā ca yathā bhavān
11.14.16
nirapekṣaṁ muniṁ śāntaṁ
nirvairaṁ sama-darśanam
anuvrajāmy ahaṁ nityaṁ
pūyeyety aṅghri-reṇubhiḥ
11.14.17
niṣkiñcanā mayy anurakta-cetasaḥ
śāntā mahānto ’khila-jīva-vatsalāḥ
kāmair anālabdha-dhiyo juṣanti te
yan nairapekṣyaṁ na viduḥ sukhaṁ mama
11.14.18
bādhyamāno ’pi mad-bhakto
viṣayair ajitendriyaḥ
prāyaḥ pragalbhayā bhaktyā
viṣayair nābhibhūyate
11.14.19
yathāgniḥ su-samṛddhārciḥ
karoty edhāṁsi bhasmasāt
tathā mad-viṣayā bhaktir
uddhavaināṁsi kṛtsnaśaḥ
11.14.20
na sādhayati māṁ yogo
na sāṅkhyaṁ dharma uddhava
na svādhyāyas tapas tyāgo
yathā bhaktir mamorjitā
11.14.21
bhaktyāham ekayā grāhyaḥ
śraddhayātmā priyaḥ satām
bhaktiḥ punāti man-niṣṭhā
śva-pākān api sambhavāt
11.14.22
dharmaḥ satya-dayopeto
vidyā vā tapasānvitā
mad-bhaktyāpetam ātmānaṁ
na samyak prapunāti hi
11.14.23
kathaṁ vinā roma-harṣaṁ
dravatā cetasā vinā
vinānandāśru-kalayā
śudhyed bhaktyā vināśayaḥ
11.14.24
vāg gadgadā dravate yasya cittaṁ
rudaty abhīkṣṇaṁ hasati kvacic ca
vilajja udgāyati nṛtyate ca
mad-bhakti-yukto bhuvanaṁ punāti
11.14.25
yathāgninā hema malaṁ jahāti
dhmātaṁ punaḥ svaṁ bhajate ca rūpam
ātmā ca karmānuśayaṁ vidhūya
mad-bhakti-yogena bhajaty atho mām
11.14.26
yathā yathātmā parimṛjyate ’sau
mat-puṇya-gāthā-śravaṇābhidhānaiḥ
tathā tathā paśyati vastu sūkṣmaṁ
cakṣur yathaivāñjana-samprayuktam
11.14.27
viṣayān dhyāyataś cittaṁ
viṣayeṣu viṣajjate
mām anusmarataś cittaṁ
mayy eva pravilīyate
11.14.28
tasmād asad-abhidhyānaṁ
yathā svapna-manoratham
hitvā mayi samādhatsva
mano mad-bhāva-bhāvitam
11.14.29
strīṇāṁ strī-saṅgināṁ saṅgaṁ
tyaktvā dūrata ātmavān
kṣeme vivikta āsīnaś
cintayen mām atandritaḥ
11.14.30
na tathāsya bhavet kleśo
bandhaś cānya-prasaṅgataḥ
yoṣit-saṅgād yathā puṁso
yathā tat-saṅgi-saṅgataḥ
11.14.31
śrī-uddhava uvāca
yathā tvām aravindākṣa
yādṛśaṁ vā yad-ātmakam
dhyāyen mumukṣur etan me
dhyānaṁ tvaṁ vaktum arhasi
11.14.32-33
śrī-bhagavān uvāca
sama āsana āsīnaḥ
sama-kāyo yathā-sukham
hastāv utsaṅga ādhāya
sva-nāsāgra-kṛtekṣaṇaḥ
prāṇasya śodhayen mārgaṁ
pūra-kumbhaka-recakaiḥ
viparyayeṇāpi śanair
abhyasen nirjitendriyaḥ
11.14.34
hṛdy avicchinam oṁkāraṁ
ghaṇṭā-nādaṁ bisorṇa-vat
prāṇenodīrya tatrātha
punaḥ saṁveśayet svaram
11.14.35
evaṁ praṇava-saṁyuktaṁ
prāṇam eva samabhyaset
daśa-kṛtvas tri-ṣavaṇaṁ
māsād arvāg jitānilaḥ
11.14.36-42
hṛt-puṇḍarīkam antaḥ-stham
ūrdhva-nālam adho-mukham
dhyātvordhva-mukham unnidram
aṣṭa-patraṁ sa-karṇikam
karṇikāyāṁ nyaset sūrya-
somāgnīn uttarottaram
vahni-madhye smared rūpaṁ
mamaitad dhyāna-maṅgalam
samaṁ praśāntaṁ su-mukhaṁ
dīrgha-cāru-catur-bhujam
su-cāru-sundara-grīvaṁ
su-kapolaṁ śuci-smitam
samāna-karṇa-vinyasta-
sphuran-makara-kuṇḍalam
hemāmbaraṁ ghana-śyāmaṁ
śrīvatsa-śrī-niketanam
śaṅkha-cakra-gadā-padma-
vanamālā-vibhūṣitam
nūpurair vilasat-pādaṁ
kaustubha-prabhayā yutam
dyumat-kirīṭa-kaṭaka-
kaṭi-sūtrāṅgadāyutam
sarvāṅga-sundaraṁ hṛdyaṁ
prasāda-sumukhekṣaṇam
su-kumāram abhidhyāyet
sarvāṅgeṣu mano dadhat
indriyāṇīndriyārthebhyo
manasākṛṣya tan manaḥ
buddhyā sārathinā dhīraḥ
praṇayen mayi sarvataḥ
11.14.43
tat sarva-vyāpakaṁ cittam
ākṛṣyaikatra dhārayet
nānyāni cintayed bhūyaḥ
su-smitaṁ bhāvayen mukham
11.14.44
tatra labdha-padaṁ cittam
ākṛṣya vyomni dhārayet
tac ca tyaktvā mad-āroho
na kiñcid api cintayet
11.14.45
evaṁ samāhita-matir
mām evātmānam ātmani
vicaṣṭe mayi sarvātman
jyotir jyotiṣi saṁyutam
11.14.46
dhyānenetthaṁ su-tīvreṇa
yuñjato yogino manaḥ
saṁyāsyaty āśu nirvāṇaṁ
dravya jñāna-kriyā-bhramaḥ
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library