Śrīmad-Bhāgavatam
Canto 11 - Historia general

<< 14 - El Señor Kṛṣṇa explica el sistema de yoga a Śrī Uddhava >>
    Indice        Transliteración        Devanagari        Descripción    
11.14.1śrī-uddhava uvāca vadanti kṛṣṇa śreyāṁsi bahūni brahma-vādinaḥ teṣāṁ vikalpa-prādhānyam utāho eka-mukhyatā
11.14.2bhavatodāhṛtaḥ svāmin bhakti-yogo ’napekṣitaḥ nirasya sarvataḥ saṅgaṁ yena tvayy āviśen manaḥ
11.14.3śrī-bhagavān uvāca kālena naṣṭā pralaye vāṇīyaṁ veda-saṁjñitā mayādau brahmaṇe proktā dharmo yasyāṁ mad-ātmakaḥ
11.14.4tena proktā sva-putrāya manave pūrva-jāya sā tato bhṛgv-ādayo ’gṛhṇan sapta brahma-maharṣayaḥ
11.14.5-7tebhyaḥ pitṛbhyas tat-putrā deva-dānava-guhyakāḥ manuṣyāḥ siddha-gandharvāḥ sa-vidyādhara-cāraṇāḥ kindevāḥ kinnarā nāgā rakṣaḥ-kimpuruṣādayaḥ bahvyas teṣāṁ prakṛtayo rajaḥ-sattva-tamo-bhuvaḥ yābhir bhūtāni bhidyante bhūtānāṁ patayas tathā yathā-prakṛti sarveṣāṁ citrā vācaḥ sravanti hi
11.14.8evaṁ prakṛti-vaicitryād bhidyante matayo nṛṇām pāramparyeṇa keṣāñcit pāṣaṇḍa-matayo ’pare
11.14.9man-māyā-mohita-dhiyaḥ puruṣāḥ puruṣarṣabha śreyo vadanty anekāntaṁ yathā-karma yathā-ruci
11.14.10dharmam eke yaśaś cānye kāmaṁ satyaṁ damaṁ śamam anye vadanti svārthaṁ vā aiśvaryaṁ tyāga-bhojanam kecid yajñaṁ tapo dānaṁ vratāni niyamān yamān
11.14.11ādy-anta-vanta evaiṣāṁ lokāḥ karma-vinirmitāḥ duḥkhodarkās tamo-niṣṭhāḥ kṣudrā mandāḥ śucārpitāḥ
11.14.12mayy arpitātmanaḥ sabhya nirapekṣasya sarvataḥ mayātmanā sukhaṁ yat tat kutaḥ syād viṣayātmanām
11.14.13akiñcanasya dāntasya śāntasya sama-cetasaḥ mayā santuṣṭa-manasaḥ sarvāḥ sukha-mayā diśaḥ
11.14.14na pārameṣṭhyaṁ na mahendra-dhiṣṇyaṁ na sārvabhaumaṁ na rasādhipatyam na yoga-siddhīr apunar-bhavaṁ vā mayy arpitātmecchati mad vinānyat
11.14.15na tathā me priyatama ātma-yonir na śaṅkaraḥ na ca saṅkarṣaṇo na śrīr naivātmā ca yathā bhavān
11.14.16nirapekṣaṁ muniṁ śāntaṁ nirvairaṁ sama-darśanam anuvrajāmy ahaṁ nityaṁ pūyeyety aṅghri-reṇubhiḥ
11.14.17niṣkiñcanā mayy anurakta-cetasaḥ śāntā mahānto ’khila-jīva-vatsalāḥ kāmair anālabdha-dhiyo juṣanti te yan nairapekṣyaṁ na viduḥ sukhaṁ mama
11.14.18bādhyamāno ’pi mad-bhakto viṣayair ajitendriyaḥ prāyaḥ pragalbhayā bhaktyā viṣayair nābhibhūyate
11.14.19yathāgniḥ su-samṛddhārciḥ karoty edhāṁsi bhasmasāt tathā mad-viṣayā bhaktir uddhavaināṁsi kṛtsnaśaḥ
11.14.20na sādhayati māṁ yogo na sāṅkhyaṁ dharma uddhava na svādhyāyas tapas tyāgo yathā bhaktir mamorjitā
11.14.21bhaktyāham ekayā grāhyaḥ śraddhayātmā priyaḥ satām bhaktiḥ punāti man-niṣṭhā śva-pākān api sambhavāt
11.14.22dharmaḥ satya-dayopeto vidyā vā tapasānvitā mad-bhaktyāpetam ātmānaṁ na samyak prapunāti hi
