Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 11 - Historia general
<<
1 - La maldición a la dinastía Yadu
>>
Indice
Transliteración
Devanagari
Descripción
11.1.1
śrī-śuka uvāca
kṛtvā daitya-vadhaṁ kṛṣṇaḥ
sa-rāmo yadubhir vṛtaḥ
bhuvo ’vatārayad bhāraṁ
javiṣṭhaṁ janayan kalim
11.1.2
ye kopitāḥ su-bahu pāṇḍu-sutāḥ sapatnair
durdyūta-helana-kaca-grahaṇādibhis tān
kṛtvā nimittam itaretarataḥ sametān
hatvā nṛpān niraharat kṣiti-bhāram īśaḥ
11.1.3
bhū-bhāra-rāja-pṛtanā yadubhir nirasya
guptaiḥ sva-bāhubhir acintayad aprameyaḥ
manye ’vaner nanu gato ’py agataṁ hi bhāraṁ
yad yādavaṁ kulam aho aviṣahyam āste
11.1.4
naivānyataḥ paribhavo ’sya bhavet kathañcin
mat-saṁśrayasya vibhavonnahanasya nityam
antaḥ kaliṁ yadu-kulasya vidhāya veṇu-
stambasya vahnim iva śāntim upaimi dhāma
11.1.5
evaṁ vyavasito rājan
satya-saṅkalpa īśvaraḥ
śāpa-vyājena viprāṇāṁ
sañjahre sva-kulaṁ vibhuḥ
11.1.6-7
sva-mūrtyā loka-lāvaṇya-
nirmuktyā locanaṁ nṛṇām
gīrbhis tāḥ smaratāṁ cittaṁ
padais tān īkṣatāṁ kriyāḥ
ācchidya kīrtiṁ su-ślokāṁ
vitatya hy añjasā nu kau
tamo ’nayā tariṣyantīty
agāt svaṁ padam īśvaraḥ
11.1.8
śrī-rājovāca
brahmaṇyānāṁ vadānyānāṁ
nityaṁ vṛddhopasevinām
vipra-śāpaḥ katham abhūd
vṛṣṇīnāṁ kṛṣṇa-cetasām
11.1.9
yan-nimittaḥ sa vai śāpo
yādṛśo dvija-sattama
katham ekātmanāṁ bheda
etat sarvaṁ vadasva me
11.1.10
śrī-bādarāyaṇir uvāca
bibhrad vapuḥ sakala-sundara-sanniveśaṁ
karmācaran bhuvi su-maṅgalam āpta-kāmaḥ
āsthāya dhāma ramamāṇa udāra-kīṛtiḥ
saṁhartum aicchata kulaṁ sthita-kṛtya-śeṣaḥ
11.1.11-12
karmāni puṇya-nivahāni su-maṅgalāni
gāyaj-jagat-kali-malāpaharāṇi kṛtvā
kālātmanā nivasatā yadu-deva-gehe
piṇḍārakaṁ samagaman munayo nisṛṣṭāḥ
viśvāmitro ’sitaḥ kaṇvo
durvāsā bhṛgur aṅgirāḥ
kaśyapo vāmadevo ’trir
vasiṣṭho nāradādayaḥ
11.1.13-15
krīḍantas tān upavrajya
kumārā yadu-nandanāḥ
upasaṅgṛhya papracchur
avinītā vinīta-vat
te veṣayitvā strī-veṣaiḥ
sāmbaṁ jāmbavatī-sutam
eṣā pṛcchati vo viprā
antarvatny asitekṣaṇā
praṣṭuṁ vilajjatī sākṣāt
prabrūtāmogha-darśanāḥ
prasoṣyantī putra-kāmā
kiṁ svit sañjanayiṣyati
11.1.16
evaṁ pralabdhā munayas
tān ūcuḥ kupitā nṛpa
janayiṣyati vo mandā
muṣalaṁ kula-nāśanam
11.1.17
tac chrutvā te ’ti-santrastā
vimucya sahasodaram
sāmbasya dadṛśus tasmin
muṣalaṁ khalv ayasmayam
11.1.18
kiṁ kṛtaṁ manda-bhāgyair naḥ
kiṁ vadiṣyanti no janāḥ
iti vihvalitā gehān
ādāya muṣalaṁ yayuḥ
11.1.19
tac copanīya sadasi
parimlāna-mukha-śriyaḥ
rājña āvedayāṁ cakruḥ
sarva-yādava-sannidhau
11.1.20
śrutvāmoghaṁ vipra-śāpaṁ
dṛṣṭvā ca muṣalaṁ nṛpa
vismitā bhaya-santrastā
babhūvur dvārakaukasaḥ
11.1.21
tac cūrṇayitvā muṣalaṁ
yadu-rājaḥ sa āhukaḥ
samudra-salile prāsyal
lohaṁ cāsyāvaśeṣitam
11.1.22
kaścin matsyo ’grasīl lohaṁ
cūrṇāni taralais tataḥ
uhyamānāni velāyāṁ
lagnāny āsan kilairakāḥ
11.1.23
matsyo gṛhīto matsya-ghnair
jālenānyaiḥ sahārṇave
tasyodara-gataṁ lohaṁ
sa śalye lubdhako ’karot
11.1.24
bhagavān jñāta-sarvārtha
īśvaro ’pi tad-anyathā
kartuṁ naicchad vipra-śāpaṁ
kāla-rūpy anvamodata
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library