11.14.23kathaṁ vinā roma-harṣaṁ dravatā cetasā vinā vinānandāśru-kalayā śudhyed bhaktyā vināśayaḥ
11.14.24vāg gadgadā dravate yasya cittaṁ rudaty abhīkṣṇaṁ hasati kvacic ca vilajja udgāyati nṛtyate ca mad-bhakti-yukto bhuvanaṁ punāti
11.14.25yathāgninā hema malaṁ jahāti dhmātaṁ punaḥ svaṁ bhajate ca rūpam ātmā ca karmānuśayaṁ vidhūya mad-bhakti-yogena bhajaty atho mām
11.14.26yathā yathātmā parimṛjyate ’sau mat-puṇya-gāthā-śravaṇābhidhānaiḥ tathā tathā paśyati vastu sūkṣmaṁ cakṣur yathaivāñjana-samprayuktam
11.14.27viṣayān dhyāyataś cittaṁ viṣayeṣu viṣajjate mām anusmarataś cittaṁ mayy eva pravilīyate
11.14.28tasmād asad-abhidhyānaṁ yathā svapna-manoratham hitvā mayi samādhatsva mano mad-bhāva-bhāvitam
11.14.29strīṇāṁ strī-saṅgināṁ saṅgaṁ tyaktvā dūrata ātmavān kṣeme vivikta āsīnaś cintayen mām atandritaḥ
11.14.30na tathāsya bhavet kleśo bandhaś cānya-prasaṅgataḥ yoṣit-saṅgād yathā puṁso yathā tat-saṅgi-saṅgataḥ
11.14.31śrī-uddhava uvāca yathā tvām aravindākṣa yādṛśaṁ vā yad-ātmakam dhyāyen mumukṣur etan me dhyānaṁ tvaṁ vaktum arhasi
11.14.32-33śrī-bhagavān uvāca sama āsana āsīnaḥ sama-kāyo yathā-sukham hastāv utsaṅga ādhāya sva-nāsāgra-kṛtekṣaṇaḥ prāṇasya śodhayen mārgaṁ pūra-kumbhaka-recakaiḥ viparyayeṇāpi śanair abhyasen nirjitendriyaḥ
11.14.34hṛdy avicchinam oṁkāraṁ ghaṇṭā-nādaṁ bisorṇa-vat prāṇenodīrya tatrātha punaḥ saṁveśayet svaram
11.14.35evaṁ praṇava-saṁyuktaṁ prāṇam eva samabhyaset daśa-kṛtvas tri-ṣavaṇaṁ māsād arvāg jitānilaḥ
11.14.36-42hṛt-puṇḍarīkam antaḥ-stham ūrdhva-nālam adho-mukham dhyātvordhva-mukham unnidram aṣṭa-patraṁ sa-karṇikam karṇikāyāṁ nyaset sūrya- somāgnīn uttarottaram vahni-madhye smared rūpaṁ mamaitad dhyāna-maṅgalam samaṁ praśāntaṁ su-mukhaṁ dīrgha-cāru-catur-bhujam su-cāru-sundara-grīvaṁ su-kapolaṁ śuci-smitam samāna-karṇa-vinyasta- sphuran-makara-kuṇḍalam hemāmbaraṁ ghana-śyāmaṁ śrīvatsa-śrī-niketanam śaṅkha-cakra-gadā-padma- vanamālā-vibhūṣitam nūpurair vilasat-pādaṁ kaustubha-prabhayā yutam dyumat-kirīṭa-kaṭaka- kaṭi-sūtrāṅgadāyutam sarvāṅga-sundaraṁ hṛdyaṁ prasāda-sumukhekṣaṇam su-kumāram abhidhyāyet sarvāṅgeṣu mano dadhat indriyāṇīndriyārthebhyo manasākṛṣya tan manaḥ buddhyā sārathinā dhīraḥ praṇayen mayi sarvataḥ
11.14.43tat sarva-vyāpakaṁ cittam ākṛṣyaikatra dhārayet nānyāni cintayed bhūyaḥ su-smitaṁ bhāvayen mukham
11.14.44tatra labdha-padaṁ cittam ākṛṣya vyomni dhārayet tac ca tyaktvā mad-āroho na kiñcid api cintayet
11.14.45evaṁ samāhita-matir mām evātmānam ātmani vicaṣṭe mayi sarvātman jyotir jyotiṣi saṁyutam
11.14.46dhyānenetthaṁ su-tīvreṇa yuñjato yogino manaḥ saṁyāsyaty āśu nirvāṇaṁ dravya jñāna-kriyā-bhramaḥ
Dona al Bhaktivedanta Library